Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 167, 6.2 vipāśeti ca nāmāsyā nadyāścakre mahān ṛṣiḥ /
MBh, 1, 167, 6.3 sā vipāśeti vikhyātā nadī lokeṣu bhārata /
MBh, 2, 9, 19.1 vipāśā ca śatadruśca candrabhāgā sarasvatī /
MBh, 3, 130, 8.2 eṣā ramyā vipāśā ca nadī paramapāvanī //
MBh, 3, 186, 94.1 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api /
MBh, 6, 10, 14.2 dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukām //
MBh, 8, 30, 35.2 śatadruś ca vipāśā ca tṛtīyerāvatī tathā /
MBh, 8, 30, 44.1 bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau /
MBh, 13, 3, 13.1 tadāprabhṛti puṇyā hi vipāśābhūnmahānadī /
MBh, 13, 26, 22.1 kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ /
MBh, 13, 105, 46.1 gayāṃ gayaśiraścaiva vipāśāṃ sthūlavālukām /
MBh, 13, 134, 16.1 vipāśā ca vitastā ca candrabhāgā irāvatī /
MBh, 13, 151, 14.1 śatadrūśca vipāśā ca candrabhāgā sarasvatī /
Rāmāyaṇa
Rām, Ay, 62, 13.3 viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm //
Amarakośa
AKośa, 1, 292.2 śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām //
Kūrmapurāṇa
KūPur, 1, 45, 27.2 irāvatī vitastā ca vipāśā devikā kuhūḥ //
KūPur, 1, 45, 32.1 citrotpalā vipāśā ca mañjulā vāluvāhinī /
KūPur, 2, 20, 35.2 vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ //
Matsyapurāṇa
MPur, 13, 34.2 vipāśāyām amoghākṣī pāṭalā puṇḍravardhane //
MPur, 22, 23.2 mandākinī tathācchodā vipāśātha sarasvatī /
MPur, 51, 14.1 vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā /
MPur, 133, 23.2 vitastā ca vipāśā ca yamunā gaṇḍakī tathā //
Viṣṇupurāṇa
ViPur, 2, 4, 11.1 anutaptā śikhī caiva vipāśā tridivā kramuḥ /
ViPur, 3, 14, 18.1 gaṅgāṃ śatadrūmathavā vipāśāṃ sarasvatīṃ naimiṣagomatīṃ vā /
Viṣṇusmṛti
ViSmṛ, 85, 49.1 vipāśāyām //
Bhāratamañjarī
BhāMañj, 1, 980.2 vipāśaścābhavattena vipāśā sābhavannadī //
Garuḍapurāṇa
GarPur, 1, 56, 4.1 anutaptā śikhī caiva vipāśā tridivā kramuḥ /
GarPur, 1, 81, 11.1 mahākeśī ca kāverī candrabhāgā vipāśayā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 12.2 madhumatī vipāśātha śoṇo ghargharakastathā //
RājNigh, Pānīyādivarga, 26.1 śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam /
Skandapurāṇa
SkPur, 18, 5.2 tasyāṃ vipāśaḥ saṃvṛtto vipāśā sābhavattataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 48.1 citrotpalā vipāśā ca rañjanā vāluvāhinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 40.2 vipāśeti ca sā proktā saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 22, 15.1 vipāśā kauśikī caiva sarayūḥ śatarudrikā /
SkPur (Rkh), Revākhaṇḍa, 198, 73.1 vipāśāyāmamoghākṣī pāṭalā puṇḍravardhane /