Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 2, 2.2 svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate //
SkPur, 3, 7.2 vibhutvaṃ caiva lokānāmantardhe parameśvaraḥ //
SkPur, 5, 30.1 tamuvāca tadā brahmā na tvaṃ dhārayitā vibho /
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 5, 62.3 nanu smareyametac ca śirasaśchedanaṃ vibho //
SkPur, 6, 3.2 na cāsya kaścit tāṃ bhikṣāmanurūpāmadādvibhoḥ //
SkPur, 13, 29.2 utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ //
SkPur, 13, 38.3 balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ //
SkPur, 13, 41.1 ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
SkPur, 13, 53.3 tejasā yasya devāste cakṣur aprārthayanvibhum //
SkPur, 13, 57.1 sādhu sādhviti samprocya devatāste punarvibhum /
SkPur, 13, 129.1 tatastu punareveśaṃ brahmā vyajñāpayadvibhum /
SkPur, 13, 130.3 kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 16, 5.3 sarvāndhārayase lokānātmanā samayādvibho //
SkPur, 16, 7.1 ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho /
SkPur, 18, 11.1 adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho /
SkPur, 18, 19.1 praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho /
SkPur, 19, 5.2 putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho //
SkPur, 20, 9.1 taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ /
SkPur, 21, 5.2 dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho /
SkPur, 21, 8.2 japtumicchāmi deveśa tvatprasādādahaṃ vibho //
SkPur, 21, 14.3 varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho //
SkPur, 23, 43.2 veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ //
SkPur, 25, 35.2 sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ /