Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8991
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
athādīkṣata rājā tu hayamedhaśatena saḥ / (1.2) Par.?
brahmāvarte manoḥ kṣetre yatra prācī sarasvatī // (1.3) Par.?
tadabhipretya bhagavānkarmātiśayamātmanaḥ / (2.1) Par.?
śatakraturna mamṛṣe pṛthoryajñamahotsavam // (2.2) Par.?
yatra yajñapatiḥ sākṣādbhagavānharirīśvaraḥ / (3.1) Par.?
anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ // (3.2) Par.?
anvito brahmaśarvābhyāṃ lokapālaiḥ sahānugaiḥ / (4.1) Par.?
upagīyamāno gandharvairmunibhiścāpsarogaṇaiḥ // (4.2) Par.?
siddhā vidyādharā daityā dānavā guhyakādayaḥ / (5.1) Par.?
sunandanandapramukhāḥ pārṣadapravarā hareḥ // (5.2) Par.?
kapilo nārado datto yogeśāḥ sanakādayaḥ / (6.1) Par.?
tamanvīyurbhāgavatā ye ca tatsevanotsukāḥ // (6.2) Par.?
yatra dharmadughā bhūmiḥ sarvakāmadughā satī / (7.1) Par.?
dogdhi smābhīpsitānarthānyajamānasya bhārata // (7.2) Par.?
ūhuḥ sarvarasānnadyaḥ kṣīradadhyannagorasān / (8.1) Par.?
taravo bhūrivarṣmāṇaḥ prāsūyanta madhucyutaḥ // (8.2) Par.?
sindhavo ratnanikarāngirayo 'nnaṃ caturvidham / (9.1) Par.?
upāyanamupājahruḥ sarve lokāḥ sapālakāḥ // (9.2) Par.?
iti cādhokṣajeśasya pṛthostu paramodayam / (10.1) Par.?
asūyanbhagavānindraḥ pratighātamacīkarat // (10.2) Par.?
carameṇāśvamedhena yajamāne yajuṣpatim / (11.1) Par.?
vainye yajñapaśuṃ spardhannapovāha tirohitaḥ // (11.2) Par.?
tamatrirbhagavānaikṣattvaramāṇaṃ vihāyasā / (12.1) Par.?
āmuktamiva pākhaṇḍaṃ yo 'dharme dharmavibhramaḥ // (12.2) Par.?
atriṇā codito hantuṃ pṛthuputro mahārathaḥ / (13.1) Par.?
anvadhāvata saṃkruddhastiṣṭha tiṣṭheti cābravīt // (13.2) Par.?
taṃ tādṛśākṛtiṃ vīkṣya mene dharmaṃ śarīriṇam / (14.1) Par.?
jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati // (14.2) Par.?
vadhānnivṛttaṃ taṃ bhūyo hantave 'triracodayat / (15.1) Par.?
jahi yajñahanaṃ tāta mahendraṃ vibudhādhamam // (15.2) Par.?
evaṃ vainyasutaḥ proktastvaramāṇaṃ vihāyasā / (16.1) Par.?
anvadravadabhikruddho rāvaṇaṃ gṛdhrarāḍ iva // (16.2) Par.?
so 'śvaṃ rūpaṃ ca taddhitvā tasmā antarhitaḥ svarāṭ / (17.1) Par.?
vīraḥ svapaśumādāya pituryajñamupeyivān // (17.2) Par.?
tattasya cādbhutaṃ karma vicakṣya paramarṣayaḥ / (18.1) Par.?
nāmadheyaṃ dadustasmai vijitāśva iti prabho // (18.2) Par.?
upasṛjya tamastīvraṃ jahārāśvaṃ punarhariḥ / (19.1) Par.?
caṣālayūpataśchanno hiraṇyaraśanaṃ vibhuḥ // (19.2) Par.?
atriḥ saṃdarśayāmāsa tvaramāṇaṃ vihāyasā / (20.1) Par.?
kapālakhaṭvāṅgadharaṃ vīro nainamabādhata // (20.2) Par.?
atriṇā coditastasmai saṃdadhe viśikhaṃ ruṣā / (21.1) Par.?
so 'śvaṃ rūpaṃ ca taddhitvā tasthāvantarhitaḥ svarāṭ // (21.2) Par.?
vīraścāśvamupādāya pitṛyajñamathāvrajat / (22.1) Par.?
tadavadyaṃ hare rūpaṃ jagṛhurjñānadurbalāḥ // (22.2) Par.?
yāni rūpāṇi jagṛhe indro hayajihīrṣayā / (23.1) Par.?
tāni pāpasya khaṇḍāni liṅgaṃ khaṇḍamihocyate // (23.2) Par.?
evamindre haratyaśvaṃ vainyayajñajighāṃsayā / (24.1) Par.?
tadgṛhītavisṛṣṭeṣu pākhaṇḍeṣu matirnṝṇām // (24.2) Par.?
dharma ityupadharmeṣu nagnaraktapaṭādiṣu / (25.1) Par.?
prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu // (25.2) Par.?
tadabhijñāya bhagavānpṛthuḥ pṛthuparākramaḥ / (26.1) Par.?
indrāya kupito bāṇamādattodyatakārmukaḥ // (26.2) Par.?
tamṛtvijaḥ śakravadhābhisaṃdhitaṃ vicakṣya duṣprekṣyamasahyaraṃhasam / (27.1) Par.?
nivārayāmāsuraho mahāmate na yujyate 'trānyavadhaḥ pracoditāt // (27.2) Par.?
vayaṃ marutvantamihārthanāśanaṃ hvayāmahe tvacchravasā hatatviṣam / (28.1) Par.?
ayātayāmopahavairanantaraṃ prasahya rājanjuhavāma te 'hitam // (28.2) Par.?
ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā / (29.1) Par.?
srugghastānjuhvato 'bhyetya svayambhūḥ pratyaṣedhata // (29.2) Par.?
na vadhyo bhavatāmindro yadyajño bhagavattanuḥ / (30.1) Par.?
yaṃ jighāṃsatha yajñena yasyeṣṭāstanavaḥ surāḥ // (30.2) Par.?
tadidaṃ paśyata mahaddharmavyatikaraṃ dvijāḥ / (31.1) Par.?
indreṇānuṣṭhitaṃ rājñaḥ karmaitadvijighāṃsatā // (31.2) Par.?
pṛthukīrteḥ pṛthorbhūyāttarhyekonaśatakratuḥ / (32.1) Par.?
alaṃ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit // (32.2) Par.?
naivātmane mahendrāya roṣamāhartumarhasi / (33.1) Par.?
ubhāvapi hi bhadraṃ te uttamaślokavigrahau // (33.2) Par.?
māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā / (34.1) Par.?
yaddhyāyato daivahataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham // (34.2) Par.?
kraturviramatāmeṣa deveṣu duravagrahaḥ / (35.1) Par.?
dharmavyatikaro yatra pākhaṇḍairindranirmitaiḥ // (35.2) Par.?
ebhirindropasaṃsṛṣṭaiḥ pākhaṇḍairhāribhirjanam / (36.1) Par.?
hriyamāṇaṃ vicakṣvainaṃ yaste yajñadhrugaśvamuṭ // (36.2) Par.?
bhavānparitrātumihāvatīrṇo dharmaṃ janānāṃ samayānurūpam / (37.1) Par.?
venāpacārādavaluptamadya taddehato viṣṇukalāsi vainya // (37.2) Par.?
sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṃkalpanaṃ viśvasṛjāṃ pipīpṛhi / (38.1) Par.?
aindrīṃ ca māyāmupadharmamātaraṃ pracaṇḍapākhaṇḍapathaṃ prabho jahi // (38.2) Par.?
maitreya uvāca / (39.1) Par.?
itthaṃ sa lokaguruṇā samādiṣṭo viśāmpatiḥ / (39.2) Par.?
tathā ca kṛtvā vātsalyaṃ maghonāpi ca saṃdadhe // (39.3) Par.?
kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe / (40.1) Par.?
varāndaduste varadā ye tadbarhiṣi tarpitāḥ // (40.2) Par.?
viprāḥ satyāśiṣastuṣṭāḥ śraddhayā labdhadakṣiṇāḥ / (41.1) Par.?
āśiṣo yuyujuḥ kṣattarādirājāya satkṛtāḥ // (41.2) Par.?
tvayāhūtā mahābāho sarva eva samāgatāḥ / (42.1) Par.?
pūjitā dānamānābhyāṃ pitṛdevarṣimānavāḥ // (42.2) Par.?
Duration=0.23203706741333 secs.