Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3495
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam / (1.1) Par.?
balam ālokayan sarvaṃ śuko vākyam athābravīt // (1.2) Par.?
sthitān paśyasi yān etānmattān iva mahādvipān / (2.1) Par.?
nyagrodhān iva gāṅgeyān sālān haimavatān iva // (2.2) Par.?
ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ / (3.1) Par.?
daityadānavasaṃkāśā yuddhe devaparākramāḥ // (3.2) Par.?
eṣāṃ koṭisahasrāṇi nava pañca ca sapta ca / (4.1) Par.?
tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca // (4.2) Par.?
ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā / (5.1) Par.?
harayo devagandharvair utpannāḥ kāmarūpiṇaḥ // (5.2) Par.?
yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau / (6.1) Par.?
maindaśca dvividaścobhau tābhyāṃ nāsti samo yudhi // (6.2) Par.?
brahmaṇā samanujñātāvamṛtaprāśināvubhau / (7.1) Par.?
āśaṃsete yudhā laṅkām etau marditum ojasā // (7.2) Par.?
yāvetāvetayoḥ pārśve sthitau parvatasaṃnibhau / (8.1) Par.?
sumukho vimukhaścaiva mṛtyuputrau pituḥ samau // (8.2) Par.?
yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram / (9.1) Par.?
yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ // (9.2) Par.?
eṣo 'bhigantā laṅkāyā vaidehyāstava ca prabho / (10.1) Par.?
enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam // (10.2) Par.?
jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ / (11.1) Par.?
hanūmān iti vikhyāto laṅghito yena sāgaraḥ // (11.2) Par.?
kāmarūpī hariśreṣṭho balarūpasamanvitaḥ / (12.1) Par.?
anivāryagatiścaiva yathā satatagaḥ prabhuḥ // (12.2) Par.?
udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ / (13.1) Par.?
triyojanasahasraṃ tu adhvānam avatīrya hi // (13.2) Par.?
ādityam āhariṣyāmi na me kṣut pratiyāsyati / (14.1) Par.?
iti saṃcintya manasā puraiṣa baladarpitaḥ // (14.2) Par.?
anādhṛṣyatamaṃ devam api devarṣidānavaiḥ / (15.1) Par.?
anāsādyaiva patito bhāskarodayane girau // (15.2) Par.?
patitasya kaper asya hanur ekā śilātale / (16.1) Par.?
kiṃcid bhinnā dṛḍhahanor hanūmān eṣa tena vai // (16.2) Par.?
satyam āgamayogena mamaiṣa vidito hariḥ / (17.1) Par.?
nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum / (17.2) Par.?
eṣa āśaṃsate laṅkām eko marditum ojasā // (17.3) Par.?
yaścaiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ / (18.1) Par.?
ikṣvākūṇām atiratho loke vikhyātapauruṣaḥ // (18.2) Par.?
yasminna calate dharmo yo dharmaṃ nātivartate / (19.1) Par.?
yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ // (19.2) Par.?
yo bhindyād gaganaṃ bāṇaiḥ parvatāṃścāpi dārayet / (20.1) Par.?
yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ // (20.2) Par.?
yasya bhāryā janasthānātsītā cāpahṛtā tvayā / (21.1) Par.?
sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate // (21.2) Par.?
yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ / (22.1) Par.?
viśālavakṣāstāmrākṣo nīlakuñcitamūrdhajaḥ // (22.2) Par.?
eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ / (23.1) Par.?
naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ // (23.2) Par.?
amarṣī durjayo jetā vikrānto buddhimān balī / (24.1) Par.?
rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ // (24.2) Par.?
na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati / (25.1) Par.?
eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān // (25.2) Par.?
yastu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati / (26.1) Par.?
rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ // (26.2) Par.?
śrīmatā rājarājena laṅkāyām abhiṣecitaḥ / (27.1) Par.?
tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate // (27.2) Par.?
yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam / (28.1) Par.?
sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam // (28.2) Par.?
tejasā yaśasā buddhyā jñānenābhijanena ca / (29.1) Par.?
yaḥ kapīn ati babhrāja himavān iva parvatān // (29.2) Par.?
kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām / (30.1) Par.?
durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ // (30.2) Par.?
yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā / (31.1) Par.?
kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā // (31.2) Par.?
etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam / (32.1) Par.?
sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ // (32.2) Par.?
evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca / (33.1) Par.?
sugrīvo vānarendrastvāṃ yuddhārtham abhivartate // (33.2) Par.?
imāṃ mahārāja samīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām / (34.1) Par.?
tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ // (34.2) Par.?
Duration=0.10211896896362 secs.