Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 2.1 tvatto hi vedādhyayanam adhītam akhilaṃ guro /
ViPur, 1, 1, 24.2 vaire mahati yad vākyād guror asyāśritā kṣamā /
ViPur, 1, 6, 36.2 smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām //
ViPur, 1, 16, 9.1 kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune /
ViPur, 1, 17, 10.2 papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ //
ViPur, 1, 17, 11.1 ekadā tu sa dharmātmā jagāma guruṇā saha /
ViPur, 1, 17, 16.3 vilokya tadguruṃ prāha sphuritādharapallavaḥ //
ViPur, 1, 17, 18.1 gurur uvāca /
ViPur, 1, 17, 19.3 mayopadiṣṭaṃ nety eṣa prabravīti gurus tava //
ViPur, 1, 17, 27.2 niṣkrāmyatām ayaṃ duṣṭaḥ śāsyatāṃ ca guror gṛhe /
ViPur, 1, 17, 28.2 ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ /
ViPur, 1, 17, 28.3 jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ //
ViPur, 1, 17, 54.1 tato gurugṛhe bālaḥ sa vasan bāladānavān /
ViPur, 1, 17, 54.2 adhyāpayāmāsa muhur upadeśāntare guroḥ //
ViPur, 1, 18, 13.2 vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
ViPur, 1, 18, 13.2 vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
ViPur, 1, 18, 16.1 gurūṇām api sarveṣāṃ pitā paramako guruḥ /
ViPur, 1, 18, 16.1 gurūṇām api sarveṣāṃ pitā paramako guruḥ /
ViPur, 1, 18, 17.1 pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ /
ViPur, 1, 18, 20.1 sādhu bhoḥ kim anantena sādhu bho guravo mama /
ViPur, 1, 18, 26.1 kiṃ vātra bahunoktena bhavanto guravo mama /
ViPur, 1, 19, 25.2 jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ //
ViPur, 1, 19, 27.1 gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ /
ViPur, 1, 19, 34.2 mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ /
ViPur, 1, 20, 31.2 gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit //
ViPur, 2, 1, 1.3 jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā //
ViPur, 2, 6, 8.1 bhrūṇahā guruhantā ca goghnaśca munisattama /
ViPur, 2, 6, 10.1 rājanyavaiśyahā tāle tathaiva gurutalpagaḥ /
ViPur, 2, 6, 12.2 avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ //
ViPur, 2, 11, 2.2 ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro //
ViPur, 2, 13, 39.1 na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim /
ViPur, 2, 16, 16.2 yathācāryasya tena tvāṃ manye prāptamahaṃ gurum //
ViPur, 2, 16, 17.3 guruste 'hamṛbhurnāmnā nidāgha samupāgataḥ //
ViPur, 2, 16, 19.2 evamuktvā yayau vidvānnidāghaṃ sa ṛbhurguruḥ /
ViPur, 3, 1, 1.2 kathitā guruṇā samyagbhūsamudrādisaṃsthitiḥ /
ViPur, 3, 1, 4.2 bhavatā kathitānetāñśrotumicchāmyahaṃ guro //
ViPur, 3, 5, 3.2 śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā //
ViPur, 3, 5, 9.1 tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ /
ViPur, 3, 5, 14.1 brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ /
ViPur, 3, 5, 27.2 yajūṃṣi tāni me dehi yāni santi na me gurau //
ViPur, 3, 5, 28.3 ayātayāmasaṃjñāni yāni vetti na tadguruḥ //
ViPur, 3, 7, 1.2 yathāvatkathitaṃ sarvaṃ yatpṛṣṭo 'si mayā guro /
ViPur, 3, 7, 15.2 hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ //
ViPur, 3, 8, 16.1 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ /
ViPur, 3, 8, 23.2 kuryātpratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ //
ViPur, 3, 9, 1.3 gurugehe vasedbhūpa brahmacārī samāhitaḥ //
ViPur, 3, 9, 2.1 śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ /
ViPur, 3, 9, 3.2 upatiṣṭhettathā kuryādgurorapyabhivādanam //
ViPur, 3, 9, 4.2 śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret //
ViPur, 3, 9, 5.2 anujñātaśca bhikṣānnam aśnīyādguruṇā tataḥ //
ViPur, 3, 9, 7.2 gārhasthyamāvasetprājño niṣpannaguruniṣkṛtiḥ //
ViPur, 3, 10, 12.1 tato 'nantarasaṃskārasaṃskṛto guruveśmani /
ViPur, 3, 10, 13.1 gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
ViPur, 3, 10, 13.1 gṛhītavidyo gurave dattvā ca gurudakṣiṇām /
ViPur, 3, 10, 14.2 guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi vā //
ViPur, 3, 11, 11.2 guruṃ dvijātīṃśca budho na meheta kadācana //
ViPur, 3, 11, 31.1 mātre pramātre tanmātre gurupatnyai tathā nṛpa /
ViPur, 3, 11, 31.2 gurave mātulādīnāṃ snigdhamitrāya bhūbhuje //
ViPur, 3, 11, 77.2 dattvātithibhyo viprebhyo gurubhyaḥ saṃśritāya ca /
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 3, 12, 25.2 vīrāsanaṃ guroragre bhajeta vinayānvitaḥ //
ViPur, 4, 1, 1.3 tan mahyaṃ guruṇākhyātaṃ nityanaimittikātmakam //
ViPur, 4, 1, 2.2 śrotum icchāmyahaṃ vaṃśāṃstāṃstvaṃ prabrūhi me guro //
ViPur, 4, 1, 18.1 pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat //
ViPur, 4, 1, 59.1 tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha //
ViPur, 4, 2, 12.1 tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ //
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 4, 3, 42.1 śakayavanakāmbhojapāradapaplavāḥ hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ //
ViPur, 4, 3, 46.1 tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 14, 47.1 yaś ca bhagavatā sakalalokaguruṇā nārasiṃhena ghātitaḥ //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 5, 1, 14.2 agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ /
ViPur, 5, 1, 14.2 agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ /
ViPur, 5, 1, 14.3 mamāpyakhilalokānāṃ gururnārāyaṇo guruḥ //
ViPur, 5, 1, 14.3 mamāpyakhilalokānāṃ gururnārāyaṇo guruḥ //
ViPur, 5, 4, 8.2 na sarve sannatiṃ yātā jarāsaṃdhamṛte gurum //
ViPur, 5, 13, 20.1 kācidāvasathasyāntaḥ sthitvā dṛṣṭvā bahirgurum /
ViPur, 5, 18, 22.1 gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
ViPur, 5, 18, 22.2 guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā //
ViPur, 5, 21, 4.1 gurudevadvijātīnāṃ mātāpitrośca pūjanam /
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
ViPur, 5, 21, 23.2 ūcaturvriyatāṃ yā te dātavyā gurudakṣiṇā //
ViPur, 5, 29, 17.2 tato guruḥ samuttasthau taṃ jaghāna ca keśavaḥ //
ViPur, 6, 1, 11.1 vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ /
ViPur, 6, 1, 29.2 kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ //
ViPur, 6, 1, 54.1 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau /
ViPur, 6, 6, 38.2 khāṇḍikyāya na datteti mayā vai gurudakṣiṇā //
ViPur, 6, 6, 41.2 guror niṣkrayadānāya mām avehi tvam āgatam //
ViPur, 6, 6, 42.2 so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām //
ViPur, 6, 6, 43.3 guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti //
ViPur, 6, 6, 47.3 uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām //
ViPur, 6, 6, 49.1 yadi ced dīyate mahyaṃ bhavatā guruniṣkrayaḥ /
ViPur, 6, 8, 7.1 jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro /
ViPur, 6, 8, 11.1 yad asya kathanāyāsair yojito 'si mayā guro /
ViPur, 6, 8, 55.1 yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa /