UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4549
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
vātaśoṇitino raktaṃ snigdhasya bahuśo haret / (1.3)
Par.?
alpālpaṃ pālayan vāyuṃ yathādoṣaṃ yathābalam // (1.4)
Par.?
rugrāgatodadāheṣu jalaukobhir vinirharet / (2.1)
Par.?
śṛṅgatumbaiścimicimākaṇḍūrugdūyanānvitam // (2.2)
Par.?
pracchānena sirābhir vā deśād deśāntaraṃ vrajat / (3.1)
Par.?
aṅgaglānau tu na srāvyaṃ rūkṣe vātottare ca yat // (3.2)
Par.?
gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyusirāmayān / (4.1)
Par.?
glānim anyāṃśca vātotthān kuryād vāyurasṛkkṣayāt // (4.2)
Par.?
virecyaḥ snehayitvā tu snehayuktair virecanaiḥ / (5.1)
Par.?
vātottare vātarakte purāṇaṃ pāyayed ghṛtam // (5.2)
Par.?
śrāvaṇīkṣīrakākolīkṣīriṇījīvakaiḥ samaiḥ / (6.1)
Par.?
siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut // (6.2)
Par.?
drākṣāmadhūkavāribhyāṃ siddhaṃ vā sasitopalam / (7.1)
Par.?
ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam // (7.2)
Par.?
tailaṃ payaḥ śarkarāṃ ca pāyayed vā sumūrchitam / (8.1)
Par.?
balāśatāvarīrāsnādaśamūlaiḥ sapīlubhiḥ // (8.2)
Par.?
śyāmairaṇḍasthirābhiśca vātārtighnaṃ śṛtaṃ payaḥ / (9.1) Par.?
dhāroṣṇaṃ mūtrayuktaṃ vā kṣīraṃ doṣānulomanam // (9.2)
Par.?
paitte paktvā varītiktāpaṭolatriphalāmṛtāḥ / (10.1)
Par.?
pibed ghṛtaṃ vā kṣīraṃ vā svādutiktakasādhitam // (10.2)
Par.?
kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ / (11.1)
Par.?
bahudoṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ // (11.2)
Par.?
kaṣāyam abhayānāṃ vā pāyayed ghṛtabharjitam / (12.1)
Par.?
kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena vā // (12.2)
Par.?
nirhared vā malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ / (13.1)
Par.?
na hi vastisamaṃ kiṃcid vātaraktacikitsitam // (13.2)
Par.?
viśeṣāt pāyupārśvoruparvāsthijaṭharārtiṣu / (14.1)
Par.?
mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe // (14.2)
Par.?
sakṣaudraṃ triphalāyā vā guḍūcīṃ vā yathā tathā / (15.1)
Par.?
yathārhasnehapītaṃ ca vāmitaṃ mṛdu rūkṣayet // (15.2)
Par.?
triphalāvyoṣapattrailātvakkṣīrīcitrakaṃ vacām / (16.1)
Par.?
viḍaṅgaṃ pippalīmūlaṃ romaśāṃ vṛṣakaṃ tvacam // (16.2)
Par.?
ṛddhiṃ lāṅgalikīṃ cavyaṃ samabhāgāni peṣayet / (17.1)
Par.?
kalye liptvāyasīṃ pātrīṃ madhyāhne bhakṣayed idam // (17.2)
Par.?
vātāsre sarvadoṣe 'pi paraṃ śūlānvite hitam / (18.1)
Par.?
kokilākṣakaniryūhaḥ pītas tacchākabhojinā // (18.2)
Par.?
kṛpābhyāsa iva krodhaṃ vātaraktaṃ niyacchati / (19.1)
Par.?
pañcamūlasya dhātryā vā rasair lelītakīṃ vasām // (19.2)
Par.?
khuḍaṃ surūḍham apyaṅge brahmacārī piban jayet / (20.1)
Par.?
ityābhyantaram uddiṣṭaṃ karma bāhyam ataḥ param // (20.2)
Par.?
āranālāḍhake tailaṃ pādasarjarasaṃ śṛtam / (21.1)
Par.?
prabhūte khajitaṃ toye jvaradāhārtinut param // (21.2)
Par.?
samadhūcchiṣṭamañjiṣṭhaṃ sasarjarasaśārivam / (22.1)
Par.?
piṇḍatailaṃ tad abhyaṅgād vātaraktarujāpaham // (22.2)
Par.?
daśamūlaśṛtaṃ kṣīraṃ sadyaḥ śūlanivāraṇam / (23.1)
Par.?
pariṣeko 'nilaprāye tadvat koṣṇena sarpiṣā // (23.2)
Par.?
snehair madhurasiddhair vā caturbhiḥ pariṣecayet / (24.1)
Par.?
stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ // (24.2)
Par.?
tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ / (25.1)
Par.?
niḥkvāthair jīvanīyānāṃ pañcamūlasya vā laghoḥ // (25.2)
Par.?
drākṣekṣurasamadyāni dadhimastvamlakāñjikam / (26.1)
Par.?
sekārthaṃ taṇḍulakṣaudraśarkarāmbhaśca śasyate // (26.2)
Par.?
priyāḥ priyaṃvadāḥ nāryaścandanārdrakarastanāḥ / (27.1)
Par.?
sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam // (27.2)
Par.?
sarāge saruje dāhe raktaṃ hṛtvā pralepayet / (28.1)
Par.?
prapauṇḍarīkamañjiṣṭhādārvīmadhukacandanaiḥ // (28.2)
Par.?
sitopalairakāsaktumasūrośīrapadmakaiḥ / (29.1)
Par.?
lepo rugdāhavīsarparāgaśophanibarhaṇaḥ // (29.2)
Par.?
vātaghnaiḥ sādhitaḥ snigdhaḥ kṛśaro mudgapāyasaḥ / (30.1)
Par.?
tilasarṣapapiṇḍaiśca śūlaghnam upanāhanam // (30.2)
Par.?
audakaprasahānūpavesavārāḥ susaṃskṛtāḥ / (31.1)
Par.?
jīvanīyauṣadhaiḥ snehayuktāḥ syurupanāhane // (31.2)
Par.?
stambhatodarugāyāmaśophāṅgagrahanāśanāḥ / (32.1)
Par.?
jīvanīyauṣadhaiḥ siddhā sapayaskā vasāpi vā // (32.2)
Par.?
ghṛtaṃ sahacarān mūlaṃ jīvantī chāgalaṃ payaḥ / (33.1)
Par.?
lepaḥ piṣṭās tilās tadvad bhṛṣṭāḥ payasi nirvṛtāḥ // (33.2)
Par.?
kṣīrapiṣṭakṣumāṃ lepam eraṇḍasya phalāni vā / (34.1)
Par.?
kuryācchūlanivṛttyarthaṃ śatāhvāṃ vānile 'dhike // (34.2)
Par.?
mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam / (35.1)
Par.?
siddhaṃ samadhu śuktaṃ vā sekābhyaṅge kaphottare // (35.2)
Par.?
gṛhadhūmo vacā kuṣṭhaṃ śatāhvā rajanīdvayam / (36.1)
Par.?
pralepaḥ śūlanud vātarakte vātakaphottare // (36.2)
Par.?
madhuśigror hitaṃ tadvad bījaṃ dhānyāmlasaṃyutam / (37.1)
Par.?
muhūrtaliptam amlaiśca siñced vātakaphottare // (37.2)
Par.?
uttānaṃ lepanābhyaṅgapariṣekāvagāhanaiḥ / (38.1)
Par.?
virekāsthāpanasnehapānair gambhīram ācaret // (38.2)
Par.?
vātaśleṣmottare koṣṇā lepādyās tatra śītalaiḥ / (39.1)
Par.?
vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet // (39.2)
Par.?
pittaraktottare vātarakte lepādayo himāḥ / (40.1)
Par.?
uṣṇaiḥ ploṣoṣarugrāgasvedāvadaraṇodbhavaḥ // (40.2)
Par.?
madhuyaṣṭyāḥ palaśataṃ kaṣāye pādaśeṣite / (41.1)
Par.?
tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ // (41.2)
Par.?
sthirātāmalakīdūrvāpayasyābhīrucandanaiḥ / (42.1)
Par.?
lohahaṃsapadīmāṃsīdvimedāmadhuparṇibhiḥ // (42.2)
Par.?
kākolīkṣīrakākolīśatapuṣparddhipadmakaiḥ / (43.1)
Par.?
jīvakarṣabhajīvantītvakpattranakhavālakaiḥ // (43.2)
Par.?
prapauṇḍarīkamañjiṣṭhāśārivaindrīvitunnakaiḥ / (44.1)
Par.?
catuṣprayogaṃ vātāsṛkpittadāhajvarārtinut // (44.2)
Par.?
balākaṣāyakalkābhyāṃ tailaṃ kṣīrasamaṃ pacet / (45.1)
Par.?
sahasraśatapākaṃ tad vātāsṛgvātaroganut // (45.2)
Par.?
rasāyanaṃ mukhyatamam indriyāṇāṃ prasādanam / (46.1)
Par.?
jīvanaṃ bṛṃhaṇaṃ svaryaṃ śukrāsṛgdoṣanāśanam // (46.2)
Par.?
kupite mārgasaṃrodhān medaso vā kaphasya vā / (47.1)
Par.?
ativṛddhyānile śastaṃ nādau snehanabṛṃhaṇam // (47.2)
Par.?
kṛtvā tatrāḍhyavātoktaṃ vātaśoṇitikaṃ tataḥ / (48.1)
Par.?
bheṣajaṃ snehanaṃ kuryād yacca raktaprasādanam // (48.2)
Par.?
prāṇādikope yugapad yathoddiṣṭaṃ yathāmayam / (49.1)
Par.?
yathāsannaṃ ca bhaiṣajyaṃ vikalpyaṃ syād yathābalam // (49.2)
Par.?
nīte nirāmatāṃ sāme svedalaṅghanapācanaiḥ / (50.1)
Par.?
rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut // (50.2)
Par.?
śoṣākṣepaṇasaṃkocastambhasvapanakampanam / (51.1)
Par.?
hanusraṃso 'rditaṃ khāñjyaṃ pāṅgulyaṃ khuḍavātatā // (51.2)
Par.?
saṃdhicyutiḥ pakṣavadho medomajjāsthigā gadāḥ / (52.1)
Par.?
ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ // (52.2)
Par.?
tasmājjayen navān etān balino nirupadravān / (53.1)
Par.?
vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām // (53.2)
Par.?
vyatyāsād yojayet sarpir jīvanīyaṃ ca pāyayet / (54.1)
Par.?
dhanvamāṃsaṃ yavāḥ śālir virekaḥ kṣīravān mṛduḥ // (54.2)
Par.?
sakṣīrā vastayaḥ kṣīraṃ pañcamūlabalāśṛtam / (55.1)
Par.?
kāle 'nuvāsanaṃ tailair madhurauṣadhasādhitaiḥ // (55.2)
Par.?
yaṣṭīmadhubalātailaghṛtakṣīraiśca secanam / (56.1)
Par.?
pañcamūlakaṣāyeṇa vāriṇā śītalena vā // (56.2)
Par.?
kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ / (57.1)
Par.?
svedās tīkṣṇā nirūhāśca vamanaṃ savirecanam // (57.2)
Par.?
purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam / (58.1)
Par.?
saṃsṛṣṭe kaphapittābhyāṃ pittam ādau vinirjayet // (58.2)
Par.?
kārayed raktasaṃsṛṣṭe vātaśoṇitikīṃ kriyām / (59.1)
Par.?
svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam // (59.2)
Par.?
pramehamedovātaghnam āḍhyavāte bhiṣagjitam / (60.1)
Par.?
mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte // (60.2)
Par.?
annāvṛte pācanīyaṃ vamanaṃ dīpanaṃ laghu / (61.1)
Par.?
mūtrāvṛte mūtralāni svedāścottaravastayaḥ // (61.2)
Par.?
eraṇḍatailaṃ varcaḥsthe vastisnehāśca bhedinaḥ / (62.1)
Par.?
kaphapittāviruddhaṃ yad yacca vātānulomanam // (62.2)
Par.?
sarvasthānāvṛte 'pyāśu tat kāryaṃ mātariśvani / (63.1)
Par.?
anabhiṣyandi ca snigdhaṃ srotasāṃ śuddhikāraṇam // (63.2)
Par.?
yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ / (64.1)
Par.?
prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam // (64.2)
Par.?
rasāyanānāṃ sarveṣām upayogaḥ praśasyate / (65.1)
Par.?
śilāhvasya viśeṣeṇa payasā śuddhagugguloḥ // (65.2)
Par.?
leho vā bhārgavas tadvad ekādaśasitāśitaḥ / (66.1)
Par.?
apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam // (66.2)
Par.?
vātānulomanaṃ kāryaṃ mūtrāśayaviśodhanam / (67.1)
Par.?
iti saṃkṣepataḥ proktam āvṛtānāṃ cikitsitam // (67.2)
Par.?
prāṇādīnāṃ bhiṣak kuryād vitarkya svayam eva tat / (68.1)
Par.?
udānaṃ yojayed ūrdhvam apānaṃ cānulomayet // (68.2)
Par.?
samānaṃ śamayed vidvāṃs tridhā vyānaṃ tu yojayet / (69.1)
Par.?
prāṇo rakṣyaścaturbhyo 'pi tatsthitau dehasaṃsthitiḥ // (69.2)
Par.?
svaṃ svaṃ sthānaṃ nayed evaṃ vṛtān vātān vimārgagān / (70.1)
Par.?
sarvaṃ cāvaraṇam pittaraktasaṃsargavarjitam // (70.2)
Par.?
rasāyanavidhānena laśuno hanti śīlitaḥ / (71.1)
Par.?
pittāvṛte pittaharaṃ marutaścānulomanam // (71.2)
Par.?
raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam / (72.1)
Par.?
raktapittānilaharaṃ vividhaṃ ca rasāyanam // (72.2)
Par.?
yathānidānaṃ nirdiṣṭam iti samyak cikitsitam / (73.1)
Par.?
āyurvedaphalaṃ sthānam etat sadyo 'rtināśanāt // (73.2)
Par.?
cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣagjitam / (74.1)
Par.?
bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtam auṣadham // (74.2)
Par.?
Duration=1.1090149879456 secs.