Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa

Atharvaveda (Śaunaka)
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 10.3 prāṇānāṃ granthir asi rudro mā viśāntakaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 15.2 prāṇānāṃ granthirasi sa mā visraṃsaḥ iti nābhideśe //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 4.2 prāṇānāṃ granthir asi sa mā visrasa iti //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 28.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitāṃ nābhim abhimṛśet prāṇānāṃ granthir asīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 12.0 prāṇānāṃ granthirasi sa mā visrasa iti nābhideśam //
HirGS, 1, 21, 4.1 prāṇānāṃ granthir asi sa mā visrasaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
Kauśikasūtra
KauśS, 10, 2, 9.1 antato ha maṇir bhavati bāhyo granthiḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 8.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
Mānavagṛhyasūtra
MānGS, 1, 22, 6.1 brahmaṇo granthir asi sa te mā visrasad iti hṛdayadeśam ārabhya japati /
MānGS, 1, 22, 6.2 prāṇānāṃ granthirasīti prāṇadeśam //
Vārāhagṛhyasūtra
VārGS, 5, 21.1 pṛṣṭhato 'sya pāṇim anvavahṛtya hṛdayadeśam anvārabhya japet prāṇānāṃ granthir asi sa mā visrasad iti /
VārGS, 5, 21.2 brahmaṇo granthirasīti nābhideśam //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 2.0 granthir ekas trayo 'pi vāpi vā pañca //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 8, 2.0 puruṣo maṇiḥ prāṇaḥ sūtram annaṃ granthis taṃ granthim udgrathnāmy annakāmaḥ //
Arthaśāstra
ArthaŚ, 14, 2, 34.1 pīlumayo maṇir agnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthir vā picupariveṣṭito mukhyād agnidhūmotsargaḥ //
ArthaŚ, 14, 2, 34.1 pīlumayo maṇir agnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthir vā picupariveṣṭito mukhyād agnidhūmotsargaḥ //
Carakasaṃhitā
Ca, Sū., 3, 4.1 granthiśca bhaurjo laśunaḥ śirīṣaḥ salomaśo guggulukṛṣṇagandhe /
Ca, Sū., 3, 15.2 granthiśca bhaurjaḥ karavīramūlaṃ cūrṇāni sādhyāni tuṣodakena //
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 17, 93.2 tadā saṃjāyate granthirgambhīrasthaḥ sudāruṇaḥ //
Mahābhārata
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 15, 43, 15.2 vimukto hṛdayagranthir udārajanadarśanāt //
Rāmāyaṇa
Rām, Yu, 64, 7.1 parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ /
Amarakośa
AKośa, 2, 210.2 granthirnā parvaparuṣī gundrastejanakaḥ śaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 31.2 aśmarītulyarug granthir mūtragranthiḥ sa ucyate //
AHS, Nidānasthāna, 11, 61.1 ghano 'ṣṭhīlopamo granthiraṣṭhīlordhvaṃ samunnataḥ /
AHS, Cikitsitasthāna, 11, 51.2 utpīḍayed aṅgulībhyāṃ yāvad granthirivonnatam //
AHS, Cikitsitasthāna, 18, 13.1 bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ /
AHS, Cikitsitasthāna, 18, 32.2 granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati //
AHS, Utt., 8, 11.1 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt /
AHS, Utt., 8, 23.1 kanīnake bahirvartma kaṭhino granthirunnataḥ /
AHS, Utt., 10, 9.1 pūyāsrāvī kṛmigranthir granthiḥ kṛmiyuto 'rtimān /
AHS, Utt., 29, 1.4 vṛttonnataṃ yaṃ śvayathuṃ sa granthir grathanāt smṛtaḥ //
AHS, Utt., 29, 5.2 doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu //
AHS, Utt., 29, 10.1 so 'sthigranthiḥ padātestu sahasāmbho'vagāhanāt /
AHS, Utt., 31, 17.1 medo'nilakaphair granthiḥ snāyumāṃsasirāśrayaiḥ /
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /
AHS, Utt., 31, 21.2 granthiḥ kīlavad utsanno jāyate kadaraṃ tu tat //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 84.1 bahur visraṃsamānāyāṃ granthir asyāṃ tayā kṛtaḥ /
Kūrmapurāṇa
KūPur, 2, 19, 10.2 prāṇānāṃ granthir asīty ālabheddhṛdayaṃ tataḥ //
Liṅgapurāṇa
LiPur, 1, 86, 92.1 sarvatra prāṇināmannaṃ prāṇināṃ granthirasmyaham /
LiPur, 1, 88, 85.1 prāṇānāṃ granthirasyātmā rudro hyātmā viśāntakaḥ /
Suśrutasaṃhitā
Su, Sū., 25, 3.1 chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ /
Su, Sū., 25, 9.2 medojo dantavaidarbho granthirvartmādhijihvikā //
Su, Nid., 9, 31.1 vivarānucaro granthir apsu budbudako yathā /
Su, Nid., 11, 3.2 vṛttonnataṃ vigrathitaṃ tu śophaṃ kurvantyato granthiriti pradiṣṭaḥ //
Su, Nid., 11, 9.1 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca /
Su, Nid., 13, 9.2 granthirvalmīkavadyastu śanaiḥ samupacīyate //
Su, Nid., 13, 32.1 sakīlakaṭhino granthirnimnamadhyonnato 'pi vā /
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 16, 51.1 kolāsthimātraḥ kaphasaṃbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ /
Su, Nid., 16, 58.1 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Utt., 2, 4.2 granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ //
Su, Utt., 3, 27.1 apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ /
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 42, 4.1 hṛdbastyorantare granthiḥ saṃcārī yadi vācalaḥ /
Su, Utt., 58, 19.1 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 88.2 subhinnahṛdayagranthir vinirdhūtarajastamaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 21.1 bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
BhāgPur, 11, 20, 30.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
Garuḍapurāṇa
GarPur, 1, 158, 32.1 aśmarītulyaruggranthir mūtragranthiḥ sa ucyate /
Kālikāpurāṇa
KālPur, 55, 52.1 granthiḥ pradakṣiṇāvartaḥ sa brahmagranthisaṃjñakaḥ /
Mātṛkābhedatantra
MBhT, 13, 9.1 mālāyāś cādhikā kānte granthiś caikā phalapradā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 273.2 trivṛtaṃ copavītaṃ syāttasyaiko granthiriṣyate //
Rasendracintāmaṇi
RCint, 7, 16.1 haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 138.2 gāṅgeyaṃ syād bhadramustā varāhī guñjā granthir bhadrakāsī kaseruḥ //
RājNigh, Mūl., 39.2 tasya granthis tu paruḥ parva tathā kāṇḍasandhiś ca //
RājNigh, Rogādivarga, 10.1 gulmastu jāṭharagranthiḥ pṛṣṭhagranthau gaḍurbhavet /
Tantrasāra
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 8, 320.2 madhyato 'ṣṭābhirdiksthairvyāpto granthir mataṅgaśāstroktaḥ //
TĀ, 17, 3.2 tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate //
Āryāsaptaśatī
Āsapt, 2, 168.2 ikṣor iva te sundari mānasya granthir api kāmyaḥ //
Āsapt, 2, 319.2 mānas tathaiva vilasati dampatyor aśithilagranthiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 4.0 dhamanīpraticayaḥ sirājagranthiḥ //
ĀVDīp zu Ca, Sū., 28, 21.2, 3.0 granthiḥ snāyvādigranthireva //
ĀVDīp zu Ca, Sū., 28, 21.2, 3.0 granthiḥ snāyvādigranthireva //
Bhāvaprakāśa
BhPr, 6, 8, 193.0 yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //