Occurrences

Kaṭhopaniṣad
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Kaṭhopaniṣad
KaṭhUp, 3, 1.1 ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
KaṭhUp, 4, 6.2 guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata /
KaṭhUp, 4, 7.2 guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhir vyajāyata /
Arthaśāstra
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
Mahābhārata
MBh, 1, 114, 11.17 nādena mahatā tāṃ tu pūrayantaṃ girer guhām /
MBh, 1, 119, 30.12 viśanti sma tadā vīrāḥ siṃhā iva girer guhām /
MBh, 1, 119, 43.30 prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām /
MBh, 1, 205, 8.2 śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati /
MBh, 3, 54, 5.2 sampūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva //
MBh, 3, 266, 37.2 śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām //
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 12, 44, 15.2 viveśa puruṣavyāghro vyāghro giriguhām iva //
MBh, 12, 83, 39.2 durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva //
MBh, 12, 113, 11.2 sadārastāṃ guhām āśu praviveśa jalārditaḥ //
MBh, 12, 169, 36.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca //
MBh, 12, 269, 13.1 śūnyāgāraṃ vṛkṣamūlam araṇyam athavā guhām /
MBh, 12, 309, 71.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahāste kva gatāśca sarve //
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām //
Rāmāyaṇa
Rām, Bā, 1, 53.2 kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā //
Rām, Ay, 5, 23.2 viveśāntaḥpuraṃ rājā siṃho giriguhām iva //
Rām, Ay, 90, 10.1 agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām /
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ay, 106, 24.2 tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva //
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 23, 13.2 śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat //
Rām, Ār, 23, 14.1 tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā /
Rām, Ki, 6, 12.1 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām /
Rām, Ki, 24, 20.2 praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ //
Rām, Ki, 25, 7.1 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi /
Rām, Ki, 25, 10.1 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ /
Rām, Ki, 26, 1.1 abhiṣikte tu sugrīve praviṣṭe vānare guhām /
Rām, Ki, 26, 4.1 tasya śailasya śikhare mahatīm āyatāṃ guhām /
Rām, Ki, 29, 1.1 guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ /
Rām, Ki, 32, 1.2 praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt //
Rām, Ki, 32, 4.2 ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām //
Rām, Ki, 45, 4.1 tadā viveśa mahiṣo malayasya guhāṃ prati /
Rām, Ki, 45, 17.2 pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ //
Rām, Su, 2, 21.2 rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api //
Rām, Yu, 19, 30.1 kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām /
Rām, Yu, 48, 19.1 kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm /
Rām, Yu, 48, 19.2 pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām //
Rām, Yu, 48, 20.1 tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām /
Rām, Utt, 13, 6.2 sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva //
Rām, Utt, 34, 41.2 kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 31.1 lakṣmīṃ guhām atiguhāṃ jaṭilāṃ brahmacāriṇīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 66.2 bravīti tatra mām ekā praviśemāṃ guhām iti //
Divyāvadāna
Divyāv, 8, 272.0 guhāṃ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam //
Divyāv, 8, 392.0 tāṃ vīryabalenotpāṭya guhāṃ drakṣyasi //
Divyāv, 8, 497.0 tatra ratnaguhāṃ samanviṣya praveṣṭavyam //
Harivaṃśa
HV, 28, 22.1 pādais tair anviyāyātha guhām ṛkṣasya mādhavaḥ /
Liṅgapurāṇa
LiPur, 1, 24, 129.1 divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā /
LiPur, 1, 86, 3.2 rudreṇa kathitaṃ prāha guhāṃ prāpya mahātmanām //
LiPur, 1, 86, 4.3 guhāṃ prāpya sukhāsīnaṃ bhavānyā saha śaṅkaram //
Matsyapurāṇa
MPur, 119, 41.1 bilādbahirguhāṃ kāṃcidāśritya sumanoharām /
MPur, 120, 33.2 āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 29, 1.0 āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet //
Suśrutasaṃhitā
Su, Sū., 19, 29.1 chattrām atichatrāṃ lāṅgūlīṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃśca śirasā dhārayet //
Viṣṇupurāṇa
ViPur, 5, 23, 18.1 tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 24.2 bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām /
BhāgPur, 3, 15, 46.3 yarhy eva karṇavivareṇa guhāṃ gato naḥ pitrānuvarṇitarahā bhavadudbhavena //
BhāgPur, 10, 2, 20.2 āhaiṣa me prāṇaharo harirguhāṃ dhruvaṃ śrito yanna pureyamīdṛśī //
BhāgPur, 11, 12, 17.2 sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ /
Bhāratamañjarī
BhāMañj, 1, 1135.2 uttiṣṭhālokaya guhāṃ gireruddālyaśekharam //
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
BhāMañj, 16, 34.1 vṛṣṇisiṃhairvirahitāṃ guhāṃ haimavatīmiva /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 47.1 saṃsāragahvaraguhāṃ pravihātumetāṃ cedicchatha pratipadaṃ bhavatāpakhinnāḥ /