Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 27.3 puṇye himavataḥ pāde medhye giriguhālaye /
MBh, 1, 33, 8.2 yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam //
MBh, 1, 114, 11.17 nādena mahatā tāṃ tu pūrayantaṃ girer guhām /
MBh, 1, 119, 30.12 viśanti sma tadā vīrāḥ siṃhā iva girer guhām /
MBh, 1, 119, 43.30 prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām /
MBh, 1, 143, 24.4 himavadgirikuñjeṣu guhāsu vividhāsu ca /
MBh, 1, 148, 3.2 ito gavyūtimātre 'sti yamunāgahvare guhā /
MBh, 1, 148, 5.5 guhāyāṃ vasatastatra bādhate satataṃ janam /
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 1, 205, 8.2 śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati /
MBh, 3, 54, 5.2 sampūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva //
MBh, 3, 98, 16.2 aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ //
MBh, 3, 100, 13.1 kecid guhāḥ praviviśur nirjharāṃś cāpare śritāḥ /
MBh, 3, 107, 6.2 guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam //
MBh, 3, 146, 56.2 bāhuśabdena cogreṇa nardantīva girer guhāḥ //
MBh, 3, 146, 57.2 śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ //
MBh, 3, 146, 61.1 tasya lāṅgūlaninadaṃ parvataḥ sa guhāmukhaiḥ /
MBh, 3, 155, 30.1 uparyupari śailasya guhāḥ paramadurgamāḥ /
MBh, 3, 155, 82.1 manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ /
MBh, 3, 158, 1.2 śrutvā bahuvidhaiḥ śabdairnādyamānā girer guhāḥ /
MBh, 3, 169, 10.2 sa deśo yatra vartāma guheva samapadyata //
MBh, 3, 174, 5.1 vanāni ramyāṇi sarāṃsi nadyo guhā girīṇāṃ girigahvarāṇi /
MBh, 3, 175, 14.1 guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā /
MBh, 3, 264, 26.1 tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt /
MBh, 3, 266, 37.2 śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām //
MBh, 4, 25, 12.2 āśrameṣu ca ramyeṣu parvateṣu guhāsu ca //
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 11, 9, 11.2 guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ //
MBh, 12, 44, 15.2 viveśa puruṣavyāghro vyāghro giriguhām iva //
MBh, 12, 52, 34.2 yathocitān bhavanavarān samāviśañ śramānvitā mṛgapatayo guhā iva //
MBh, 12, 83, 39.2 durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva //
MBh, 12, 113, 10.1 sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ /
MBh, 12, 113, 11.2 sadārastāṃ guhām āśu praviveśa jalārditaḥ //
MBh, 12, 113, 15.2 vigate vātavarṣe ca niścakrāma guhāmukhāt //
MBh, 12, 154, 32.2 guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate //
MBh, 12, 169, 36.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca //
MBh, 12, 216, 25.1 guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi /
MBh, 12, 232, 26.1 śūnyā giriguhāścaiva devatāyatanāni ca /
MBh, 12, 237, 32.2 yasyedam āsye pariyāti viśvaṃ tat kālacakraṃ nihitaṃ guhāyām //
MBh, 12, 269, 13.1 śūnyāgāraṃ vṛkṣamūlam araṇyam athavā guhām /
MBh, 12, 289, 45.1 pakṣānmāsān ṛtūṃścitrān saṃcaraṃśca guhāstathā /
MBh, 12, 292, 20.2 upāsīnaśca pāṣaṇḍān guhāḥ śailāṃstathaiva ca //
MBh, 12, 309, 71.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahāste kva gatāśca sarve //
MBh, 12, 330, 5.1 naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām /
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 16, 29.2 guhāyāṃ nihitaṃ brahma durvijñeyaṃ surair api //
MBh, 13, 16, 38.1 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ /
MBh, 13, 17, 112.2 hiraṇyabāhuśca tathā guhāpālaḥ praveśinām //
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 86, 27.1 senāpatyena taṃ devāḥ pūjayitvā guhālayam /
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 106, 38.1 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat /
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 13, 145, 10.3 kupite sukham edhante tasminn api guhāgatāḥ //
MBh, 14, 8, 2.2 guhāsu śailarājasya yathākāmaṃ yathāsukham //
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām //
MBh, 14, 58, 7.2 guhānirjharadeśeṣu divābhūto babhūva ha //