Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Narmamālā
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 1, 23.2 padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye //
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Mahābhārata
MBh, 1, 2, 130.2 virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm /
MBh, 1, 53, 22.13 samprāpya prītiṃ vipulāṃ mahātmā /
MBh, 1, 150, 22.2 vipulāṃ kīrtim āpnoti loke 'smiṃśca paratra ca //
MBh, 2, 22, 1.3 buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā //
MBh, 2, 71, 31.2 brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ //
MBh, 3, 34, 19.2 kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām //
MBh, 3, 58, 6.2 niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam //
MBh, 3, 92, 19.2 tathā tvam api rājendra labdhāsi vipulāṃ śriyam //
MBh, 3, 150, 25.2 kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm //
MBh, 3, 270, 3.1 tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ /
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
MBh, 7, 82, 15.2 śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm //
MBh, 8, 50, 7.2 vipulāṃ prītim ādhatsva dharmaputrasya mānada //
MBh, 8, 51, 10.1 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha /
MBh, 9, 32, 45.2 rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam //
MBh, 9, 49, 10.2 gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā //
MBh, 12, 297, 24.2 prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase //
MBh, 12, 340, 10.2 āsīnāyopapannāya proktavān vipulāṃ kathām //
Rāmāyaṇa
Rām, Bā, 15, 13.2 pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva //
Rām, Ay, 45, 5.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 69, 13.2 vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave //
Rām, Ay, 80, 6.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 106, 16.1 vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām /
Rām, Ay, 110, 31.2 avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ //
Rām, Ār, 14, 21.1 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām /
Rām, Ār, 64, 9.2 māyām āsthāya vipulāṃ vātadurdinasaṃkulām //
Rām, Ki, 22, 6.1 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām /
Rām, Su, 23, 6.1 sā tvaśokasya vipulāṃ śākhām ālambya puṣpitām /
Rām, Yu, 4, 67.2 velām āsādya vipulāṃ rāmo vacanam abravīt //
Rām, Yu, 42, 25.2 abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām //
Rām, Yu, 51, 15.2 arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām //
Rām, Yu, 85, 9.1 pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām /
Rām, Yu, 86, 9.1 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām /
Rām, Yu, 88, 22.2 jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 23.2 kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca //
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
Kūrmapurāṇa
KūPur, 1, 1, 36.2 vijñāyānvīkṣya cātmānaṃ taranti vipulāmimām //
KūPur, 1, 2, 3.2 upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ //
KūPur, 1, 2, 20.1 śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam /
KūPur, 1, 9, 46.1 saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya /
KūPur, 2, 6, 31.1 yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
KūPur, 2, 6, 32.1 vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
Liṅgapurāṇa
LiPur, 2, 47, 4.2 liṅgapratiṣṭhāṃ vipulāṃ sarve te śaṃsitavratāḥ //
Matsyapurāṇa
MPur, 69, 55.2 taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam //
MPur, 154, 436.2 kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat //
Bhāratamañjarī
BhāMañj, 1, 121.2 niṣādalokastena tvaṃ vipulāṃ tṛptimāpnuhi /
BhāMañj, 1, 809.1 tadvākyādekacakrāṃ te praviśya vipulāṃ purīm /
BhāMañj, 1, 978.1 viveśa jaladhiṃ kaṇṭhe sa baddhvā vipulāṃ śilām /
BhāMañj, 5, 188.1 atha prabhāte vipulāṃ ratnāsanavatīṃ sabhām /
BhāMañj, 7, 112.2 kalpayanvipulāṃ māyāṃ savyasācināmādravat //
BhāMañj, 13, 1384.2 prītimāsādya vipulāmāmantrya dhanadaṃ yayau //
BhāMañj, 13, 1550.2 avāpaṃ vipulāṃ pūjāṃ pādyamarghyaṃ tathāsanam //
Narmamālā
KṣNarm, 3, 76.1 tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 126, 5.2 madhukṣīreṇa dadhnā vā sa labhed vipulāṃ śriyam //