Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Liṅgapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 6.1 somena pūrṇaṃ kalaśaṃ bibharṣi tvaṣṭā rūpāṇāṃ janitā paśūnām /
AVŚ, 18, 4, 30.1 kośaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
Gobhilagṛhyasūtra
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
Jaiminīyabrāhmaṇa
JB, 1, 352, 21.0 sa brūyād anyaṃ kalaśam āharateti //
Mānavagṛhyasūtra
MānGS, 2, 11, 12.4 ā vatso jagatā saha ā dadhnaḥ kalaśam airayam /
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 1.0 yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 42.1 ājighra kalaśaṃ mahyā tvā viśantvindavaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 20.1 utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 8, 6.1 ājighra kalaśam mahy ā tvā viśantv indava iti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
Ṛgveda
ṚV, 1, 117, 12.2 hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan //
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 9, 86, 11.1 abhikrandan kalaśaṃ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ /
ṚV, 9, 97, 4.2 svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ //
ṚV, 9, 106, 7.2 ā kalaśam madhumān soma naḥ sadaḥ //
Mahābhārata
MBh, 3, 126, 11.1 taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ /
MBh, 3, 126, 14.1 tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ /
MBh, 3, 126, 16.2 nistoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te //
MBh, 5, 69, 5.1 ṛṣiṃ sanātanatamaṃ vipaścitaṃ vācaḥ samudraṃ kalaśaṃ yatīnām /
MBh, 12, 126, 22.1 arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca /
Saundarānanda
SaundĀ, 1, 28.1 athodakalaśaṃ gṛhya teṣāṃ vṛddhicikīrṣayā /
Liṅgapurāṇa
LiPur, 2, 47, 27.2 ratnanyāse kṛte pūrvaṃ kevalaṃ kalaśaṃ nyaset //
Garuḍapurāṇa
GarPur, 1, 18, 6.2 kalaśaṃ dakṣiṇe haste vāmahaste saroruham //
Gītagovinda
GītGov, 12, 8.2 madurasi kucakalaśam viniveśaya śoṣaya manasijatāpam //
Kathāsaritsāgara
KSS, 4, 2, 193.2 sudhākalaśam ādāya tārkṣyo nāgān upāyayau //
KSS, 4, 2, 196.2 sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ //
KSS, 4, 2, 198.2 taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt //
Narmamālā
KṣNarm, 1, 131.1 gṛhītvā madyakalaśaṃ sa jānuyugalāntare /
Rājanighaṇṭu
RājNigh, 2, 22.1 jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān /
Ānandakanda
ĀK, 1, 21, 61.2 svadantatuṇḍayā ratnakalaśaṃ daśabhiḥ karaiḥ //
Āryāsaptaśatī
Āsapt, 2, 667.2 prabalo vidārayiṣyati jalakalaśaṃ nīralekheva //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 27.2 liṅgasya dakṣiṇe pārśve sthāpayet kalaśaṃ śivam //