Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 189.1 meṣaśṛṅgaṃ khuraṃ guñjā ṭaṅkaṇaṃ ca viṣaṃ samam /
ĀK, 1, 4, 198.1 svarṇaṃ narakapālaṃ ca guñjā ṭaṅkaṇamabhrakam /
ĀK, 1, 4, 206.1 guñjāṭaṅkaṇalepena sarvasatveṣu melanam /
ĀK, 1, 4, 214.1 vanaśigruṣṭaṅkaṇaśca guñjā ca nṛkapālakam /
ĀK, 1, 4, 219.1 guñjā kāntamukhaṃ tulyaṃ dvandvayordviguṇaṃ balim /
ĀK, 1, 4, 345.1 gandhakaṃ niculakṣāraṃ guṃjābījaṃ ca ṭaṅkaṇam /
ĀK, 1, 4, 432.1 padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam /
ĀK, 1, 6, 17.1 guñjādvitayamātraṃ tu guḍena saha bhakṣayet /
ĀK, 1, 6, 34.1 kāntābhrasatvāroṭāśca samaṃ guñjādvayonmitam /
ĀK, 1, 6, 35.2 evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 6, 42.2 guñjāmātraṃ khoṭabaddhaṃ krāmaṇakṣaudrasaṃyutam //
ĀK, 1, 6, 62.2 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet //
ĀK, 1, 6, 63.1 dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam /
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 6, 74.2 guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam //
ĀK, 1, 7, 27.2 kāntābhrasattvaṃ sauvarṇabhasma guñjaikamātrakam //
ĀK, 1, 7, 29.2 kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā //
ĀK, 1, 7, 53.2 dhūrtaguñjeṅgudīcīramūlatālāśvagandhikāḥ //
ĀK, 1, 7, 67.1 kāntābhrayoḥ sattvabhasma caikaguñjāpramāṇakam /
ĀK, 1, 7, 98.2 lākṣāgugguluguñjābhir ūrṇājyamadhusikthakaiḥ //
ĀK, 1, 7, 129.2 māṣamātraṃ kāntabhasma guñjāmātrābhrabhasma ca //
ĀK, 1, 7, 133.2 pratimāsaṃ māṣaguñjāvṛddhiḥ kāntābhrabhasmanoḥ //
ĀK, 1, 7, 166.1 guñjā guḍaṃ ghṛtaṃ bhallam ekaikaṃ daśaniṣkakam /
ĀK, 1, 7, 176.1 guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ /
ĀK, 1, 7, 177.2 guñjāvṛddhirbhaveddevi sevetetthaṃ rasāyanam //
ĀK, 1, 9, 14.2 guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet //
ĀK, 1, 9, 37.1 vāsitaṃ pāradaṃ karṣamaṣṭaguñjāḥ suvarṇakam /
ĀK, 1, 9, 37.2 mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ //
ĀK, 1, 9, 43.1 triḥ saptadhā bhāvanīyaṃ prātarguñjādvayaṃ bhajet /
ĀK, 1, 9, 46.2 kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam //
ĀK, 1, 9, 50.1 dravaireṣāṃ pṛthaṅmardyaṃ kalye guñjādvayaṃ lihet /
ĀK, 1, 9, 55.1 aṣṭaguñjāvadhir vṛddhir bhavet ṣoḍaśamāsataḥ /
ĀK, 1, 9, 58.2 caturviṃśatiguñjāsya vṛddhiḥ syātparamāvadhiḥ //
ĀK, 1, 9, 62.1 caturviṃśatikā guñjā vṛddhiḥ syāt paramāvadhiḥ /
ĀK, 1, 9, 73.2 caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ //
ĀK, 1, 9, 77.1 caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ /
ĀK, 1, 9, 81.1 palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
ĀK, 1, 9, 85.1 dviguñjāvadhi vṛddhiḥ syānmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 89.1 caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 93.1 guñjācatuṣṭayī vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 96.2 guñjācatuṣṭayī vṛddhiḥ paramāvadhirīśvari //
ĀK, 1, 9, 104.2 aṣṭaguñjāvadhiṃ vṛddhiṃ kṛtvā ṣoḍaśamāsakam //
ĀK, 1, 9, 115.1 guñjāṣoḍaśikā vṛddhiḥ sevyaṃ ṣoḍaśamāsataḥ /
ĀK, 1, 9, 120.1 madhvājyābhyāṃ lihedguñjāmātraṃ prātaratandritaḥ /
ĀK, 1, 9, 121.1 guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 127.2 triphalāmadhusarpirbhir guñjāmātraṃ lihedanu //
ĀK, 1, 9, 137.2 guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 143.2 guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu //
ĀK, 1, 9, 144.2 guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ //
ĀK, 1, 9, 150.1 triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
ĀK, 1, 9, 151.1 guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 156.1 gokṣīraṃ palamātraṃ tu vṛddhirguñjācatuṣṭayam /
ĀK, 1, 9, 160.2 gavyaṃ kṣīrapalaṃ peyaṃ vṛddhirguñjāṣṭakāvadhiḥ //
ĀK, 1, 9, 166.1 aṣṭaguñjāvadhir vṛddhir bhavetṣoḍaśamāsataḥ /
ĀK, 1, 9, 171.2 anupeyaṃ ca gokṣīraṃ vṛddhirguñjāṣṭakaṃ bhavet //
ĀK, 1, 9, 176.1 gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt /
ĀK, 1, 9, 181.1 karṣamātraṃ pibeccānu yāvadguñjāṣṭakāvadhi /
ĀK, 1, 9, 190.2 guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ //
ĀK, 1, 9, 192.1 guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ /
ĀK, 1, 12, 91.1 guñjāmātraṃ ca māsāntaṃ bālo bhavati mānavaḥ /
ĀK, 1, 13, 27.2 guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ //
ĀK, 1, 13, 28.1 guñjāvṛddhikrameṇaiva sevyaṃ tatprativāsaram /
ĀK, 1, 13, 28.2 dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 13, 29.2 guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param //
ĀK, 1, 14, 29.1 mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ /
ĀK, 1, 15, 364.1 guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ /
ĀK, 1, 15, 387.2 śuklaguñjāyutā nṝṇāṃ mahāviṣavināśinī //
ĀK, 1, 15, 515.1 guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet /
ĀK, 1, 16, 35.1 guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ vā paṇadvayam /
ĀK, 1, 16, 67.1 nistvagguñjāphalaṃ cailā devadāru ca kuṣṭhakam /
ĀK, 1, 17, 50.1 kulutthayūṣakāliṅgaguñjāvṛkṣaphalaṃ tathā /
ĀK, 1, 23, 40.2 guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak //
ĀK, 1, 23, 107.1 guñjāphalaṃ rasasamaṃ madhuṭaṅkaṇayāvakaiḥ /
ĀK, 1, 23, 115.2 vāsitaṃ pāradaṃ karṣamaṣṭaguñjaṃ suvarṇakam //
ĀK, 1, 23, 116.1 mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ /
ĀK, 1, 23, 142.1 dviguñjamātraṃ karpūraṃ yantrāntaḥ parilepayet /
ĀK, 1, 23, 402.1 athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye /
ĀK, 1, 23, 403.2 bījāni sitaguñjāyāḥ puṣyayoge tu vāpayet //
ĀK, 1, 23, 406.1 tripañcapalasaṃkhyā tu karṣārdhasitaguñjayā /
ĀK, 1, 23, 407.1 brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /
ĀK, 1, 23, 426.2 daśasaṅkalikābaddhaṃ guñjāmātraṃ rasaṃ tataḥ //
ĀK, 1, 23, 651.1 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet /
ĀK, 1, 23, 730.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
ĀK, 1, 24, 30.1 melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam /
ĀK, 1, 24, 36.2 tadbhasma śuddhaṃ sevyaṃ syādguñjāmātraṃ tu maṇḍalam //
ĀK, 1, 24, 44.1 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate /
ĀK, 1, 24, 49.1 tena nāgena viddhaṃ tu śulbaṃ guñjāruṇaṃ bhavet /
ĀK, 1, 25, 29.2 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam //
ĀK, 1, 25, 44.1 guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam /
ĀK, 1, 25, 61.2 palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca //
ĀK, 1, 26, 197.2 viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet //
ĀK, 2, 1, 114.2 andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet //
ĀK, 2, 1, 136.1 ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /
ĀK, 2, 7, 39.2 gugguluṃ ṭaṅkaṇaṃ guñjāṃ sarjasarjarasaṃ guḍam //
ĀK, 2, 7, 57.1 indragopaṃ guḍaṃ guñjā madhu sarpiśca gugguluḥ /
ĀK, 2, 8, 185.2 guñjāpiṇyākavahnīnāṃ pratikarṣaṃ viyojayet //