Occurrences

Hiraṇyakeśigṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Kathāsaritsāgara
Haribhaktivilāsa
Haṃsadūta

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 2.2 iti praviśati na tadaharāgataḥ kalahaṃ karoti /
Buddhacarita
BCar, 8, 64.1 dhruvaṃ sa jānanmama dharmavallabho manaḥ priyerṣyākalahaṃ muhurmithaḥ /
Carakasaṃhitā
Ca, Vim., 8, 23.2 kuśalā nābhinandanti kalahaṃ samitau satām //
Mahābhārata
MBh, 3, 18, 8.2 śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa //
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 38, 28.1 nirarthaṃ kalahaṃ prājño varjayenmūḍhasevitam /
MBh, 5, 47, 83.1 paryāgataṃ mama kṛṣṇasya caiva yo manyate kalahaṃ samprayujya /
MBh, 5, 47, 102.2 tair manyate kalahaṃ samprayujya sa dhārtarāṣṭraḥ paśyata moham asya //
MBh, 5, 145, 37.2 mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām //
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 288, 42.3 prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti //
MBh, 13, 42, 18.2 ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ //
Rāmāyaṇa
Rām, Su, 59, 20.2 sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit //
Rām, Yu, 94, 25.1 kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 272.1 alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām /
Divyāvadāna
Divyāv, 13, 70.1 tasmiñ śūnye gṛhe śvānaḥ praviśya kalahaṃ kartumārabdhāḥ //
Divyāv, 13, 72.1 sa śvānakalahaṃ śrutvā saṃlakṣayati bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Kirātārjunīya
Kir, 5, 13.2 śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam //
Kāmasūtra
KāSū, 4, 2, 13.1 kalahaṃ ca vardhayet //
KāSū, 4, 2, 14.1 mandaṃ vā kalaham upalabhya svayam eva saṃdhukṣayet //
Kūrmapurāṇa
KūPur, 2, 22, 11.1 nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
Matsyapurāṇa
MPur, 7, 41.2 varjayetkalahaṃ lokairgātrabhaṅgaṃ tathaiva ca //
MPur, 16, 57.1 svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā /
MPur, 131, 36.1 kalahaṃ varjayantaśca arjayantas tathārjavam /
MPur, 138, 18.1 paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ /
Suśrutasaṃhitā
Su, Sū., 45, 208.2 kalahaṃ sānubandhaṃ tu karoti puruṣe madaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 280.1 avijñātahatasyāśu kalahaṃ sutabāndhavāḥ /
Kathāsaritsāgara
KSS, 2, 5, 98.1 bhartrā sahādya kalahaṃ kṛtvāhaṃ nirgatā gṛhāt /
KSS, 4, 3, 35.2 tathāpi kṣaṇam apyekaṃ na tasthau kalahaṃ vinā //
Haribhaktivilāsa
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
Haṃsadūta
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //