Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Ṭikanikayātrā
Garuḍapurāṇa
Mṛgendraṭīkā
Paramānandīyanāmamālā
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā

Ṛgveda
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
Carakasaṃhitā
Ca, Sū., 8, 14.2 tatra yadyadātmakamindriyaṃ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca //
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Mahābhārata
MBh, 12, 59, 95.1 virajāstu mahābhāga vibhutvaṃ bhuvi naicchata /
MBh, 13, 146, 22.2 nirucyante mahattvācca vibhutvāt karmabhistathā //
Nyāyasūtra
NyāSū, 4, 2, 22.0 avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 21.1 vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt /
ŚvetU, 4, 4.2 anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 84.1 vibhutvād āśukāritvād balitvād anyakopanāt /
Kirātārjunīya
Kir, 5, 3.2 prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā //
Kir, 6, 35.2 śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ //
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 18, 43.2 samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu //
Kūrmapurāṇa
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
Liṅgapurāṇa
LiPur, 1, 24, 36.1 vibhunāmā mahātejāḥ prathitaḥ pūrvajanmani /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.17 yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni /
PABh zu PāśupSūtra, 1, 1, 42.4 tato vibhuśaktyā /
PABh zu PāśupSūtra, 1, 1, 43.14 yasmāt sati vibhutve anadhikārakṛtatvād viyogasya /
PABh zu PāśupSūtra, 1, 24, 10.0 vibhutvāc ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ vṛttilābho bhavati //
PABh zu PāśupSūtra, 1, 24, 19.2 vibhutvād abhinno maheśvarāt //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 2, 5, 36.0 sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 4, 1, 15.0 tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 9.1, 9.0 yathā sati vibhutve jñatvaṃ sādharmyaṃ puruṣeśvarayoḥ sarvajñatvato viśeṣaḥ //
Saṃvitsiddhi
SaṃSi, 1, 158.1 kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 42.2 prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 42.2, 1.9 prakṛteḥ pradhānasya vibhutvayogāt /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 41.1, 4.1 tathāmūrtasyānāvaraṇadarśanād vibhutvam api prakhyātam ākāśasya //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Garuḍapurāṇa
GarPur, 1, 71, 16.1 varṇasyātivibhutvād yasyāntaḥ svacchakiraṇaparidhānam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 2.3 tan nityaṃ vibhu cecchantītyātmano vibhunityate //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 1.1 praṇaumi parayā bhaktyā prakṛṣṭavibhutāṃ vibhum /
Skandapurāṇa
SkPur, 2, 2.2 svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate //
SkPur, 3, 7.2 vibhutvaṃ caiva lokānāmantardhe parameśvaraḥ //
Tantrāloka
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 5, 98.2 sarvataśca vibhuryo 'sau vibhutvapadadāyakaḥ //
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 2.0 vibhutvaṃ sarvagataparimāṇayogitvam //
ĀVDīp zu Ca, Śār., 1, 81.2, 6.0 vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa ityādi //