Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhallaṭaśataka
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Haṃsadūta
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Rasārṇavakalpa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 86, 4.1 yā tantiṣat khalasad yā ca goṣṭhe yā jātāḥ śakadhūme sabhāyām /
AVP, 1, 111, 2.1 ni gāvo goṣṭhe asadan ni vatsā adhi tantyām /
AVP, 4, 16, 7.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVP, 10, 5, 1.2 paśūnāṃ sarveṣām sphātiṃ goṣṭhe me savitā karat //
Atharvaveda (Śaunaka)
AVŚ, 2, 26, 1.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmin tān goṣṭhe savitā ni yacchatu //
AVŚ, 3, 14, 3.1 saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ /
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 6, 52, 2.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVŚ, 7, 39, 1.2 abhīpato vṛṣṭyā tarpayantam ā no goṣṭhe rayiṣṭhāṃ sthāpayāti //
AVŚ, 9, 4, 19.2 puṣṭiṃ so aghnyānāṃ sve goṣṭhe 'va paśyate //
AVŚ, 9, 4, 23.1 upehopaparcanāsmin goṣṭha upa pṛñca naḥ /
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 13, 1, 19.1 vācaspate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 8, 21.1 goṣṭhe vā palvale vā śriyai svāhā puṣṭyai svāhā iti //
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.4 tā naḥ payasvatīḥ santv asmin goṣṭhe vayovṛdha iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 20.0 goṣṭhe paśukāmaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
GobhGS, 4, 9, 6.0 goṣṭhe paśukāmaḥ //
Gopathabrāhmaṇa
GB, 2, 4, 6, 8.0 sva evaināṃs tad goṣṭhe nirapakrame nidadhati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 24.0 dhānyapalvale goṣṭhe vā keśānnikhanet //
Kauśikasūtra
KauśS, 7, 2, 9.0 goṣṭhe ca dvitīyam aśnāti //
KauśS, 11, 10, 1.9 teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti //
KauśS, 11, 10, 12.1 ramadhvaṃ mā bibhītanāsmin goṣṭhe karīṣiṇaḥ /
Khādiragṛhyasūtra
KhādGS, 3, 1, 4.0 goṣṭhe paśukāmaḥ //
KhādGS, 3, 1, 45.0 samprajātāsu goṣṭhe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti //
KhādGS, 4, 3, 13.0 upatāpinīṣu goṣṭhe pāyasaṃ juhuyāt //
Kāṭhakasaṃhitā
KS, 7, 7, 12.0 sva evainā goṣṭhe ramayāmakaḥ //
KS, 7, 7, 15.0 asmin goṣṭha iti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 5.1 revatī ramadhvam asmin yonā asmin goṣṭhe /
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
Mānavagṛhyasūtra
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
Taittirīyasaṃhitā
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 3, 23, 11.0 idam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vācchādayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
Āpastambagṛhyasūtra
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 1.2 tā naḥ santu payasvatīr asmin goṣṭhe vayovṛdhaḥ /
ĀpŚS, 19, 19, 3.1 yayā rajjvottamāṃ gām ājet tayā bhrātṛvyagavīm abhidadhyād goṣṭhe vāsya nyasyet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 6.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ /
ĀśvGS, 2, 10, 6.4 duhānā akṣitaṃ payo mayi goṣṭhe niviśadhvaṃ yathā bhavāmy uttamaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 9, 5.0 mayobhūr vāta iti sūktena goṣṭhe gatāḥ //
Ṛgveda
ṚV, 1, 191, 4.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 10, 169, 3.2 tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi //
Ṛgvedakhilāni
ṚVKh, 2, 8, 4.2 usrā bhavantu no mayo bahvīr goṣṭhe ghṛtācyaḥ //
ṚVKh, 4, 12, 1.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ //
Carakasaṃhitā
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Mahābhārata
MBh, 4, 31, 19.2 anyonyam abhigarjantau goṣṭhe govṛṣabhāviva //
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 12, 49, 71.2 vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ //
MBh, 12, 186, 19.1 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe /
MBh, 12, 232, 24.1 saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva /
Manusmṛti
ManuS, 3, 254.1 pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam /
ManuS, 4, 58.1 agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau /
ManuS, 11, 109.2 kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ //
ManuS, 11, 195.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
Rāmāyaṇa
Rām, Su, 4, 1.2 dadarśa dhīmān divi bhānumantaṃ goṣṭhe vṛṣaṃ mattam iva bhramantam //
Rām, Su, 9, 8.2 goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ //
Bhallaṭaśataka
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
Kūrmapurāṇa
KūPur, 1, 15, 99.2 goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā //
KūPur, 2, 11, 48.1 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
KūPur, 2, 12, 12.1 agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
KūPur, 2, 22, 48.2 mahādevāntike vātha goṣṭhe vā susamāhitaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 79.2 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe //
LiPur, 1, 85, 93.2 samudratīre nadyāṃ ca goṣṭhe devālaye'pi vā //
LiPur, 1, 85, 106.1 gṛhe japaḥ samaṃ vidyādgoṣṭhe śataguṇaṃ bhavet /
Matsyapurāṇa
MPur, 15, 33.1 ajākarṇe 'śvakarṇe vā goṣṭhe vā salilāntike /
MPur, 16, 22.2 śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau //
MPur, 83, 10.1 tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Viṣṇupurāṇa
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
ViPur, 5, 6, 31.2 ekasthānasthitau goṣṭhe ceraturbālalīlayā //
ViPur, 5, 7, 30.2 apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha //
Viṣṇusmṛti
ViSmṛ, 54, 24.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 290.1 goṣṭhe vasan brahmacārī māsam ekaṃ payovratam /
Garuḍapurāṇa
GarPur, 1, 105, 43.1 goṣṭhe vasanbrahmacārī māsamekaṃ payovratī /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 266.1 devāgāre 'thavā goṣṭhe nadyāṃ vānyatra vā śucau /
Rasārṇava
RArṇ, 15, 93.2 dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //
Ānandakanda
ĀK, 1, 3, 52.2 nadyāstīre taṭāke vā goṣṭhe devālaye tathā //
ĀK, 1, 16, 110.1 malamūtrayutasthāne grāme goṣṭhe taroradhaḥ /
ĀK, 1, 24, 83.2 dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā //
Haribhaktivilāsa
HBhVil, 4, 341.2 gṛhe tv ekaguṇā sandhyā goṣṭhe daśaguṇā smṛtā /
HBhVil, 4, 374.2 agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau /
Haṃsadūta
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Haṃsadūta, 1, 76.1 taraṃgaiḥ kurvāṇā śamanabhaginīlāghavamasau nadīṃ kāṃcid goṣṭhe nayanajalapūrairajanayat /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā gā anuvrajet /
Rasataraṅgiṇī
RTar, 2, 12.1 gokhuraistāḍitaṃ goṣṭhe śuṣkaṃ cūrṇopamaṃ ca yat /
Rasārṇavakalpa
RAK, 1, 387.2 tālaṃ saṃsthāpya tanmadhye goṣṭhe ca nikhanettvidam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //