Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 8.2 brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta //
BhāgPur, 1, 2, 3.2 saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām //
BhāgPur, 1, 4, 28.1 dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ /
BhāgPur, 1, 7, 17.2 anvādravad daṃśita ugradhanvā kapidhvajo guruputraṃ rathena //
BhāgPur, 1, 7, 40.3 naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān //
BhāgPur, 1, 7, 42.2 nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca //
BhāgPur, 1, 7, 43.2 mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ //
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 8, 49.1 bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ /
BhāgPur, 1, 11, 7.2 tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima //
BhāgPur, 1, 11, 24.1 svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi /
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 1, 15, 16.1 yaddoḥṣu mā praṇihitaṃ gurubhīṣmakarṇanaptṛtrigartaśalyasaindhavabāhlikādyaiḥ /
BhāgPur, 1, 16, 3.2 śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ //
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 1, 19, 37.1 ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum /
BhāgPur, 2, 7, 23.1 asmatprasādasumukhaḥ kalayā kaleśa ikṣvākuvaṃśa avatīrya gurornideśe /
BhāgPur, 2, 9, 5.1 sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata /
BhāgPur, 2, 10, 23.1 vastuno mṛdukāṭhinyalaghugurvoṣṇaśītatām /
BhāgPur, 3, 4, 32.1 evaṃ trilokaguruṇā saṃdiṣṭaḥ śabdayoninā /
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 6, 34.1 ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim /
BhāgPur, 3, 7, 36.2 anāpṛṣṭam api brūyur guravo dīnavatsalāḥ //
BhāgPur, 3, 7, 38.2 jñānaṃ ca naigamaṃ yat tad guruśiṣyaprayojanam //
BhāgPur, 3, 8, 8.2 jagāda so 'smadgurave 'nvitāya parāśarāyātha bṛhaspateś ca //
BhāgPur, 3, 12, 15.1 ity ādiṣṭaḥ svaguruṇā bhagavān nīlalohitaḥ /
BhāgPur, 3, 13, 10.1 etāvaty ātmajair vīra kāryā hy apacitir gurau /
BhāgPur, 3, 13, 40.2 vairāgyabhaktyātmajayānubhāvitajñānāya vidyāgurave namo namaḥ //
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 16, 14.1 satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām /
BhāgPur, 3, 24, 5.3 samyak śraddhāya puruṣaṃ kūṭastham abhajad gurum //
BhāgPur, 3, 24, 13.2 bāḍham ity anumanyeta gauraveṇa guror vacaḥ //
BhāgPur, 3, 25, 39.2 yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam //
BhāgPur, 4, 1, 16.3 kiṃciccikīrṣavo jātā etad ākhyāhi me guro //
BhāgPur, 4, 2, 2.1 kas taṃ carācaraguruṃ nirvairaṃ śāntavigraham /
BhāgPur, 4, 2, 7.2 ajaṃ lokaguruṃ natvā niṣasāda tadājñayā //
BhāgPur, 4, 3, 13.2 anāhutā apy abhiyanti sauhṛdaṃ bhartur guror dehakṛtaś ca ketanam //
BhāgPur, 4, 7, 25.1 dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum /
BhāgPur, 4, 8, 44.2 śanair vyudasyābhidhyāyen manasā guruṇā gurum //
BhāgPur, 4, 12, 42.1 yaḥ pañcavarṣo gurudāravākśarairbhinnena yāto hṛdayena dūyatā /
BhāgPur, 4, 19, 3.2 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ //
BhāgPur, 4, 21, 36.1 aho mamāmī vitarantyanugrahaṃ hariṃ guruṃ yajñabhujāmadhīśvaram /
BhāgPur, 4, 22, 62.2 bhaktyā goguruvipreṣu viṣvaksenānuvartiṣu /
BhāgPur, 4, 24, 52.2 pradarśaya svīyamapāstasādhvasaṃ padaṃ guro mārgagurustamojuṣām //
BhāgPur, 4, 24, 52.2 pradarśaya svīyamapāstasādhvasaṃ padaṃ guro mārgagurustamojuṣām //
BhāgPur, 4, 24, 67.2 viśaṅkayāsmadgururarcati sma yadvinopapattiṃ manavaścaturdaśa //
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 10, 2, 21.2 striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ //
BhāgPur, 11, 2, 37.2 tanmāyayāto budha ābhajet taṃ bhaktyaikayeśaṃ gurudevatātmā //
BhāgPur, 11, 3, 21.1 tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
BhāgPur, 11, 3, 22.1 tatra bhāgavatān dharmān śikṣed gurvātmadaivataḥ /
BhāgPur, 11, 7, 20.1 ātmano gurur ātmaiva puruṣasya viśeṣataḥ /
BhāgPur, 11, 7, 32.2 santi me guravo rājan bahavo buddhyupaśritāḥ /
BhāgPur, 11, 7, 35.1 ete me guravo rājan caturviṃśatir āśritāḥ /
BhāgPur, 11, 9, 24.1 evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ /
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
BhāgPur, 11, 10, 5.2 madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
BhāgPur, 11, 12, 24.1 evaṃ gurūpāsanayaikabhaktyā vidyākuṭhāreṇa śitena dhīraḥ /
BhāgPur, 11, 17, 22.2 vasan gurukule dānto brahmādhīyīta cāhūtaḥ //
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
BhāgPur, 11, 17, 27.2 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
BhāgPur, 11, 17, 30.1 evaṃvṛtto gurukule vased bhogavivarjitaḥ /
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
BhāgPur, 11, 17, 32.1 agnau gurāv ātmani ca sarvabhūteṣu māṃ param /
BhāgPur, 11, 17, 37.2 gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ //
BhāgPur, 11, 17, 37.2 gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ //
BhāgPur, 11, 18, 38.2 ajjñāsitamaddharmo muniṃ gurum upavrajet //
BhāgPur, 11, 18, 39.2 yāvad brahma vijānīyān mām eva gurum ādṛtaḥ //
BhāgPur, 11, 19, 43.1 narakas tamaunnāho bandhur gurur ahaṃ sakhe /
BhāgPur, 11, 20, 17.1 nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /