Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 13, 43.1 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ /
MBh, 1, 26, 3.5 guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ /
MBh, 1, 75, 2.4 phalatyeva dhruvaṃ pāpaṃ gurubhuktam ivodare /
MBh, 1, 99, 48.2 sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ /
MBh, 1, 114, 13.8 maghe candramasā yukte siṃhe cābhyudite gurau /
MBh, 1, 124, 22.18 vivyadhur lāghavotsṛṣṭair gurūṇi ca laghūni ca //
MBh, 1, 125, 22.1 sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ /
MBh, 1, 146, 6.1 eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava /
MBh, 1, 166, 45.2 baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi //
MBh, 1, 224, 20.3 gurutvān mandapālasya tapasaśca viśeṣataḥ /
MBh, 2, 3, 5.3 suvarṇabindubhiścitrā gurvī bhārasahā dṛḍhā /
MBh, 2, 66, 13.1 gadāṃ gurvīṃ samudyamya tvaritaśca vṛkodaraḥ /
MBh, 3, 2, 28.2 aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ //
MBh, 3, 90, 22.2 tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ /
MBh, 3, 178, 3.2 dānād vā sarpa satyād vā kim ato guru dṛśyate /
MBh, 3, 204, 25.1 dharmam eva guruṃ jñātvā karomi dvijasattama /
MBh, 3, 211, 1.2 gurubhir niyamair yukto bharato nāma pāvakaḥ /
MBh, 4, 38, 3.1 bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum /
MBh, 4, 38, 8.2 alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam /
MBh, 4, 38, 34.2 nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ //
MBh, 4, 38, 54.2 arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ //
MBh, 4, 38, 55.2 gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 4, 38, 57.2 nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ //
MBh, 4, 52, 25.1 sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā /
MBh, 5, 12, 24.2 atha devāstam evāhur gurum aṅgirasāṃ varam /
MBh, 5, 76, 11.2 vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ //
MBh, 5, 103, 25.2 mumoca patrāṇi tadā gurubhāraprapīḍitaḥ //
MBh, 5, 166, 23.3 udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum //
MBh, 6, BhaGī 6, 22.2 yasminsthito na duḥkhena guruṇāpi vicālyate //
MBh, 6, 49, 18.1 sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ /
MBh, 6, 50, 24.1 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām /
MBh, 6, 50, 36.2 gurubhārasahaskandhe nāgasyāsim apātayat //
MBh, 6, 50, 104.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām /
MBh, 6, 58, 33.1 adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 58, 57.1 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām /
MBh, 6, 59, 11.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 90, 21.2 samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe //
MBh, 6, 92, 51.1 apakṛttāśca patitā musalāni gurūṇi ca /
MBh, 7, 2, 24.2 asīṃśca śaktīśca gadāśca gurvīḥ śaṅkhaṃ ca jāmbūnadacitrabhāsam //
MBh, 7, 27, 19.2 ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi //
MBh, 7, 34, 12.2 aviṣahyaṃ guruṃ bhāraṃ saubhadre samavāsṛjat //
MBh, 7, 37, 16.1 dūram asyan guruṃ bhāraṃ sādhayaṃśca punaḥ punaḥ /
MBh, 7, 101, 31.2 aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām /
MBh, 7, 109, 10.1 sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām /
MBh, 7, 120, 88.1 gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ /
MBh, 7, 141, 53.1 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām /
MBh, 7, 141, 54.2 sārathiṃ ca gadā gurvī mamarda bharatarṣabha //
MBh, 7, 142, 7.1 tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām /
MBh, 7, 152, 40.2 tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha //
MBh, 7, 154, 27.2 gurvyo gadā hemapaṭṭāvanaddhāḥ śataghnyaśca prādurāsan samantāt //
MBh, 7, 158, 24.1 uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho /
MBh, 7, 163, 16.1 tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām /
MBh, 7, 168, 18.1 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm /
MBh, 7, 170, 46.1 atha vāpyanayā gurvyā hemavigrahayā raṇe /
MBh, 8, 8, 8.1 gadābhir anyair gurvībhiḥ parighair musalair api /
MBh, 8, 14, 33.2 ayaskuśāntān patitān musalāni gurūṇi ca //
MBh, 8, 17, 94.1 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava /
MBh, 8, 62, 29.1 tasyāyasaṃ niśitaṃ tīkṣṇadhāram asiṃ vikośaṃ gurubhārasāham /
MBh, 9, 31, 35.2 adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām /
MBh, 9, 31, 37.1 tataḥ śaikyāyasīṃ gurvīṃ jātarūpapariṣkṛtām /
MBh, 9, 50, 30.3 vajrāṇi cakrāṇi gadā gurudaṇḍāṃśca puṣkalān //
MBh, 9, 50, 32.2 jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ /
MBh, 9, 56, 11.1 yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām /
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 29.2 adrisāramayīṃ gurvīm āvidhyan bahvaśobhata //
MBh, 9, 57, 36.2 prahāragurupātācca mūrcheva samajāyata //
MBh, 12, 36, 41.1 jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta /
MBh, 12, 69, 43.1 dvāreṣu ca gurūṇyeva yantrāṇi sthāpayet sadā /
MBh, 12, 82, 24.1 sarva eva guruṃ bhāram anaḍvān vahate same /
MBh, 12, 109, 20.2 yathaiva te gurubhir bhāvanīyās tathā teṣāṃ guravo 'pyarcanīyāḥ //
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 136, 203.2 kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret //
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 192, 108.2 vipradharmaśca sugurur mām anātmānam āviśat //
MBh, 12, 247, 3.2 gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ //
MBh, 12, 308, 88.1 na gurvakṣarasambaddhaṃ parāṅmukhamukhaṃ na ca /
MBh, 12, 313, 15.1 tapasā guruvṛttyā ca brahmacaryeṇa cābhibho /
MBh, 12, 314, 35.2 punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum //
MBh, 13, 1, 15.2 majjanti pāpaguravaḥ śastraṃ skannam ivodake //
MBh, 13, 18, 43.1 upaspṛśya gṛhītvedhmaṃ kuśāṃśca śaraṇād gurūn /
MBh, 13, 28, 18.1 mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi /
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 136, 8.2 pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā //
MBh, 14, 17, 10.2 guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ //
MBh, 14, 36, 15.2 gurutvaṃ sannabhāvatvam asitatvam avāg gatiḥ //
MBh, 15, 1, 14.1 sāmantebhyaḥ priyāṇyasya kāryāṇi sugurūṇyapi /
MBh, 15, 3, 5.2 guru vā laghu vā kāryaṃ gāndhārī ca yaśasvinī //