Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 64, 30.3 tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ /
MBh, 1, 111, 6.2 vimānaśatasaṃbādhāṃ gītasvananināditām /
MBh, 1, 114, 48.1 gītamādhuryasampannau vikhyātau ca hahāhuhū /
MBh, 1, 143, 16.19 ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam /
MBh, 1, 176, 29.31 māṅgalyagītaṃ gāyantyaḥ pārśvayor ubhayor yayuḥ /
MBh, 1, 186, 3.6 māṅgalyagītadhvanivādyaśabdair manoharaiḥ puṇyavatāṃ pravṛddhaiḥ /
MBh, 1, 204, 8.2 gītaiśca stutisaṃyuktaiḥ prītyartham upajagmire /
MBh, 1, 210, 14.1 madhureṇa sa gītena vīṇāśabdena cānagha /
MBh, 1, 212, 1.228 sunṛttagītavāditrai ramamāṇāstato 'bhavan /
MBh, 2, 4, 5.1 vāditrair vividhair gītair gandhair uccāvacair api /
MBh, 2, 4, 32.3 gītavāditrakuśalāḥ śamyātālaviśāradāḥ //
MBh, 2, 4, 34.3 śamyātāleṣu kuśalāḥ kuśalā gītavādane /
MBh, 2, 7, 21.6 nṛtyavāditragītaiśca hāsyaiśca vividhair api /
MBh, 2, 8, 35.2 vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ //
MBh, 2, 9, 23.1 gītavāditravantaśca gandharvāpsarasāṃ gaṇāḥ /
MBh, 2, 10, 9.2 divyatānena gītāni gānti divyāni bhārata //
MBh, 2, 10, 12.1 etāḥ sahasraśaścānyā nṛttagītaviśāradāḥ /
MBh, 2, 10, 13.1 aniśaṃ divyavāditrair nṛttair gītaiśca sā sabhā /
MBh, 2, 10, 22.7 citrasenaśca gītajñastathā citraratho 'pi ca /
MBh, 3, 44, 7.1 sa tad divyaṃ vanaṃ paśyan divyagītanināditam /
MBh, 3, 44, 28.2 gandharvās tumburuśreṣṭhāḥ kuśalā gītasāmasu //
MBh, 3, 45, 6.2 nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi //
MBh, 3, 45, 32.2 nṛttavāditragītānāṃ divyānāṃ pāram eyivān //
MBh, 3, 82, 81.1 gaccheta tata udyantaṃ parvataṃ gītanāditam /
MBh, 3, 89, 13.1 viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca /
MBh, 3, 155, 85.1 gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ /
MBh, 3, 156, 28.2 gītasāmasvanas tāta śrūyate gandhamādane //
MBh, 3, 164, 10.2 purastād devadevasya jagur gītāni sarvaśaḥ //
MBh, 3, 164, 56.1 śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam /
MBh, 3, 190, 8.1 tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot //
MBh, 3, 190, 9.3 kasya khalvayaṃ gītaśabda iti //
MBh, 3, 218, 37.2 devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ //
MBh, 3, 222, 45.2 maṇīn hema ca bibhratyo nṛtyagītaviśāradāḥ //
MBh, 3, 259, 4.2 ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ //
MBh, 4, 2, 24.1 gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā /
MBh, 4, 2, 24.3 strībhāvasamudācāro nṛttagītakathāśrayaiḥ //
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 4, 10, 12.1 sa śikṣayāmāsa ca gītavāditaṃ sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ /
MBh, 4, 12, 29.1 bībhatsur api gītena sunṛttena ca pāṇḍavaḥ /
MBh, 4, 18, 12.2 striyo gītasvanaṃ tasya muditāḥ paryupāsate //
MBh, 4, 35, 15.1 gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham /
MBh, 4, 67, 3.1 priyo bahumataś cāhaṃ nartako gītakovidaḥ /
MBh, 5, 11, 11.2 vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram //
MBh, 5, 26, 6.1 nāśreyasām īśvaro vigrahāṇāṃ nāśreyasāṃ gītaśabdaṃ śṛṇoti /
MBh, 5, 88, 16.2 strīṇāṃ gītaninādaiśca madhurair madhusūdana //
MBh, 6, 8, 16.2 candraśītalagātryaśca nṛttagītaviśāradāḥ //
MBh, 6, 82, 54.2 gītavāditraśabdena vyakrīḍanta yaśasvinaḥ //
MBh, 7, 5, 39.2 saṃstavair gītaśabdaiśca sūtamāgadhabandinām //
MBh, 7, 50, 12.1 maṅgalyāni ca gītāni na gāyanti paṭhanti ca /
MBh, 7, 57, 37.1 gītavāditrasaṃhrādaistālalāsyasamanvitam /
MBh, 7, 58, 3.1 nartakāścāpyanṛtyanta jagur gītāni gāyakāḥ /
MBh, 7, 61, 13.2 gītaiśca vividhair iṣṭai ramate yo divāniśam //
MBh, 7, 61, 17.1 nityapramuditānāṃ ca tālagītasvano mahān /
MBh, 7, 61, 20.1 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ /
MBh, 8, 27, 5.2 śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādyavipaścitām //
MBh, 8, 33, 55.2 vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ //
MBh, 8, 49, 38.1 apsarogītavāditrair nāditaṃ ca manoramam /
MBh, 8, 64, 2.1 nānadyamānaṃ ninadair manojñair vāditragītastutibhiś ca nṛttaiḥ /
MBh, 9, 36, 9.2 śrutvā gītaṃ ca tad divyaṃ vāditrāṇāṃ ca niḥsvanam //
MBh, 9, 36, 11.2 nṛttavāditragītaṃ ca kurvanti sumanoramam //
MBh, 9, 53, 17.2 nṛtye gīte ca kuśalo devabrāhmaṇapūjitaḥ //
MBh, 12, 7, 23.2 na tair bhukteyam avanir na nāryo gītavāditam //
MBh, 12, 28, 37.1 ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ /
MBh, 12, 37, 29.2 na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ //
MBh, 12, 53, 6.2 uccerur madhurā vāco gītavāditrasaṃhitāḥ //
MBh, 12, 61, 13.1 athātra nārāyaṇagītam āhur maharṣayastāta mahānubhāvāḥ /
MBh, 12, 138, 26.1 pānam akṣāstathā nāryo mṛgayā gītavāditam /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 301, 27.2 nṛtyavāditragītānām ajñānācchraddadhānatā /
MBh, 12, 304, 21.1 śaṅkhadundubhinirghoṣair vividhair gītavāditraiḥ /
MBh, 12, 312, 36.1 saṃlāpollāpakuśalā nṛttagītaviśāradāḥ /
MBh, 12, 313, 48.2 nautsukyaṃ nṛttagīteṣu na rāga upajāyate //
MBh, 12, 314, 4.1 tam apsarogaṇākīrṇaṃ gītasvananināditam /
MBh, 13, 14, 34.2 divyastrīgītabahulo māruto 'tra sukho vavau //
MBh, 13, 14, 35.2 gītaistathā kiṃnarāṇām udāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra //
MBh, 13, 15, 25.1 gandharvāpsarasaścaiva gītavāditrakovidāḥ /
MBh, 13, 54, 14.1 gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim /
MBh, 13, 61, 83.1 nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ /
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 13, 109, 36.1 adhivāse so 'psarasāṃ nṛtyagītavinādite /
MBh, 13, 110, 8.1 devastrīṇām adhīvāse nṛtyagītaninādite /
MBh, 13, 110, 59.1 gītagandharvaghoṣaiśca bherīpaṇavanisvanaiḥ /
MBh, 13, 110, 66.3 vaijayantīsahasraiśca śobhitaṃ gītanisvanaiḥ //
MBh, 14, 37, 13.2 nṛttavāditragītāni prasaṅgā ye ca kecana /
MBh, 14, 53, 10.1 udgātā cāpi māṃ stauti gītaghoṣair mahādhvare /
MBh, 14, 90, 36.1 sa kiṃpuruṣagītaiśca kiṃnarair upaśobhitaḥ /
MBh, 14, 90, 38.2 viśvāvasuścitrasenastathānye gītakovidāḥ //
MBh, 14, 90, 39.1 gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ /