Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 3, 12, 1.2 agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatta /
TS, 1, 5, 1, 13.1 yo barhiṣi dadāti purāsya saṃvatsarād gṛhe rudanti //
TS, 1, 5, 2, 15.1 saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 6, 1.2 sarvā bhavantu no gṛhe //
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 8, 9, 1.1 bārhaspatyaṃ caruṃ nirvapati brahmaṇo gṛhe //
TS, 1, 8, 9, 3.1 aindram ekādaśakapālaṃ rājanyasya gṛhe //
TS, 1, 8, 9, 5.1 ādityaṃ carum mahiṣyai gṛhe //
TS, 1, 8, 9, 7.1 nairṛtaṃ carum parivṛktyai gṛhe //
TS, 1, 8, 9, 9.1 āgneyam aṣṭākapālaṃ senānyo gṛhe //
TS, 1, 8, 9, 11.1 vāruṇaṃ daśakapālaṃ sūtasya gṛhe //
TS, 1, 8, 9, 13.1 mārutaṃ saptakapālaṃ grāmaṇyo gṛhe //
TS, 1, 8, 9, 15.1 sāvitraṃ dvādaśakapālaṃ kṣattur gṛhe //
TS, 1, 8, 9, 17.1 āśvinaṃ dvikapālaṃ saṃgrahītur gṛhe //
TS, 1, 8, 9, 19.1 pauṣṇaṃ carum bhāgadughasya gṛhe //
TS, 1, 8, 9, 21.1 raudraṃ gāvīdhukaṃ carum akṣāvāpasya gṛhe //
TS, 2, 2, 2, 5.6 abhi vā eṣa etasya gṛhān ucyati yasya gṛhān dahati /
TS, 2, 2, 2, 5.6 abhi vā eṣa etasya gṛhān ucyati yasya gṛhān dahati /
TS, 2, 2, 2, 5.9 nāsyāparaṃ gṛhān dahati //
TS, 2, 4, 5, 1.2 indro dhartā gṛheṣu naḥ /
TS, 2, 4, 5, 1.3 savitā yaḥ sahasriyaḥ sa no gṛheṣu rāraṇat /
TS, 2, 4, 5, 1.7 tvaṣṭā yo vṛṣabho vṛṣā sa no gṛheṣu rāraṇat /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 5, 3, 7, 17.0 yathā jāyām ānīya gṛheṣu niṣādayati tādṛg eva tat //
TS, 5, 3, 8, 27.0 viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda //
TS, 6, 1, 4, 41.0 brahmavādino vadanti hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti //
TS, 6, 1, 8, 5.6 yathā gṛheṣu nidhatte tādṛg eva tat /
TS, 6, 2, 9, 8.0 sa yad utsarjed yajamānasya gṛhān abhyutsarjet //
TS, 6, 2, 9, 10.0 gṛhā vai duryāḥ śāntyai //