Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 6, 2.1 śrāvastyām anyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 6, 2.4 tasya krīḍato ramamāṇasya paricārayataḥ gṛhapateḥ patnī āpannasattvā saṃvṛttā /
AvŚat, 6, 4.12 sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān /
AvŚat, 6, 5.1 tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 6, 14.3 paśyasy anena vaḍikena gṛhapatiputreṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 3.3 sa kretukāmo yāvad anāthapiṇḍado gṛhapatis taṃ pradeśam anuprāptaḥ //
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
AvŚat, 7, 5.3 tata ārāmiko 'nāthapiṇḍadam āha gṛhapate ahaṃ svayam eva taṃ bhagavantam abhyarcayiṣya iti //
AvŚat, 7, 6.1 tato 'nāthapiṇḍado gṛhapatir ārāmikam ādāya yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 9, 6.4 tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.9 iyam ucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ /
AvŚat, 9, 6.13 iyam ucyate brāhmaṇagṛhapatayo dharme agraprajñaptiḥ /
AvŚat, 9, 6.17 iyam ucyate brāhmaṇagṛhapatayaḥ saṃghe agraprajñaptiḥ /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
AvŚat, 14, 1.8 atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti //
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 20, 1.4 sa ca gṛhapatir udārādhimuktaḥ /
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 1.7 ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum /
AvŚat, 20, 1.9 adhivāsayati bhagavāṃs tasya gṛhapates tūṣṇībhāvena /
AvŚat, 20, 1.10 atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati puṣpagandhamālyavilepanāni ca /
AvŚat, 20, 1.11 āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatām asya gṛhapater upasaṃhāra iti /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 2.1 atha bhagavāṃs tasya gṛhapater hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 20, 9.3 paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //