Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3507
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ rātrim uṣitāstatra suvele haripuṃgavāḥ / (1.1) Par.?
laṅkāyāṃ dadṛśur vīrā vanānyupavanāni ca // (1.2) Par.?
samasaumyāni ramyāṇi viśālānyāyatāni ca / (2.1) Par.?
dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ // (2.2) Par.?
campakāśokapuṃnāgasālatālasamākulā / (3.1) Par.?
tamālavanasaṃchannā nāgamālāsamāvṛtā // (3.2) Par.?
hintālair arjunair nīpaiḥ saptaparṇaiśca puṣpitaiḥ / (4.1) Par.?
tilakaiḥ karṇikāraiśca pāṭalaiśca samantataḥ // (4.2) Par.?
śuśubhe puṣpitāgraiśca latāparigatair drumaiḥ / (5.1) Par.?
laṅkā bahuvidhair divyair yathendrasyāmarāvatī // (5.2) Par.?
vicitrakusumopetai raktakomalapallavaiḥ / (6.1) Par.?
śādvalaiśca tathā nīlaiścitrābhir vanarājibhiḥ // (6.2) Par.?
gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca / (7.1) Par.?
dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ // (7.2) Par.?
taccaitrarathasaṃkāśaṃ manojñaṃ nandanopamam / (8.1) Par.?
vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam // (8.2) Par.?
natyūhakoyaṣṭibhakair nṛtyamānaiśca barhibhiḥ / (9.1) Par.?
rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare // (9.2) Par.?
nityamattavihaṃgāni bhramarācaritāni ca / (10.1) Par.?
kokilākulaṣaṇḍāni vihagābhirutāni ca // (10.2) Par.?
bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca / (11.1) Par.?
koṇālakavighuṣṭāni sārasābhirutāni ca // (11.2) Par.?
viviśuste tatastāni vanānyupavanāni ca / (12.1) Par.?
hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ // (12.2) Par.?
teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām / (13.1) Par.?
puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ // (13.2) Par.?
anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ / (14.1) Par.?
sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm // (14.2) Par.?
vitrāsayanto vihagāṃstrāsayanto mṛgadvipān / (15.1) Par.?
kampayantaśca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ // (15.2) Par.?
kurvantaste mahāvegā mahīṃ cāraṇapīḍitām / (16.1) Par.?
rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam // (16.2) Par.?
ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ / (17.1) Par.?
tena śabdena vitrastā jagmur bhītā diśo daśa // (17.2) Par.?
śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam / (18.1) Par.?
samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham // (18.2) Par.?
śatayojanavistīrṇaṃ vimalaṃ cārudarśanam / (19.1) Par.?
ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunair api // (19.2) Par.?
manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ / (20.1) Par.?
niviṣṭā tatra śikhare laṅkā rāvaṇapālitā // (20.2) Par.?
sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ / (21.1) Par.?
kāñcanena ca sālena rājatena ca śobhitā // (21.2) Par.?
prāsādaiśca vimānaiśca laṅkā paramabhūṣitā / (22.1) Par.?
ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam // (22.2) Par.?
yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ / (23.1) Par.?
kailāsaśikharākāro dṛśyate kham ivollikhan // (23.2) Par.?
caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam / (24.1) Par.?
śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate // (24.2) Par.?
tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ / (25.1) Par.?
rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ // (25.2) Par.?
tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca / (26.1) Par.?
purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena // (26.2) Par.?
Duration=0.10205984115601 secs.