Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 29.2 pāṭhāpāmārgakāṃsyāyoguḍūcīdhanvayāsakam //
AHS, Sū., 14, 22.2 madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam //
AHS, Sū., 15, 15.1 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam /
AHS, Sū., 15, 16.1 guḍūcīpadmakāriṣṭadhānakāraktacandanam /
AHS, Śār., 2, 7.2 upavāso ghanośīraguḍūcyaraludhānyakāḥ //
AHS, Cikitsitasthāna, 1, 46.2 pibet tadvacca bhūnimbaguḍūcīmustanāgaram //
AHS, Cikitsitasthāna, 1, 52.1 athavā pippalīmūlaguḍūcīviśvabheṣajam /
AHS, Cikitsitasthāna, 1, 66.2 nāgaraṃ pauṣkaraṃ mūlaṃ guḍūcī kaṇṭakārikā //
AHS, Cikitsitasthāna, 1, 94.1 guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya vā /
AHS, Cikitsitasthāna, 1, 154.1 yojayet triphalāṃ pathyāṃ guḍūcīṃ pippalīṃ pṛthak /
AHS, Cikitsitasthāna, 3, 3.2 guḍūcīkaṇṭakārībhyāṃ pṛthak triṃśatpalād rase //
AHS, Cikitsitasthāna, 3, 164.1 vṛṣavyāghrīguḍūcīnāṃ pattramūlaphalāṅkurāt /
AHS, Cikitsitasthāna, 6, 14.1 drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā /
AHS, Cikitsitasthāna, 7, 25.2 guḍūcībhadramustānāṃ paṭolasyāthavā rasam //
AHS, Cikitsitasthāna, 11, 12.1 dhavasaptāhvakuṭajaguḍūcīcaturaṅgulam /
AHS, Cikitsitasthāna, 12, 7.1 madhuyuktaṃ guḍūcyā vā rasam āmalakasya vā /
AHS, Cikitsitasthāna, 16, 13.1 vāsāguḍūcītriphalākaṭvībhūnimbanimbajaḥ /
AHS, Cikitsitasthāna, 16, 43.2 triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam //
AHS, Cikitsitasthāna, 16, 53.2 guḍūcīsvarasakṣīrasādhitena halīmakī //
AHS, Cikitsitasthāna, 18, 6.1 durālabhāṃ parpaṭakaṃ guḍūcīṃ viśvabheṣajam /
AHS, Cikitsitasthāna, 18, 30.1 devadāruguḍūcyośca prayogair girijasya ca /
AHS, Cikitsitasthāna, 19, 39.2 kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam //
AHS, Cikitsitasthāna, 19, 86.1 citrakaśobhāñjanakau guḍūcyapāmārgadevadārūṇi /
AHS, Cikitsitasthāna, 22, 7.2 ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam //
AHS, Cikitsitasthāna, 22, 15.1 sakṣaudraṃ triphalāyā vā guḍūcīṃ vā yathā tathā /
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Kalpasiddhisthāna, 4, 55.1 guḍūcyairaṇḍabhūtīkabhārgīvṛṣakarohiṣam /
AHS, Utt., 9, 27.1 paṭolamustamṛdvīkāguḍūcītriphalodbhavam /
AHS, Utt., 22, 6.2 guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam //
AHS, Utt., 22, 68.1 guḍūcīnimbakuṭajahaṃsapadībalādvayaiḥ /
AHS, Utt., 22, 78.2 guḍūcīnimbakalkottho madhutailasamanvitaḥ //
AHS, Utt., 22, 97.1 kṣudrāguḍūcīsumanaḥpravāladārvīyavāsatriphalākaṣāyaḥ /
AHS, Utt., 34, 28.2 guḍūcīsairyakābhīruśukanāsāpunarnavaiḥ //
AHS, Utt., 34, 33.2 guḍūcītriphalādantīkvāthaiśca pariṣecanam //
AHS, Utt., 38, 20.1 pālindīśvetakaṭabhībilvamūlaguḍūcibhiḥ /
AHS, Utt., 39, 44.2 rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ //
AHS, Utt., 39, 104.1 śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca /
AHS, Utt., 40, 50.1 akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṃ grahaṇyām /