Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 3, 5.1 vacā hareṇustrivṛtā nikumbho bhallātakaṃ gairikamañjanaṃ ca /
Amarakośa
AKośa, 2, 49.1 dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 32.1 kadambodumbaraṃ muktāpravālāñjanagairikam /
AHS, Cikitsitasthāna, 18, 14.1 śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ vā ghṛtānvitam /
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 16, 52.2 samudrapheno lavaṇaṃ gairikaṃ maricāni ca //
AHS, Utt., 32, 31.1 mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam /
AHS, Utt., 35, 39.2 kuṭannaṭaṃ nataṃ kuṣṭhaṃ yaṣṭī candanagairikam //
AHS, Utt., 38, 40.2 rajanyau gairikaṃ lepo nakhadantaviṣāpahaḥ //
Suśrutasaṃhitā
Su, Cik., 20, 35.2 payasyāgurukālīyalepanaṃ vā sagairikam //
Su, Utt., 12, 17.1 yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane /
Su, Utt., 17, 6.2 gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā //
Su, Utt., 17, 87.2 gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ //
Su, Utt., 50, 27.1 pāṭalāyāḥ phalaṃ puṣpaṃ gairikaṃ kaṭurohiṇī /
Trikāṇḍaśeṣa
TriKŚ, 2, 37.1 gairikaṃ tu vanālaktaṃ raktadhāturgaverukam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 148.2 gairikaṃ raktadhātu syāt tāmradhātu gavedhukam /
Madanapālanighaṇṭu
MPālNigh, 4, 28.1 gairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam /
MPālNigh, 4, 29.1 gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /
Rasahṛdayatantra
RHT, 5, 27.1 gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /
Rasamañjarī
RMañj, 3, 97.1 sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /
Rasaprakāśasudhākara
RPSudh, 6, 1.2 sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //
RPSudh, 6, 84.1 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /
RPSudh, 6, 84.2 gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //
RPSudh, 11, 46.2 mākṣikaṃ rasakaṃ tutthaṃ gairikaṃ navasādaram //
Rasaratnasamuccaya
RRS, 3, 49.0 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //
RRS, 3, 50.0 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RRS, 3, 166.1 anena kramayogena gairikaṃ vimalaṃ bhavet /
RRS, 5, 49.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
RRS, 6, 44.2 rājāvarto gairikaṃ ca khyātā uparasā amī /
Rasaratnākara
RRĀ, R.kh., 8, 7.1 valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /
RRĀ, V.kh., 1, 57.2 rājāvarto gairikaṃ ca khyātā uparasā amī //
RRĀ, V.kh., 3, 66.2 śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /
RRĀ, V.kh., 5, 23.1 gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /
RRĀ, V.kh., 5, 37.1 gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /
RRĀ, V.kh., 9, 29.1 vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /
RRĀ, V.kh., 15, 23.2 śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //
RRĀ, V.kh., 19, 116.2 gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //
Rasendracintāmaṇi
RCint, 6, 8.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /
RCint, 7, 119.1 sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /
Rasendracūḍāmaṇi
RCūM, 9, 2.2 iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //
RCūM, 11, 88.1 gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /
RCūM, 11, 88.2 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RCūM, 14, 45.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
Rasendrasārasaṃgraha
RSS, 1, 115.2 gairikaṃ śaṅkhabhūnāgaṃ ṭaṅgaṇaṃ ca śilājatu /
RSS, 1, 235.1 sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṃkuṣṭhaṃ gairikaṃ tathā /
RSS, 1, 236.1 kaṃkuṣṭhaṃ gairikaṃ śaṃkhaṃ kāśīśaṃ ṭaṅgaṇaṃ tathā /
RSS, 1, 249.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
Rasārṇava
RArṇ, 7, 56.1 gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /
RArṇ, 7, 83.1 gairikaṃ trividhaṃ raktahemakevalabhedataḥ /
RArṇ, 7, 126.1 tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /
RArṇ, 8, 3.2 vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //
RArṇ, 17, 134.1 lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /
Rājanighaṇṭu
RājNigh, 13, 2.1 śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /
RājNigh, 13, 59.1 gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /
RājNigh, 13, 61.1 gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /
Ānandakanda
ĀK, 1, 2, 121.1 kaṃkuṣṭhaṃ mākṣikaṃ caiva nṛpāvartaṃ ca gairikam /
ĀK, 1, 10, 7.2 bhūnāgatāpyakāsīsanṛpāvartābhragairikam //
ĀK, 1, 26, 179.1 dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /
ĀK, 2, 1, 193.1 gairikaṃ giridhātuḥ syādraktadhāturgavedhukam /
ĀK, 2, 1, 193.2 gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //
ĀK, 2, 2, 15.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
ĀK, 2, 4, 9.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 8.0 gairikaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 9.0 gairikaṃ svarṇagairikaṃ ca //
Bhāvaprakāśa
BhPr, 6, 8, 101.1 gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /
BhPr, 6, 8, 145.1 gairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā /
BhPr, 7, 3, 238.1 kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 3.0 gairikaṃ prasiddhaṃ kāsīsaṃ prasiddhaṃ ṭaṅkaṇaṃ kṣāraḥ varāṭikā śaṅkhaṃ torī sphaṭikā kaṅkuṣṭhaṃ cokaniryāsaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 2.2 jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca gairikam //
KaiNigh, 2, 48.2 gairikaṃ girijaṃ dhātu girimṛttvagavedhukam //
KaiNigh, 2, 61.1 maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam /
Mugdhāvabodhinī
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 8.0 kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ //
MuA zu RHT, 18, 63.2, 2.0 vā yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam //
Rasakāmadhenu
RKDh, 1, 1, 196.1 dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /
RKDh, 1, 1, 197.1 valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 11.1 ete raṅgaṃ vimuñcanti vidrumaṃ gairikaṃ tathā /
Rasataraṅgiṇī
RTar, 2, 19.2 gairikaṃ lavaṇaṃ ceti kīrtitāḥ pañcamṛttikāḥ //
Yogaratnākara
YRā, Dh., 337.1 gairikaṃ kiṃcid ājyena bhṛṣṭaṃ śuddhaṃ prajāyate /