Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 27, 37.2 suvarṇakalaśenātha tathā vai rājatena vā //
LiPur, 1, 31, 17.2 kalaśaṃ sthāpayettasya vedimadhye tathā dvijāḥ //
LiPur, 1, 44, 23.1 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
LiPur, 1, 44, 24.1 kalaśānāṃ sahasraṃ tu sauvarṇaṃ rājataṃ tathā /
LiPur, 1, 98, 191.2 ghṛtādyaiḥ snāpayedrudraṃ sthālyā vai kalaśaiḥ śubhaiḥ //
LiPur, 1, 100, 33.2 tat pratidhvastakalaśaṃ bhagnayūpaṃ satoraṇam //
LiPur, 2, 21, 36.1 kalaśānvinyasetpañca pañcabhirbrāhmaṇaistataḥ /
LiPur, 2, 27, 40.1 kalaśānāṃ sahasrāṇi haimāni ca śubhāni ca /
LiPur, 2, 27, 47.1 haimena citraratnena sahasrakalaśaṃ pṛthak /
LiPur, 2, 27, 60.1 śaktayastu caturviṃśatpradānakalaśeṣu ca /
LiPur, 2, 28, 41.1 sārdhatritālavistāraḥ kalaśasya vidhīyate /
LiPur, 2, 28, 88.1 sahasrakalaśaistatra secayetparameśvaram /
LiPur, 2, 28, 91.2 devasya tveti deveśaṃ kuśāṃbukalaśena vai //
LiPur, 2, 28, 92.2 sahasrakalaśaṃ śaṃbhornāmnāṃ caiva sahasrakaiḥ //
LiPur, 2, 30, 11.1 śivārcanā ca kartavyā sahasrakalaśādibhiḥ /
LiPur, 2, 32, 7.1 sahasrakalaśādyaiśca śaṅkaraṃ pūjayecchivam /
LiPur, 2, 47, 14.2 kūrcavastrādibhirliṅgamācchādya kalaśaiḥ punaḥ //
LiPur, 2, 47, 27.2 ratnanyāse kṛte pūrvaṃ kevalaṃ kalaśaṃ nyaset //
LiPur, 2, 47, 33.2 sthāpayedbrahmabhiścaiva kalaśānvai samantataḥ //