Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 20.1 ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ /
ManuS, 1, 20.2 yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ //
ManuS, 1, 75.2 ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ //
ManuS, 1, 76.2 balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ //
ManuS, 1, 77.2 jyotir utpadyate bhāsvat tad rūpaguṇam ucyate //
ManuS, 1, 78.1 jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ /
ManuS, 1, 78.2 adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ //
ManuS, 1, 79.2 tad ekasaptatiguṇaṃ manvantaram ihocyate //
ManuS, 1, 107.1 asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām /
ManuS, 1, 117.2 niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam //
ManuS, 2, 30.2 puṇye tithau muhūrte vā nakṣatre vā guṇānvite //
ManuS, 2, 85.1 vidhiyajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
ManuS, 2, 92.1 ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam /
ManuS, 2, 212.2 pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā //
ManuS, 2, 247.1 ācārye tu khalu prete guruputre guṇānvite /
ManuS, 3, 22.1 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
ManuS, 3, 22.2 tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
ManuS, 3, 36.1 yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ /
ManuS, 3, 40.1 rūpasattvaguṇopetā dhanavanto yaśasvinaḥ /
ManuS, 3, 226.1 guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu /
ManuS, 3, 228.2 pariveṣayeta prayato guṇān sarvān pracodayan //
ManuS, 3, 233.2 annādyenāsakṛccaitān guṇaiś ca paricodayet //
ManuS, 3, 236.2 na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān //
ManuS, 3, 237.2 pitaras tāvad aśnanti yāvan noktā havirguṇāḥ //
ManuS, 5, 154.1 viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ /
ManuS, 6, 72.2 pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān //
ManuS, 7, 77.2 kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām //
ManuS, 7, 167.2 dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ //
ManuS, 7, 178.2 atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ //
ManuS, 7, 179.1 āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ /
ManuS, 7, 211.2 sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ //
ManuS, 8, 73.2 sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān //
ManuS, 8, 320.2 śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 322.2 śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet //
ManuS, 8, 338.2 dviguṇā vā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ //
ManuS, 8, 371.1 bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā /
ManuS, 9, 24.2 utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ //
ManuS, 9, 35.4 tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ //
ManuS, 9, 36.2 na ca yoniguṇān kāṃścid bījaṃ puṣyati puṣṭiṣu //
ManuS, 9, 88.2 na caivaināṃ prayacchet tu guṇahīnāya karhicit //
ManuS, 9, 140.1 upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ /
ManuS, 9, 167.1 sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam /
ManuS, 9, 167.2 putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ //
ManuS, 9, 293.2 anyonyaguṇavaiśeṣyān na kiṃcid atiricyate //
ManuS, 9, 327.1 bījānām uptivic ca syāt kṣetradoṣaguṇasya ca /
ManuS, 9, 327.3 sārāsāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇāguṇān /
ManuS, 10, 67.1 jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ /
ManuS, 12, 24.1 sattvaṃ rajas tamaścaiva trīn vidyād ātmano guṇān /
ManuS, 12, 25.1 yo yadaiṣāṃ guṇo dehe sākalyenātiricyate /
ManuS, 12, 25.2 sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //
ManuS, 12, 30.1 trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ /
ManuS, 12, 31.2 dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam //
ManuS, 12, 32.2 viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam //
ManuS, 12, 33.2 yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam //
ManuS, 12, 34.1 trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām /
ManuS, 12, 34.2 idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam //
ManuS, 12, 35.2 taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam //
ManuS, 12, 37.2 yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam //
ManuS, 12, 39.1 yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate /
ManuS, 12, 98.2 vedād eva prasūyante prasūtir guṇakarmataḥ //