Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Hitopadeśa
Kṛṣiparāśara
Mātṛkābhedatantra

Arthaśāstra
ArthaŚ, 1, 21, 6.1 agner jvālādhūmanīlatā śabdasphoṭanaṃ ca viṣayuktasya vayasāṃ vipattiśca //
Buddhacarita
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
BCar, 11, 27.1 yatra sthitānāmabhito vipattiḥ śatroḥ sakāśādapi bāndhavebhyaḥ /
Mahābhārata
MBh, 12, 58, 23.1 yadyapyasya vipattiḥ syād rakṣamāṇasya vai prajāḥ /
Rāmāyaṇa
Rām, Ki, 55, 8.2 harīṇām iyam ajñātā vipattiḥ sahasāgatā //
Rām, Utt, 66, 4.2 vipattiḥ paribhedo vā bhavenna ca tathā kuru //
Bodhicaryāvatāra
BoCA, 7, 39.2 vipattirīdṛśī jātā ko dharme chandamutsṛjet //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 215.2 manye mūrtimatī kāpi vipattir iyam āgatā //
Divyāvadāna
Divyāv, 9, 40.0 āryakāḥ asmākaṃ vipattirbhaviṣyati //
Kātyāyanasmṛti
KātySmṛ, 1, 609.1 atha kāryavipattis tu tasyaiva svāmino bhavet /
Hitopadeśa
Hitop, 1, 29.4 yadi kāryavipattiḥ syān mukharas tatra hanyate //
Kṛṣiparāśara
KṛṣiPar, 1, 53.1 sūryodaye viplavato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ /
Mātṛkābhedatantra
MBhT, 14, 28.2 tasyā mantraṃ krodhayuktaṃ vipattiś ca pade pade //