Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 176, 13.10 trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ /
MBh, 2, 7, 25.2 vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ /
MBh, 3, 198, 7.1 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām /
MBh, 3, 247, 15.2 paryuhyante vimānaiśca brahmann evaṃvidhāś ca te //
MBh, 12, 274, 20.1 te vimānair mahātmāno jvalitair jvalanaprabhāḥ /
Rāmāyaṇa
Rām, Bā, 42, 9.1 vimānair nagarākārair hayair gajavarais tathā /
Rām, Ay, 53, 9.1 harmyair vimānaiḥ prāsādair avekṣya ratham āgatam /
Rām, Yu, 30, 22.1 prāsādaiśca vimānaiśca laṅkā paramabhūṣitā /
Rām, Yu, 100, 1.2 jagmustaistair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ //
Rām, Yu, 108, 17.2 vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam //
Rām, Utt, 91, 13.2 gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ //
Liṅgapurāṇa
LiPur, 1, 81, 50.1 sūryakoṭipratīkāśairvimānai ratnabhūṣitaiḥ /
Matsyapurāṇa
MPur, 105, 4.1 dīptakāñcanavarṇābhairvimānaiḥ sūryasaṃnibhaiḥ /
MPur, 135, 6.2 vimānaiśca patākābhirdhvajaiśca samalaṃkṛtam //
MPur, 159, 35.1 vimānaiścādbhutākāraiś calitāmaracāmaraiḥ /
MPur, 161, 84.2 vimānairvividhākārairbhrājamānairivāgnibhiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 20.1 yat saṃkulaṃ haripadānatimātradṛṣṭair vaiḍūryamārakatahemamayair vimānaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 23.2 pāpairanekaiḥ pariveṣṭitā ye prayānti rudraṃ vimalairvimānaiḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 13.2 devodyāne vimānaiśca krīḍate sa tayā saha //
SkPur (Rkh), Revākhaṇḍa, 41, 19.2 vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 68.2 vimānair vividhair divyair apsarogaṇasevitaiḥ //