Occurrences

Kāṭhakagṛhyasūtra
Ṛgveda
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Tantrāloka
Kokilasaṃdeśa

Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
Ṛgveda
ṚV, 10, 138, 5.1 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate /
Mahābhārata
MBh, 1, 60, 43.1 tasmin niyukte vibhunā yogakṣemāya bhārgave /
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 7, 57, 22.1 keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje /
MBh, 12, 306, 3.2 prītena cāhaṃ vibhunā sūryeṇoktastadānagha //
Harivaṃśa
HV, 23, 31.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
Kūrmapurāṇa
KūPur, 2, 29, 45.2 pitāmahena vibhunā munīnāṃ pūrvamīritam //
Tantrāloka
TĀ, 2, 41.2 dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate //
TĀ, 3, 206.1 tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ /
TĀ, 26, 44.2 śrīnirmaryādaśāstre ca tadetadvibhunoditam //
TĀ, 26, 74.1 śrīmanmatamahāśāstre taduktaṃ vibhunā svayam /
Kokilasaṃdeśa
KokSam, 2, 8.2 romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā //