Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7362
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgantrā samaganmahi pra sa mṛtyuṃ yuyotanāriṣṭāḥ saṃcaremahi svasti caratād iha svastyā gṛhebhya iti pradakṣiṇam agniṃ parikrāmantam abhimantrayate // (1) Par.?
athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti // (2) Par.?
taṃ pṛcchati // (3) Par.?
ko nāmāsīti // (4) Par.?
asāv ityācaṣṭe yathānāmā bhavati // (5) Par.?
svasti deva savitar aham anenāmunodṛcam aśīyeti nāmanī gṛhṇāti // (6) Par.?
śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti mārjayete // (7) Par.?
athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca // (8) Par.?
athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti // (9) Par.?
savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti // (10) Par.?
athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti // (11) Par.?
prāṇānāṃ granthirasi sa mā visrasa iti nābhideśam // (12) Par.?
bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca // (13) Par.?
athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ // (14) Par.?
āyuṣ ṭe viśvato dadhad iti // (15) Par.?
Duration=0.027591943740845 secs.