Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 18.1 devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
BCar, 4, 75.2 budhaṃ vibudhakarmāṇaṃ janayāmāsa candramāḥ //
BCar, 13, 31.1 śuddhādhivāsā vibudharṣayastu saddharmasiddhyarthamabhipravṛttāḥ /
Carakasaṃhitā
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Mahābhārata
MBh, 1, 17, 4.3 rāhur vibudharūpeṇa dānavaḥ prāpibat tadā //
MBh, 1, 114, 34.5 nivātakavacā nāma daityā vibudhavidviṣaḥ /
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 2, 33, 14.1 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ /
MBh, 3, 23, 1.3 śarair apātayaṃ saubhācchirāṃsi vibudhadviṣām //
MBh, 3, 53, 17.2 vismitāścābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ //
MBh, 3, 107, 22.2 anyatra vibudhaśreṣṭhānnīlakaṇṭhānmaheśvarāt //
MBh, 3, 163, 13.2 tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam //
MBh, 3, 164, 27.1 tāni divyāni me 'strāṇi prayaccha vibudhādhipa /
MBh, 3, 164, 40.1 ityuktvākāśam āviśya mātalir vibudhālayān /
MBh, 3, 284, 27.1 dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam /
MBh, 5, 105, 14.1 ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram /
MBh, 8, 24, 33.2 asurāś ca durātmānas te cāpi vibudhadviṣaḥ /
MBh, 8, 24, 67.2 tato vibudhaśārdūlās taṃ rathaṃ samakalpayan //
MBh, 9, 47, 18.2 badarāṇām apacanaṃ cakāra vibudhādhipaḥ //
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 9, 62, 17.2 yathā sāhyaṃ purā dattaṃ hatāśca vibudhadviṣaḥ //
MBh, 11, 19, 10.2 sa kathaṃ durmukho 'mitrair hato vibudhalokajit //
MBh, 12, 34, 29.2 ṛṣayaḥ paryupāsante devāśca vibudheśvaram //
MBh, 12, 160, 32.3 tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye //
MBh, 12, 217, 58.2 māṃ ca lolā parityajya tvām agād vibudhādhipa //
MBh, 12, 274, 45.1 yaścaiṣa puruṣo jātaḥ svedāt te vibudhottama /
MBh, 12, 327, 46.2 yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ //
MBh, 12, 328, 17.1 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau /
MBh, 12, 331, 48.2 śeṣāśca vibudhaśreṣṭhā daityadānavarākṣasāḥ //
MBh, 12, 334, 6.2 yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim //
MBh, 12, 335, 5.1 dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam /
MBh, 13, 17, 145.2 vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ //
MBh, 13, 61, 54.2 sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam //
MBh, 13, 145, 20.2 tataḥ prasādayāmāsuḥ śarvaṃ te vibudhottamāḥ //
Manusmṛti
ManuS, 12, 47.1 gandharvā guhyakā yakṣā vibudhānucarāś ca ye /
Rāmāyaṇa
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ār, 4, 5.2 asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram //
Rām, Ār, 51, 14.1 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam /
Rām, Su, 31, 6.1 kiṃ nu candramasā hīnā patitā vibudhālayāt /
Rām, Utt, 61, 35.1 gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ /
Rām, Utt, 76, 15.1 asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ /
Saundarānanda
SaundĀ, 7, 38.1 naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ /
Bhallaṭaśataka
BhallŚ, 1, 102.1 sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau /
Daśakumāracarita
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 94.1 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
Liṅgapurāṇa
LiPur, 1, 65, 164.1 vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ /
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 98, 74.1 virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ /
LiPur, 1, 98, 120.1 vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ /
Matsyapurāṇa
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 133, 3.1 yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ /
MPur, 139, 14.1 iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ /
MPur, 154, 322.2 kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ //
MPur, 154, 496.1 stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ /
Meghadūta
Megh, Uttarameghaḥ, 10.2 vaibhrājākhyaṃ vibudhavanitāvāramukhyāsahāyā baddhālāpā bahirupavanaṃ kāmino nirviśanti //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 3, 8, 4.2 pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya //
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 24, 26.1 sa cāvatīrṇaṃ triyugam ājñāya vibudharṣabham /
BhāgPur, 3, 33, 19.1 yatra praviṣṭam ātmānaṃ vibudhānucarā jaguḥ /
BhāgPur, 4, 1, 23.2 uttiṣṭhann ekapādena dadarśa vibudharṣabhān //
BhāgPur, 4, 1, 29.2 iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ /
BhāgPur, 4, 19, 15.2 jahi yajñahanaṃ tāta mahendraṃ vibudhādhamam //
BhāgPur, 4, 24, 12.1 vibudhāsuragandharvamunisiddhanaroragāḥ /
BhāgPur, 4, 24, 24.2 upagīyamānamamarapravaraṃ vibudhānugaiḥ //
BhāgPur, 11, 6, 28.2 avadhāritam etan me yad āttha vibudheśvara /
Bhāratamañjarī
BhāMañj, 7, 423.1 ko nāma vibudhārātivadhūvaidhavyadāyinaḥ /
BhāMañj, 13, 1340.1 yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ /
BhāMañj, 13, 1701.2 dhairyābdhayaste tridive spardhante vibudhādhipam //
BhāMañj, 13, 1737.2 aṃśāvatīrṇo vibudhārātisaṃhāratatparaḥ //
Garuḍapurāṇa
GarPur, 1, 46, 10.1 aryamā savitā caiva vivasvānvibudhādhipaḥ /
GarPur, 1, 76, 8.1 mūlyaṃ prakalpyameṣāṃ vibudhavarair deśakālavijñānāt /
Gītagovinda
GītGov, 8, 16.2 śṛṇuta sudhāmadhuram vibudhāḥ vibudhālayataḥ api durāpam //
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
Tantrāloka
TĀ, 6, 135.2 śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ //
Ānandakanda
ĀK, 1, 12, 100.2 varābhayaṃ vareṇyaṃ taṃ viśiṣṭavibudhārcitam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 51.2 taṃ gatvā vibudhaśreṣṭhā yāciṣyāmaḥ kṛpānidhim //
Haribhaktivilāsa
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 13.2 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
HYP, Tṛtīya upadeshaḥ, 14.3 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
Rasataraṅgiṇī
RTar, 2, 74.4 bhavatu vibudhakaṇṭhālambinī sā nitāntam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.1 tāṃ vedagarbhāṃ vikhyātāṃ vibudhaughābhivanditām /