Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kokilasaṃdeśa

Buddhacarita
BCar, 4, 11.2 apsarobhiśca kalitān grahītuṃ vibudhānapi //
Mahābhārata
MBh, 1, 28, 1.3 garutmān pakṣirāṭ tūrṇaṃ samprāpto vibudhān prati //
MBh, 1, 58, 45.2 ādideśa tadā sarvān vibudhān bhūtakṛt svayam //
MBh, 2, 33, 15.1 saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam /
MBh, 2, 33, 16.2 ādiśya vibudhān sarvān ajāyata yadukṣaye //
MBh, 3, 54, 23.1 sāpaśyad vibudhān sarvān asvedān stabdhalocanān /
MBh, 3, 124, 11.1 ṛte tvāṃ vibudhāṃścānyān kathaṃ vai nārhataḥ savam /
MBh, 3, 212, 20.1 evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn /
MBh, 7, 5, 24.1 sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ /
MBh, 10, 18, 18.2 avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃs tataḥ //
MBh, 13, 28, 22.1 tataḥ saṃtāpayāmāsa vibudhāṃstapasānvitaḥ /
Rāmāyaṇa
Rām, Ār, 4, 17.2 śarabhaṅgam anujñāpya vibudhān idam abravīt //
Kumārasaṃbhava
KumSaṃ, 2, 62.1 iti vyāhṛtya vibudhān viśvayonis tirodadhe /
Kokilasaṃdeśa
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /