Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
Carakasaṃhitā
Ca, Sū., 7, 24.1 gulmahṛdrogasaṃmohāḥ śramaniḥśvāsadhāraṇāt /
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 18, 29.1 yasya vāyuḥ prakupito gulmasthāne 'vatiṣṭhate /
Ca, Sū., 24, 12.1 gulmopakuśavīsarparaktapittapramīlakāḥ /
Ca, Sū., 27, 176.1 krimikuṣṭhakilāsaghno vātaghno gulmanāśanaḥ /
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Cik., 5, 3.2 cikitsitaṃ gulmanibarhaṇārthaṃ provāca siddhaṃ vadatāṃ variṣṭhaḥ //
Ca, Cik., 5, 9.2 śoko 'bhighāto 'timalakṣayaśca nirannatā cānilagulmahetuḥ //
Ca, Cik., 5, 20.1 kriyākramamataḥ siddhaṃ gulmināṃ gulmanāśanam /
Ca, Cik., 5, 20.2 pravakṣyāmyata ūrdhvaṃ ca yogān gulmanibarhaṇān //
Ca, Cik., 5, 22.2 snigdhasya bhiṣajā svedaḥ kartavyo gulmaśāntaye //
Ca, Cik., 5, 56.2 doṣaprakṛtigulmartuyogaṃ buddhvā kapholbaṇe //
Ca, Cik., 5, 65.1 siddhānataḥ pravakṣyāmi yogān gulmanibarhaṇān /
Ca, Cik., 5, 66.1 kalkīkṛtairghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut /
Ca, Cik., 5, 67.1 dvipañcamūliko vāpi tadghṛtaṃ gulmanut param /
Ca, Cik., 5, 68.2 dadhnaḥ sareṇa vā kāryaṃ ghṛtaṃ mārutagulmanut //
Ca, Cik., 5, 72.2 tat paraṃ vātagulmaghnaṃ śūlānāhavimokṣaṇam //
Ca, Cik., 5, 78.2 kuryādvartīḥ saguṭikā gulmānāhārtiśāntaye //
Ca, Cik., 5, 85.3 surāmaṇḍena pātavyaṃ vātagulmarujāpaham //
Ca, Cik., 5, 100.1 bastikarma paraṃ vidyādgulmaghnaṃ taddhi mārutam /
Ca, Cik., 5, 102.1 gulmaghnā vividhā diṣṭāḥ siddhāḥ siddhiṣu bastayaḥ /
Ca, Cik., 5, 102.2 gulmaghnāni ca tailāni vakṣyante vātarogike //
Ca, Cik., 5, 109.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
Ca, Cik., 5, 110.3 śālayo madirā sarpirvātagulmabhiṣagjitam //
Ca, Cik., 5, 122.3 pathyāpādaṃ pibetsarpistatsiddhaṃ pittagulmanut //
Ca, Cik., 5, 125.2 prayogāt pittagulmaghnaṃ sarvapittavikāranut //
Ca, Cik., 5, 127.1 tena siddhaṃ ghṛtaṃ śītaṃ sakṣaudraṃ pittagulmanut /
Ca, Cik., 5, 134.2 balāvidārīgandhādyaiḥ pittagulmacikitsitam //
Ca, Cik., 5, 146.1 etadbhallātakaghṛtaṃ kaphagulmaharaṃ param /
Ca, Cik., 5, 150.2 sa siddho miśrakasnehaḥ sakṣaudraḥ kaphagulmanut //
Ca, Cik., 5, 152.2 yaduktaṃ vātagulmaghnaṃ sraṃsanaṃ nīlinīghṛtam /
Ca, Cik., 5, 173.2 gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet //
Ca, Cik., 5, 178.2 adṛśyamāne rudhire dadyādgulmaprabhedanam //
Mahābhārata
MBh, 1, 141, 22.14 nirlatāgulmapāṣāṇaṃ nirmṛgaṃ cakratur bhṛśam /
MBh, 13, 86, 19.1 śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 43.1 vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu /
AHS, Sū., 4, 2.1 adhovātasya rodhena gulmodāvartarukklamāḥ /
AHS, Sū., 4, 14.2 gulmahṛdrogasaṃmohāḥ śramaśvāsād vidhāritāt //
AHS, Sū., 5, 34.2 plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet //
AHS, Sū., 5, 81.1 kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe /
AHS, Sū., 6, 33.2 vātānulomī kaulattho gulmatūṇīpratūṇijit //
AHS, Sū., 6, 103.1 gulmakāsakṣayaśvāsavraṇanetragalāmayān /
AHS, Sū., 6, 111.1 kilāsakuṣṭhagulmārśomehakṛmikaphānilān /
AHS, Sū., 6, 130.2 kaphavātaharaṃ bhedi plīhārśaḥkṛmigulmanut //
AHS, Sū., 6, 133.2 gulmodarārśaḥśūlāni mandāgnitvaṃ ca nāśayet //
AHS, Sū., 6, 150.1 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān /
AHS, Sū., 6, 167.1 gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param /
AHS, Sū., 11, 9.1 kuṣṭhavātāsrapittāsragulmopakuśakāmalāḥ /
AHS, Sū., 12, 45.2 bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ //
AHS, Sū., 12, 47.1 antarbhāgaṃ ca śophārśogulmavisarpavidradhi /
AHS, Sū., 15, 10.2 śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ //
AHS, Sū., 15, 23.2 saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham //
AHS, Sū., 15, 32.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
AHS, Sū., 15, 34.2 calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ //
AHS, Sū., 18, 8.1 virekasādhyā gulmārśovisphoṭavyaṅgakāmalāḥ /
AHS, Sū., 25, 28.1 tadvad ghaṭī hitā gulmavilayonnamane ca sā /
AHS, Sū., 26, 43.1 gulmārśovidradhīn kuṣṭhavātaraktagalāmayān /
AHS, Sū., 27, 3.1 visarpavidradhiplīhagulmāgnisadanajvarān /
AHS, Śār., 2, 52.1 jvaragulmagrahonmādamūtrāghātāntravṛddhijit /
AHS, Nidānasthāna, 5, 39.1 teṣāṃ gulmanidānoktaiḥ samutthānaiśca saṃbhavaḥ /
AHS, Nidānasthāna, 7, 13.1 jvaragulmātisārāmagrahaṇīśophapāṇḍubhiḥ /
AHS, Nidānasthāna, 7, 34.1 gulmaplīhodarāṣṭhīlāsaṃbhavas tata eva ca /
AHS, Nidānasthāna, 8, 24.1 vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ /
AHS, Nidānasthāna, 11, 38.2 sparśopalabhyaṃ gulmākhyam utplutaṃ granthirūpiṇam //
AHS, Nidānasthāna, 11, 52.2 śoṇitaṃ kurute tasyā vātapittotthagulmajān //
AHS, Nidānasthāna, 16, 26.2 śūlagulmagrahaṇyādīn pakvāmāśayajān gadān //
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 2, 43.2 pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ //
AHS, Cikitsitasthāna, 3, 6.1 sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut /
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 132.1 mehagulmagrahaṇyarśohṛdrogārucipīnasān /
AHS, Cikitsitasthāna, 5, 23.1 gulmajvarodaraplīhagrahaṇīpāṇḍupīnasān /
AHS, Cikitsitasthāna, 5, 32.2 mehagulmakṣayavyādhipāṇḍurogabhagandarān //
AHS, Cikitsitasthāna, 6, 26.1 pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat /
AHS, Cikitsitasthāna, 6, 29.1 pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajid ghṛtam /
AHS, Cikitsitasthāna, 6, 30.1 ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit /
AHS, Cikitsitasthāna, 6, 35.1 hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca /
AHS, Cikitsitasthāna, 6, 54.2 śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet //
AHS, Cikitsitasthāna, 8, 56.2 durnāmakuṣṭhaśvayathugulmamehodarakṛmīn //
AHS, Cikitsitasthāna, 8, 68.1 śvayathuplīhahṛdrogagulmayakṣmavamikṛmīn /
AHS, Cikitsitasthāna, 8, 142.2 udāvartavibandhārśogulmapāṇḍūdarakṛmīn //
AHS, Cikitsitasthāna, 8, 144.5 śuktaṃ kṛtvānulomyaṃ prajayati gudajaplīhagulmodarāṇi //
AHS, Cikitsitasthāna, 8, 148.2 pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam //
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 8, 154.2 jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṃ śaśvad abhyasyamānaḥ //
AHS, Cikitsitasthāna, 9, 76.1 pittātisārajvaraśophagulmasamīraṇāsragrahaṇīvikārān /
AHS, Cikitsitasthāna, 9, 112.2 cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān //
AHS, Cikitsitasthāna, 10, 7.2 kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut //
AHS, Cikitsitasthāna, 10, 19.1 jvaraśvayathupāṇḍutvagulmapānātyayārśasām /
AHS, Cikitsitasthāna, 10, 36.2 hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān //
AHS, Cikitsitasthāna, 10, 38.2 guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut //
AHS, Cikitsitasthāna, 12, 4.1 mūtragraharujāgulmakṣayādyās tvapatarpaṇāt /
AHS, Cikitsitasthāna, 12, 23.2 pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram //
AHS, Cikitsitasthāna, 13, 12.2 vidradhigulmavīsarpadāhamohamadajvarān //
AHS, Cikitsitasthāna, 13, 47.1 vardhmavidradhigulmārśoyonimeḍhrānilārtiṣu /
AHS, Cikitsitasthāna, 14, 7.1 vastikarma paraṃ vidyād gulmaghnaṃ taddhi mārutam /
AHS, Cikitsitasthāna, 14, 12.2 vātagulmodarānāhapārśvahṛtkoṣṭhavedanāḥ //
AHS, Cikitsitasthāna, 14, 22.1 kalkīkṛtair ghṛtaṃ pakvaṃ sakṣīraṃ vātagulmanut /
AHS, Cikitsitasthāna, 14, 25.2 taiḥ prasthaṃ tat paraṃ sarvavātagulmavikārajit //
AHS, Cikitsitasthāna, 14, 27.1 ghṛte mārutagulmaghnaḥ kāryo dadhnaḥ sareṇa vā /
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 41.1 surāmaṇḍena pātavyaṃ vātagulmarujāpaham /
AHS, Cikitsitasthāna, 14, 42.2 vātahṛdrogagulmārśoyoniśūlaśakṛdgrahān //
AHS, Cikitsitasthāna, 14, 58.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
AHS, Cikitsitasthāna, 14, 59.2 śālayo madirā sarpir vātagulmacikitsitam //
AHS, Cikitsitasthāna, 14, 65.2 pathyāpādaṃ pibet sarpis tat siddhaṃ pittagulmanut //
AHS, Cikitsitasthāna, 14, 67.1 pibet taṇḍulatoyena pittagulmopaśāntaye /
AHS, Cikitsitasthāna, 14, 82.2 etad bhallātakaghṛtaṃ kaphagulmaharaṃ param //
AHS, Cikitsitasthāna, 14, 96.2 gulmahṛdrogadurnāmaśophānāhagarodarān //
AHS, Cikitsitasthāna, 14, 100.1 nirūhān kalpasiddhyuktān yojayed gulmanāśanān /
AHS, Cikitsitasthāna, 14, 106.1 gulmodāvartavardhmārśojaṭharagrahaṇīkṛmīn /
AHS, Cikitsitasthāna, 14, 122.1 cūrṇaṃ tilānāṃ kvāthena pītaṃ gulmarujāpaham /
AHS, Cikitsitasthāna, 14, 123.1 gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet /
AHS, Cikitsitasthāna, 14, 127.2 avartamāne rudhire hitaṃ gulmaprabhedanam //
AHS, Cikitsitasthāna, 15, 26.2 citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut //
AHS, Cikitsitasthāna, 15, 30.2 udaraṃ garaṃ aṣṭhīlām ānāhaṃ gulmavidradhī //
AHS, Cikitsitasthāna, 15, 90.1 dagdhvā kapāle payasā gulmaplīhāpahaṃ pibet /
AHS, Cikitsitasthāna, 15, 92.2 kāmalāplīhagulmārśaḥkṛmimehodarāpaham //
AHS, Cikitsitasthāna, 15, 96.2 aśāntau gulmavidhinā yojayed agnikarma ca //
AHS, Cikitsitasthāna, 16, 3.2 siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut //
AHS, Cikitsitasthāna, 16, 12.2 gulmānāhāmavātāṃśca raktapittaṃ ca tajjayet //
AHS, Cikitsitasthāna, 16, 28.2 kāsāsṛgdarapittāsṛkśophagulmagalāmayān //
AHS, Cikitsitasthāna, 16, 41.1 prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut /
AHS, Cikitsitasthāna, 17, 12.2 tena pakvo ghṛtaprasthaḥ śophārśogulmamehahā //
AHS, Cikitsitasthāna, 17, 16.2 pravṛddhaśophajvaramehagulmakārśyāmavātāmlakaraktapittam /
AHS, Cikitsitasthāna, 17, 21.2 śophātīsārahṛdrogagulmārśo'lpāgnimehinām //
AHS, Cikitsitasthāna, 18, 31.1 dhūmair virekaiḥ śirasaḥ pūrvoktair gulmabhedanaiḥ /
AHS, Cikitsitasthāna, 19, 6.1 visphoṭavidradhīgulmaśophonmādamadān api /
AHS, Cikitsitasthāna, 21, 33.2 duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca //
AHS, Cikitsitasthāna, 21, 61.1 nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān /
AHS, Cikitsitasthāna, 21, 69.2 kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān //
AHS, Cikitsitasthāna, 21, 73.1 vātakuṇḍalikonmādagulmavardhmādikāñ jayet /
AHS, Cikitsitasthāna, 21, 80.2 kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulmakṣatakṣayān //
AHS, Kalpasiddhisthāna, 1, 9.2 śleṣmajvarapratiśyāyagulmāntarvidradhīṣu ca //
AHS, Kalpasiddhisthāna, 1, 31.2 viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca //
AHS, Kalpasiddhisthāna, 1, 35.1 kāsagulmodaragare vāte śleṣmāśayasthite /
AHS, Kalpasiddhisthāna, 1, 41.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
AHS, Kalpasiddhisthāna, 2, 20.1 kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān /
AHS, Kalpasiddhisthāna, 2, 56.2 tailaṃ tu gulmamehārśovibandhakaphamārutān //
AHS, Kalpasiddhisthāna, 4, 10.2 gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān //
AHS, Kalpasiddhisthāna, 4, 16.2 sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti //
AHS, Kalpasiddhisthāna, 4, 28.2 rasāyanaṃ pramehārśaḥkṛmigulmāntravṛddhinut //
AHS, Kalpasiddhisthāna, 4, 41.1 vātāsṛṅmohamehārśogulmaviṇmūtrasaṃgrahān /
AHS, Kalpasiddhisthāna, 4, 65.2 vardhmodāvartagulmārśaḥplīhamehāḍhyamārutān //
AHS, Utt., 7, 24.1 śophārśaḥkāmalāpāṇḍugulmakāsagrahāpaham /
AHS, Utt., 21, 60.1 adhaḥ pratihato vāyurarśogulmakaphādibhiḥ /
AHS, Utt., 28, 40.2 tvaktruṭikarṣayutaṃ madhulīḍhaṃ kuṣṭhabhagandaragulmagatighnam //
AHS, Utt., 33, 52.3 asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ //
AHS, Utt., 34, 31.2 yonipārśvārtihṛdrogagulmārśovinivṛttaye //
AHS, Utt., 39, 53.1 viśeṣataḥ kuṣṭhakilāsagulmaviṣajvaronmādagarodarāṇi /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 33.2 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān //
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
ASaṃ, 1, 22, 11.8 tadāśrayā jvarātisārachardyalasakavisūcikāśvāsakāsahidhmānāhodaraplīhādayo 'ntarbhāgāśca śophārśovidradhigulmādayaḥ //
ASaṃ, 1, 22, 12.15 arśāṃsi gulmodarātisāragrahaṇīnām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 38, 5.2 śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ //
Su, Sū., 38, 9.2 vinihanti śiraḥśūlagulmābhyantaravidradhīn //
Su, Sū., 38, 23.2 nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ //
Su, Sū., 38, 30.1 uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ /
Su, Sū., 38, 38.2 aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ //
Su, Sū., 38, 59.2 nihanyāddīpanaṃ gulmapīnasāgnyalpatām api //
Su, Sū., 44, 48.2 mehagulmānilaśleṣmavibandhāṃstailam eva ca //
Su, Sū., 45, 16.1 śvāsakāsapratiśyāyaśūlagulmodarāṇi ca /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 189.2 tīkṣṇaḥ kaṣāyo madakṛd durnāmakaphagulmahṛt //
Su, Sū., 45, 196.2 pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ //
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 219.1 arśojaṭharagulmaghnaṃ śophārocakanāśanam /
Su, Sū., 46, 37.2 śukrāśmarīgulmaniṣūdanaśca sāṃgrāhikaḥ pīnasakāsahārī //
Su, Sū., 46, 151.1 dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram /
Su, Sū., 46, 245.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
Su, Sū., 46, 317.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
Su, Sū., 46, 322.2 gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ /
Su, Sū., 46, 323.2 śukraśleṣmavibandhārśogulmaplīhavināśanau //
Su, Sū., 46, 373.1 tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ /
Su, Nid., 1, 17.1 gulmāgnisādātīsāraprabhṛtīn kurute gadān /
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 7, 6.1 gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ /
Su, Nid., 9, 16.2 pṛthak sambhūya vā doṣāḥ kupitā gulmarūpiṇam //
Su, Nid., 9, 29.1 gulmadoṣasamutthānād vidradher gulmakasya ca /
Su, Nid., 9, 30.2 gulmākārāḥ svayaṃ doṣā vidradhirmāṃsaśoṇite //
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 5, 27.1 aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 12, 18.2 śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 33, 14.1 na vāmayet taimirikordhvavātagulmodaraplīhakṛmiśramārtān /
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 37, 14.1 gulmānāhāgniṣaṅgārśograhaṇīmūtrasaṅginām /
Su, Cik., 37, 26.1 bṛṃhaṇaṃ vātapittaghnaṃ gulmānāhaharaṃ param /
Su, Cik., 37, 42.1 plīhodāvartavātāsṛggulmānāhakaphāmayān /
Su, Cik., 38, 54.2 dāhāsṛgdarapittāsṛkpittagulmajvarāñjayet //
Su, Cik., 38, 59.1 gulmāsṛgdarahṛtpāṇḍurogān saviṣamajvarān /
Su, Cik., 38, 66.2 āmāṭopāpacīśleṣmagulmakrimivikāriṇām //
Su, Cik., 38, 70.2 gṛdhrasīśarkarāṣṭhīlātūnīgulmagadāpaham //
Su, Cik., 38, 74.2 gulmāsṛgdaravīsarpamūtrakṛcchrakṣatakṣayān //
Su, Cik., 38, 110.1 vātāsṛṅmehaśophārśogulmamūtravibandhanut /
Su, Utt., 39, 232.1 jīrṇajvaraśvāsakāsagulmonmādagarāpaham /
Su, Utt., 39, 249.1 parisarpajvaraśvāsagulmakuṣṭhanivāraṇam /
Su, Utt., 40, 30.2 śophagulmagrahaṇyarśaḥśūlālasakahṛdgrahān //
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 42, 5.1 pañca gulmāśrayā nṝṇāṃ pārśve hṛnnābhibastayaḥ /
Su, Utt., 42, 16.1 vātagulmārditaṃ snigdhaṃ yuktaṃ snehavirecanaiḥ /
Su, Utt., 42, 17.1 pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu /
Su, Utt., 42, 18.1 śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu /
Su, Utt., 42, 26.2 tatpibedvātagulmāgnidaurbalyāṭopaśūlanut //
Su, Utt., 42, 30.2 sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit //
Su, Utt., 42, 33.1 siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān /
Su, Utt., 42, 35.2 vātagulmāpahaṃ sarpiretaddīpanam eva ca //
Su, Utt., 42, 40.1 pibedgulmāpahaṃ kāle sarpistailvakam eva vā /
Su, Utt., 42, 51.2 gulmaplīhāgnisādāṃstā nāśayeyuraśeṣataḥ //
Su, Utt., 42, 76.2 vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate //
Su, Utt., 42, 146.0 gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām //
Su, Utt., 45, 11.2 tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham //
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Su, Utt., 62, 24.2 gulmakāsajvaraśvāsakṣayonmādanivāraṇam //
Viṣṇupurāṇa
ViPur, 1, 17, 88.1 jvarākṣirogātīsāraplīhagulmādikais tathā /
ViPur, 6, 5, 3.2 gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 10.1 gulmodāvartavīsarpasarpadaṃśābhipīḍitaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 3.2 śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ //
AṣṭNigh, 1, 98.2 saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham //
AṣṭNigh, 1, 144.2 calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 69.1 gulmajvarāsṛgvātaghnī yakṣmāṇaṃ hanti pīnasam /
DhanvNigh, 1, 74.1 kaṭphalaḥ kaphavātaghno gulmamehāgnimāndyajit /
DhanvNigh, 1, 152.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 154.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 188.2 kāsagulmodaragare vāte śleṣmāśayasthite //
DhanvNigh, 1, 191.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
DhanvNigh, 1, 198.1 śophagulmodarānāhakṛmijālavināśinī /
DhanvNigh, 1, 216.2 kaphodarapramehaghnaḥ kṛcchragulmatridoṣajit //
DhanvNigh, 1, 248.1 trāyantī kaphapittāsragulmajvaraharā matā /
DhanvNigh, 2, 3.1 śatapuṣpādalaṃ coktaṃ vṛṣyaṃ rudhiragulmajit /
DhanvNigh, 2, 10.2 arśāṃsi gulmaśūlāni hanti jantūdaraiḥ saha //
DhanvNigh, 2, 21.2 gulmādhmānakṛmīn hanti medojaṭharanāśinī //
DhanvNigh, 2, 31.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
DhanvNigh, 2, 39.2 kṛmiplīhavibandhārśogulmahṛdvastiśūlanut //
DhanvNigh, Candanādivarga, 80.2 śūlagulmakṛmīn kuṣṭhaṃ hanti śālmalipattrakaḥ //
DhanvNigh, Candanādivarga, 94.2 dīpanaḥ plīhagulmārśaḥśamanaḥ kuṣṭhakāsahā //
DhanvNigh, Candanādivarga, 125.2 gulmodaravibandhādhmānaśleṣmakrimivināśanaḥ //
DhanvNigh, Candanādivarga, 127.2 gulmodāvartaśūlaghnaṃ rasarañjaṃ vraṇāpaham //
DhanvNigh, Candanādivarga, 129.2 gulmārśograhaṇīkuṣṭhān hanti vātakaphāmayān //
DhanvNigh, Candanādivarga, 140.1 cakṣuṣyaṃ raktapittaghnaṃ gulmaplīhaharaṃ smṛtam /
Garuḍapurāṇa
GarPur, 1, 156, 34.2 gulmaplīhodarāṣṭhīlāsaṃbhavastasya caiva hi //
GarPur, 1, 157, 22.2 vātāddhṛdrogagulmārśaḥplīhapāṇḍuraśaṅkitāḥ //
GarPur, 1, 160, 5.1 antarā dāruṇaścaiva gambhīro gulmavardhanaḥ /
GarPur, 1, 160, 31.1 upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ /
GarPur, 1, 160, 38.2 sparśopalabhyaṃ gulmotthamuṣṇaṃ granthisvarūpiṇam //
GarPur, 1, 160, 52.2 raktasya kurute tasyā vātapittoktagulmajān //
GarPur, 1, 160, 56.1 gulmāntarāśraye bastidāhaśca plīhavedanā /
GarPur, 1, 167, 25.2 śūlagulmagrahaṇyādīnyakṛtkāmāśrayāngadān //
GarPur, 1, 167, 55.1 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ /
GarPur, 1, 169, 6.2 kulatthaḥ śvāsahikkāhṛt kaphagulmānilāpahaḥ //
GarPur, 1, 169, 24.2 gulmavātakaphaśvāsakāsaghnaṃ bījapūrakam //
Kathāsaritsāgara
KSS, 3, 1, 14.2 gulmākrāntaśca śokena sa mumūrṣurabhūnnṛpaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 23.2 gulmādhmānavraṇacchardihikkākaṇḍūhṛdāmayān //
MPālNigh, Abhayādivarga, 108.3 śleṣmakṛt pittavātaghnī grāhiṇī gulmanāśinī //
MPālNigh, Abhayādivarga, 127.2 śūlāmāṣṭhīlikādhmānagulmaśophodarānilān /
MPālNigh, Abhayādivarga, 145.2 rūkṣaḥ kuṣṭhakaphānāhaśophagulmavraṇāpahaḥ //
MPālNigh, Abhayādivarga, 147.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
MPālNigh, Abhayādivarga, 278.3 hanti gulmajvaraśvitravahnimāndyakṛmivraṇān //
MPālNigh, Abhayādivarga, 297.3 rohītakaḥ sagulmayakṛtplīhodarāpahaḥ //
MPālNigh, Abhayādivarga, 319.2 nihanti plīhagulmārśoyakṛcchūlodarakṛmīn //
MPālNigh, 2, 11.2 kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān //
MPālNigh, 2, 13.2 gulmamehakaphasthaulyamedaḥślīpadapīnasān //
MPālNigh, 2, 21.2 pañcakolaṃ kaphānāhagulmaśūlārucīr jayet /
MPālNigh, 2, 30.3 cakṣuṣyaṃ pavanādhmānagulmacchardibalāsajit //
MPālNigh, 2, 39.0 pittodarasamīrārśograhaṇīśophagulmajit //
MPālNigh, 2, 41.2 gulmādhmānodaraśleṣmakṛmivātavibandhanut //
MPālNigh, 2, 47.2 hṛdvastirugvibandhārśaḥśleṣmagulmānilāpaham //
MPālNigh, 2, 62.2 āmārśograhaṇīgulmayakṛtplīharujo jayet //
MPālNigh, 2, 63.0 svarjikālpaguṇā tasmād viśeṣād gulmaśūlajit //
MPālNigh, 2, 68.2 yakṛtplīhabalāsāmagulmārśograhaṇīkṛmīn //
Rasamañjarī
RMañj, 6, 331.2 vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //
RMañj, 6, 342.3 gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //
Rasaprakāśasudhākara
RPSudh, 4, 53.2 sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //
RPSudh, 4, 54.3 udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
RPSudh, 6, 71.1 vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /
Rasaratnasamuccaya
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 3, 60.1 gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /
RRS, 3, 118.2 vraṇodāvartaśūlārtigulmaplīhagudārtinut //
RRS, 3, 129.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
RRS, 3, 136.2 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
RRS, 5, 61.2 gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 72.2 gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 139.2 gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //
RRS, 12, 4.1 vṛddhigulmādirogāṇāṃ śūlānāmudarasya ca /
RRS, 14, 57.2 śoṣodarārśograhaṇījvaragulmādyupadrutaiḥ //
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
RRS, 16, 67.1 sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam /
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 138.2 gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ //
Rasaratnākara
RRĀ, R.kh., 8, 73.1 pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /
RRĀ, R.kh., 10, 71.1 mehagulmārśaḥkuṣṭhārimedaḥpāṇḍurujāpahaḥ /
Rasendracintāmaṇi
RCint, 6, 79.1 gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam /
RCint, 8, 78.1 gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
Rasendracūḍāmaṇi
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 11, 74.1 vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
RCūM, 11, 83.1 gulmaplīhagadaṃ śūlaṃ mūtrarogam aśeṣataḥ /
RCūM, 11, 93.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /
RCūM, 11, 97.2 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
RCūM, 13, 39.2 gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam //
RCūM, 13, 40.1 rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 79.2 gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 130.2 āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham //
Rasendrasārasaṃgraha
RSS, 1, 267.2 dīpanaṃ balakṛt snigdhaṃ gulmājīrṇavināśanam /
RSS, 1, 287.2 grahaṇīkuṣṭhagulmārśaḥśoṣavraṇaviṣāpahaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 72.2 gulmapittodaraśleṣmakrimikuṣṭhajvarāpahā //
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Parp., 59.1 trāyantī śītamadhurā gulmajvarakaphāsranut /
RājNigh, Parp., 88.3 gulmaśūlodaravyādhikaṇṭhadoṣanikṛntanī //
RājNigh, Parp., 124.2 ajīrṇavātagulmaghnau śvetaś caiva rasāyanaḥ //
RājNigh, Pipp., 57.2 gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ //
RājNigh, Pipp., 64.1 pṛthvīkā kaṭutiktoṣṇā vātagulmāmadoṣanut /
RājNigh, Pipp., 72.2 śūlagulmādirakṣoghnam ugravīryaṃ ca rāmaṭham //
RājNigh, Pipp., 74.2 vibandhādhmānaśūlaghnaṃ cakṣuṣyaṃ gulmanāśanam //
RājNigh, Pipp., 92.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmajantujit /
RājNigh, Pipp., 95.2 dāhakaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
RājNigh, Pipp., 97.2 rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 128.2 kaphārśaḥśramagulmaghnam arocakaharaṃ param //
RājNigh, Pipp., 246.1 himāvalī sarā tiktā plīhagulmodarāpahā /
RājNigh, Pipp., 250.2 gulmādhmānakrimīn hanti vraṇajāṭharadoṣanut //
RājNigh, Pipp., 252.2 kṣāraṃ lavaṇam īṣac ca vātagulmādidoṣanut //
RājNigh, Śat., 55.2 madhurā vātapittaghnī jvaragulmapramehajit //
RājNigh, Śat., 61.2 rucikṛd dīpanī hṛdyā gulmaplīhāpahā bhavet //
RājNigh, Śat., 82.2 marudviṣodaravyādhigulmajantujvarāpahā //
RājNigh, Śat., 114.2 pradarodaraviḍbandhaśūlagulmārśasāṃ harā //
RājNigh, Śat., 144.2 gulmodaravibandhārśograhaṇīrogahāriṇī //
RājNigh, Śat., 146.2 gulmaśūlodarārśaārtiviṣaghnī ca rasāyanī //
RājNigh, Śat., 148.2 dīpanī śūlagulmārśaḥśamanī ca vibandhakṛt //
RājNigh, Śat., 149.1 cuñcubījaṃ kaṭūṣṇaṃ ca gulmaśūlodarārtijit /
RājNigh, Śat., 173.2 saṃdīpano jāṭharagulmahārī jñeyaḥ sa cārocananāśakaś ca //
RājNigh, Śat., 177.1 ajagandhā kaṭūṣṇā syād vātagulmodarāpahā /
RājNigh, Mūl., 20.2 rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam //
RājNigh, Mūl., 21.2 piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut //
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 38.2 rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ //
RājNigh, Mūl., 54.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān /
RājNigh, Mūl., 64.2 śvāsakāsavamanārśasāṃ haraḥ śūlagulmaśamano 'sradoṣakṛt //
RājNigh, Mūl., 66.2 gulmaśūlādidoṣaghnaḥ sa cārocakahārakaḥ //
RājNigh, Mūl., 98.2 dīpano gulmahāraś ca vātaśleṣmāpakarṣakṛt //
RājNigh, Mūl., 125.1 cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut /
RājNigh, Mūl., 144.1 śatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit /
RājNigh, Mūl., 156.2 pāke rūkṣatarau gulmaplīhaśūlāpahārakau //
RājNigh, Śālm., 63.2 tadbījaṃ dīpanaṃ pathyaṃ śūlagulmavyathāpaham //
RājNigh, Prabh, 43.2 udarakṛmimehaghno vraṇagulmanivāraṇaḥ //
RājNigh, Prabh, 146.1 kaṭabhī bhavet kaṭūṣṇā gulmaviṣādhmānaśūladoṣaghnī /
RājNigh, Kar., 56.2 gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ //
RājNigh, Āmr, 84.2 saraḥ svāduś ca gulmārśaḥśamano dīpanaḥ paraḥ //
RājNigh, Āmr, 99.2 arśaḥpramehagulmāsradoṣavidhvaṃsanāni ca //
RājNigh, Āmr, 174.1 nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri /
RājNigh, Āmr, 206.2 plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ //
RājNigh, Āmr, 250.2 gulmodarādhmānaharā rucikṛd dīpanī parā //
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, 12, 106.2 śūlagulmodarādhmānakaphaghnaś ca rasāyanaḥ //
RājNigh, 13, 19.2 kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //
RājNigh, 13, 42.2 paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, 13, 47.1 viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /
RājNigh, 13, 122.2 gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //
RājNigh, 13, 125.2 gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //
RājNigh, 13, 129.1 jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /
RājNigh, 13, 191.2 gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham //
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Pānīyādivarga, 146.2 pāṇḍukāmalagulmārśaḥpramehaśamanī parā //
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
RājNigh, Kṣīrādivarga, 99.1 māhiṣaṃ mūtram ānāhaśophagulmākṣidoṣanut /
RājNigh, Kṣīrādivarga, 100.2 plīhodarakaphaśvāsagulmaśophaharaṃ laghu //
RājNigh, Kṣīrādivarga, 107.1 śūlagulmodarānāhavātavicchardanādiṣu /
RājNigh, Śālyādivarga, 47.3 grahaṇīgulmakuṣṭhaghno vikalo bhojane śubhaḥ //
RājNigh, Śālyādivarga, 62.2 vṛṣyo ruciprado 'rśoghnaḥ pathyo gulmavraṇāpahaḥ //
RājNigh, Śālyādivarga, 120.2 dāhapittapradā hanti kaphagulmakṛmivraṇān //
RājNigh, Śālyādivarga, 122.2 pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ //
Skandapurāṇa
SkPur, 13, 101.2 prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ //
Ānandakanda
ĀK, 1, 15, 216.1 tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ /
ĀK, 1, 15, 385.1 snuhyarkapatrakṣāreṇa saṃyutā gulmaśūlahṛt /
ĀK, 1, 17, 65.2 gulmodāvartakau vahnisadanaṃ gātrabhañjanam //
ĀK, 1, 17, 90.1 gulmaplīhāśmarīśūlānāhājīrṇaviṣūcikāḥ /
ĀK, 1, 20, 107.1 gulmodāvartakuṣṭhādyā rogā naśyantyasaṃśayam /
ĀK, 1, 23, 288.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
ĀK, 2, 1, 46.2 visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ //
ĀK, 2, 1, 254.2 vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 1, 299.2 gulmaśūlakaphaśvāsanāśano viṣadoṣahā //
ĀK, 2, 1, 303.2 jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut //
ĀK, 2, 1, 310.1 gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ /
ĀK, 2, 1, 314.1 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
ĀK, 2, 1, 330.1 gulmānāhavamighnaśca mehajāṭhararogahṛt /
ĀK, 2, 1, 332.1 kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /
ĀK, 2, 1, 334.1 gulmodarārtiviṣṭambhaśūlapraśamanaṃ param /
ĀK, 2, 1, 341.2 dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
ĀK, 2, 1, 343.2 rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //
ĀK, 2, 1, 345.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /
ĀK, 2, 1, 349.2 kaphārśaḥsamagulmāmam arocakaharaṃ param //
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 6, 19.1 pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau /
ĀK, 2, 8, 164.1 gulmaśūlapraśamanaṃ bhūṣitaṃ ca śubhāvaham /
ĀK, 2, 10, 31.1 gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā /
ĀK, 2, 10, 50.2 vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //
ĀVDīp zu Ca, Vim., 1, 16, 12.0 tena pippalīrasāyanaprayogas tathā gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati //
Abhinavacintāmaṇi
ACint, 1, 104.2 tṛtīyaṃ ṭaṅkaṇaṃ kṣāraṃ gulmāśmaryādināśanam //
ACint, 1, 110.3 saṃgrahānilarujātisāranudgulmaśūlaviṣamajvarāpahaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 22.2 gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān //
BhPr, 6, 2, 56.2 kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān //
BhPr, 6, 2, 64.2 gulmamehakaphasthaulyamedaḥślīpadapīnasān //
BhPr, 6, 2, 66.2 ānāhaplīhagulmaghnaṃ kṛmiśvāsakṣayāpaham //
BhPr, 6, 2, 74.3 gulmaplīhodarānāhaśūlaghnaṃ pittakopanam //
BhPr, 6, 2, 78.2 vātaśleṣmodarānāhagulmaplīhakṛmipraṇut //
BhPr, 6, 2, 86.2 cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt //
BhPr, 6, 2, 111.2 pittodarasamīrārśograhaṇīgulmaśūlahṛt /
BhPr, 6, 2, 163.3 rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ //
BhPr, 6, 2, 185.2 dīpanī tuvarā gulmaraktanunnāśayed dhruvam /
BhPr, 6, 2, 187.1 bhedano hanti doṣārśogulmakṛcchrāśmahṛdrujaḥ /
BhPr, 6, 2, 214.2 gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam //
BhPr, 6, 2, 226.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
BhPr, 6, 2, 232.2 kuṣṭhārśograhaṇīgulmaśophānāhajvarakrimīn //
BhPr, 6, 2, 234.3 hanti gulmajvaraśvitravahnimāndyakṛmivraṇān //
BhPr, 6, 2, 256.2 pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān //
BhPr, 6, 2, 257.1 svarjikālpaguṇā tasmādvijñeyā gulmaśūlahṛt /
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
BhPr, 6, 2, 261.2 kṣārā ete'gninā tulyā gulmaśūlaharā bhṛśam //
BhPr, 6, 2, 263.1 śūlagulmavibandhāmavātaśleṣmaharaṃ saram /
BhPr, 6, Karpūrādivarga, 96.2 uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn //
BhPr, 6, Karpūrādivarga, 103.2 gulmatṛḍviṣamohaghnī tadvad gandhapriyaṅgukā //
BhPr, 6, Karpūrādivarga, 114.3 nihanty arucigulmāmavahnimāndyakṣayāmayān //
BhPr, 6, Guḍūcyādivarga, 28.2 gulmārśaḥkṛmihṛtprauḍhaṃ guru vātaprakopaṇam //
BhPr, 6, 8, 163.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
Gheraṇḍasaṃhitā
GherS, 1, 42.1 gulmajvaraplīhākuṣṭhakaphapittaṃ vinaśyati /
GherS, 2, 30.2 harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram //
Gorakṣaśataka
GorŚ, 1, 61.1 kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 cūrṇalakṣaṇaṃ yuktakāryeṣu gulmādau cārayet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 27.2 gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ //
HYP, Dvitīya upadeśaḥ, 58.1 gulmaplīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām /
HYP, Tṛtīya upadeshaḥ, 17.1 kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 97.1 vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /
KaiNigh, 2, 121.1 gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān /
KaiNigh, 2, 126.1 ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
Rasasaṃketakalikā
RSK, 2, 24.1 hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /
RSK, 2, 48.1 grahaṇīpāṇḍuśophārśojvaragulmapramehakān /
RSK, 4, 37.1 ādhmānagulmaśūlaghna udaradhvāntabhāskaraḥ /
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
Rasārṇavakalpa
RAK, 1, 344.2 vātagulmakṣayaṃ caiva plīhaṃ caiva bhagandaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.2 tṛṇavīrudhagulmādyās tiryañcaḥ pakṣiṇastathā /
Yogaratnākara
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 77.2 asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam //
YRā, Dh., 105.2 gulmahṛdrogaśūlārśaḥkāsaśvāsavamipradam //
YRā, Dh., 255.1 sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham /
YRā, Dh., 364.3 gulmapāṇḍuvraṇārśāṃsi nāśayet kramaśo nṛṇām //
YRā, Dh., 375.2 nihanti plīhagulmārśoyakṛcchleṣmodarakrimīn //
YRā, Dh., 376.2 śūlamaṣṭhīlikādhmānagulmaśophodarānilān //