Occurrences

Atharvaprāyaścittāni
Nyāyasūtra
Saundarānanda
Yogasūtrabhāṣya
Tantrāloka
Saddharmapuṇḍarīkasūtra

Atharvaprāyaścittāni
AVPr, 3, 4, 6.0 yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt //
Nyāyasūtra
NyāSū, 5, 2, 11.0 avayavaviparyāsavacanam aprāptakālam //
Saundarānanda
SaundĀ, 17, 25.1 sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
Tantrāloka
TĀ, 4, 79.2 tatsaṃghātaviparyāsavigrahairbhāsate tathā //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //