Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun, Vedic schools, śākhās

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8482
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
yajurvedataroḥ śākhāḥ saptaviṃśanmahāmatiḥ / (1.2) Par.?
vaiśampāyananāmāsau vyāsaśiṣyaścakāra vai // (1.3) Par.?
śiṣyebhyaḥ pradadau tāśca jagṛhuste 'pyanukramāt // (2.1) Par.?
yājñavalkyastu tasyābhūdbrahmarātasuto dvija / (3.1) Par.?
śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā // (3.2) Par.?
ṛṣiryo 'dya mahāmerau samājenāgamiṣyati / (4.1) Par.?
tasya vai saptarātrāt tu brahmahatyā bhaviṣyati // (4.2) Par.?
pūrvam evaṃ munigaṇaiḥ samayo 'bhūtkṛto dvija / (5.1) Par.?
vaiśampāyana ekastu taṃ vyatikrāntavāṃstadā // (5.2) Par.?
svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭamaghātayat // (6.1) Par.?
śiṣyānāha ca bhoḥ śiṣyā brahmahatyāpahaṃ vratam / (7.1) Par.?
caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā // (7.2) Par.?
athāha yājñavalkyastaṃ kim ebhirbhagavandvijaiḥ / (8.1) Par.?
kleśitairalpatejobhiścariṣye 'hamidaṃ vratam // (8.2) Par.?
tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ / (9.1) Par.?
mucyatāṃ yat tvayādhītaṃ matto viprāvamānaka // (9.2) Par.?
nistejaso vadasyetānyastvaṃ brāhmaṇapuṃgavān / (10.1) Par.?
tena śiṣyeṇa nārtho 'sti mamājñābhaṅgakāriṇā // (10.2) Par.?
yājñavalkyastataḥ prāha bhaktyaitatte mayoditam / (11.1) Par.?
mamāpyalaṃ tvayādhītaṃ yanmayā tadidaṃ dvija // (11.2) Par.?
parāśara uvāca / (12.1) Par.?
ityuktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ / (12.2) Par.?
chardayitvā dadau tasmai yayau ca svecchayā muniḥ // (12.3) Par.?
yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija / (13.1) Par.?
jagṛhustittirībhūtvā taittirīyāstu te tataḥ // (13.2) Par.?
brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ / (14.1) Par.?
carakādhvaryavaste tu caraṇānmunisattama // (14.2) Par.?
yājñavalkyo 'pi maitreya prāṇāyāmaparāyaṇaḥ / (15.1) Par.?
tuṣṭāva praṇataḥ sūryaṃ yajūṃṣyabhilaṣaṃstataḥ // (15.2) Par.?
yājñavalkya uvāca / (16.1) Par.?
namaḥ savitre dvārāya mukteramitatejase / (16.2) Par.?
ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ // (16.3) Par.?
namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane / (17.1) Par.?
bhāskarāya paraṃ tejaḥ sauṣumṇamuru bibhrate // (17.2) Par.?
kalākāṣṭhānimeṣādikālajñānātmane namaḥ / (18.1) Par.?
dhyeyāya viṣṇurūpāya paramākṣararūpiṇe // (18.2) Par.?
bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ / (19.1) Par.?
svadhāmṛtena ca pitṝṃstasmai tṛptyātmane namaḥ // (19.2) Par.?
himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ / (20.1) Par.?
tasmai trikālabhūtāya namaḥ sūryāya vedhase // (20.2) Par.?
apahanti tamo yaśca jagato 'sya jagatpatiḥ / (21.1) Par.?
sattvadhāmadharo devo namastasmai vivasvate // (21.2) Par.?
satkarmayogyo na jano naivāpaḥ śaucakāraṇam / (22.1) Par.?
yasminnanudite tasmai namo devāya bhāsvate // (22.2) Par.?
spṛṣṭo yadaṃśubhirlokaḥ kriyāyogyo 'bhijāyate / (23.1) Par.?
pavitratākāraṇāya tasmai śuddhātmane namaḥ // (23.2) Par.?
namaḥ savitre sūryāya bhāskarāya vivasvate / (24.1) Par.?
ādityāyādibhūtāya devādīnāṃ namo namaḥ // (24.2) Par.?
hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ / (25.1) Par.?
vahanti bhuvanālokacakṣuṣas taṃ namāmyaham // (25.2) Par.?
parāśara uvāca / (26.1) Par.?
ityevamādibhistena stūyamānaḥ stavai raviḥ / (26.2) Par.?
vājirūpadharaḥ prāha vrīyatāmiti vāñchitam // (26.3) Par.?
yājñavalkyastadā prāha praṇipatya divākaram / (27.1) Par.?
yajūṃṣi tāni me dehi yāni santi na me gurau // (27.2) Par.?
parāśara uvāca / (28.1) Par.?
evamukto dadau tasmai yajūṃṣi bhagavānraviḥ / (28.2) Par.?
ayātayāmasaṃjñāni yāni vetti na tadguruḥ // (28.3) Par.?
yajūṃṣi yairadhītāni tāni viprairdvijottama / (29.1) Par.?
vājinaste samākhyātāḥ sūryo 'śvaḥ so 'bhavadyataḥ // (29.2) Par.?
śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām / (30.1) Par.?
kaṇvādyāḥ sumahābhāgā yājñavalkyapravartitāḥ // (30.2) Par.?
Duration=0.092811107635498 secs.