Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5590
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
japahomārcanādānābhiṣekādyaṃ ca pūrvavat / (1.2) Par.?
suvarṇamedinīdānaṃ pravakṣyāmi samāsataḥ // (1.3) Par.?
pūrvoktadeśakāle tu kārayenmunibhiḥ saha / (2.1) Par.?
lakṣaṇena yathāpūrvaṃ kuṇḍe vā maṇḍale 'thavā // (2.2) Par.?
medinīṃ kārayeddivyāṃ sahasreṇāpi vā punaḥ / (3.1) Par.?
ekahastā prakartavyā caturasrā suśobhanā // (3.2) Par.?
saptadvīpasamudrādyaiḥ parvatairabhisaṃvṛtā / (4.1) Par.?
sarvatīrthasamopetā madhye merusamanvitā // (4.2) Par.?
athavā madhyato dvīpaṃ navakhaṇḍaṃ prakalpayet / (5.1) Par.?
pūrvavannikhilaṃ kṛtvā maṇḍale vedimadhyataḥ // (5.2) Par.?
saptabhāgaikabhāgena sahasrādvidhipūrvakam / (6.1) Par.?
śivabhakte pradātavyā dakṣiṇā pūrvacoditā // (6.2) Par.?
sahasrakalaśādyaiśca śaṅkaraṃ pūjayecchivam / (7.1) Par.?
suvarṇamedinīproktaṃ liṅge 'smin dānam uttamam // (7.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇamedinīdānaṃ nāma dvātriṃśo 'dhyāyaḥ // (8.1) Par.?
Duration=0.028172016143799 secs.