Occurrences

Gobhilagṛhyasūtra
Kāṭhakagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Manusmṛti
Amarakośa
Vaikhānasadharmasūtra
Amaraughaśāsana
Commentary on Amaraughaśāsana
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Gobhilagṛhyasūtra
GobhGS, 4, 4, 26.0 ṛṇe prajñāyamāne golakānāṃ madhyamaparṇena juhuyād yat kusīdam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 70, 5.0 golakā rudradevatyāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 19, 4.0 raudrā golakāḥ //
Carakasaṃhitā
Ca, Sū., 14, 53.2 prāvārājinakauśeyakuthakambalagolakaiḥ //
Manusmṛti
ManuS, 3, 156.2 śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau //
ManuS, 3, 174.1 paradāreṣu jāyete dvau sutau kuṇḍagolakau /
ManuS, 3, 174.2 patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //
Amarakośa
AKośa, 2, 300.1 amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 7.1, 1.0 protkṣiptaṃ vṛṣaṇasya golakayugaṃ madhye dhvajaṃ proddhvajaṃ nityordhve bata śaṅkhasāraṇavidhau vaktraṃ vidheyaṃ nijam //
Kālikāpurāṇa
KālPur, 54, 30.1 yakṣadhūpaḥ pratīvāhaḥ piṇḍadhūpaḥ sagolakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
Narmamālā
KṣNarm, 3, 105.2 kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ //
Rasahṛdayatantra
RHT, 3, 16.1 tailādikataptarase hāṭakatārādigolakamukhena /
RHT, 14, 6.2 eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //
RHT, 19, 77.1 rasavādo'nantaguṇo dravagolakakalkabhedena /
Rasamañjarī
RMañj, 3, 26.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
RMañj, 3, 59.2 mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //
RMañj, 5, 5.1 śuddhasūtasamaṃ hema khalve kuryācca golakam /
RMañj, 5, 9.1 saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /
RMañj, 5, 13.1 tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari /
RMañj, 6, 14.1 sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /
RMañj, 6, 255.2 saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //
RMañj, 7, 14.1 lepayedvajramūṣānte golakaṃ tatra nikṣipet /
Rasaprakāśasudhākara
RPSudh, 2, 42.1 kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /
RPSudh, 2, 67.2 lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //
RPSudh, 2, 73.2 tatastadgolakaṃ kṛtvā kharparopari vinyaset //
RPSudh, 2, 77.1 etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /
RPSudh, 3, 61.2 tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //
RPSudh, 5, 47.2 satvasya golakānevaṃ taptānevaṃ tu kāṃjike //
RPSudh, 7, 60.2 bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //
RPSudh, 7, 60.2 bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //
RPSudh, 7, 61.1 vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /
RPSudh, 7, 62.1 dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 11, 83.2 tārasaṃpuṭamadhye tu dhāritaṃ taṃ ca golakam //
Rasaratnasamuccaya
RRS, 2, 45.1 sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /
RRS, 4, 66.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
RRS, 10, 28.1 nirvaktragolakākārā puṭanadravyagarbhiṇī /
RRS, 11, 106.1 tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /
RRS, 12, 13.1 vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam /
RRS, 12, 13.2 bhāṇḍe navīne viniveśya paścāttadgolakasyopari tāmrapātram //
RRS, 12, 131.2 ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam //
RRS, 12, 146.1 vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
RRS, 12, 146.2 taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā //
RRS, 13, 43.2 golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye //
RRS, 13, 61.2 āṭarūṣasurasārdrasambhavair mardaya prakuru golakaṃ tataḥ //
RRS, 13, 62.1 mṛtsnayā ca pariveṣṭya golakaṃ yāmayugmam atha bhūdhare pacet /
RRS, 14, 9.1 tatastu golakaṃ baddhvā pacetpūrvavadāhṛtaḥ /
RRS, 15, 39.2 tatastadgolakaṃ kṛtvā saptāhaṃ cātape kṣipet //
RRS, 15, 40.2 tripalaṃ gandhakaṃ dattvā krauñcyām atha ca golakam //
RRS, 15, 41.1 golakasyopariṣṭācca kṣipettālapalatrayam /
RRS, 15, 42.1 svāṅgaśītalamāhṛtya golakaṃ lepanaiḥ saha /
RRS, 16, 27.1 arkakṣīreṇa kurvīta golakānatha śoṣayet /
RRS, 16, 41.1 sajaṃbīraistryahaṃ mardyaṃ śoṣayettaṃ ca golakam /
Rasaratnākara
RRĀ, R.kh., 4, 17.1 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /
RRĀ, R.kh., 4, 34.2 liptam aṅgulamānena sarvataḥ śoṣya golakam //
RRĀ, R.kh., 5, 32.1 tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /
RRĀ, R.kh., 5, 38.2 gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //
RRĀ, R.kh., 5, 47.1 tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /
RRĀ, R.kh., 5, 47.2 ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ //
RRĀ, R.kh., 7, 27.2 tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /
RRĀ, R.kh., 8, 17.2 śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //
RRĀ, R.kh., 8, 42.2 haridrāgolake kṣiptvā golaṃ hayapurīṣake //
RRĀ, R.kh., 8, 97.2 śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam //
RRĀ, Ras.kh., 2, 103.1 dinaikaṃ golakaṃ kṛtvā tāmrapātre niveśayet /
RRĀ, Ras.kh., 3, 14.2 supiṣṭair lepayenmūṣāṃ tanmadhye pūrvagolakam //
RRĀ, Ras.kh., 3, 23.1 mardayec cārdrakadrāvair yāvadbhavati golakaḥ /
RRĀ, Ras.kh., 3, 24.1 anena golakaṃ liptvā vajramūṣāyāṃ nirodhayet /
RRĀ, Ras.kh., 3, 31.2 tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ //
RRĀ, Ras.kh., 3, 38.1 dinānte golakaṃ kṛtvā jambīrasyodare kṣipet /
RRĀ, Ras.kh., 3, 99.1 mardayed dinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ /
RRĀ, Ras.kh., 3, 116.2 etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam //
RRĀ, V.kh., 2, 37.1 golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /
RRĀ, V.kh., 3, 29.1 tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /
RRĀ, V.kh., 3, 33.2 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 3, 36.2 tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 3, 41.1 snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /
RRĀ, V.kh., 3, 52.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
RRĀ, V.kh., 4, 38.3 dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //
RRĀ, V.kh., 6, 115.1 mardayettaptakhalve tu yāvadbhavati golakaḥ /
RRĀ, V.kh., 7, 8.2 mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //
RRĀ, V.kh., 7, 82.2 golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //
RRĀ, V.kh., 7, 93.1 golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 8, 46.1 golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 8, 68.1 golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 9, 20.2 mardayedamlayogena dinānte taṃ ca golakam //
RRĀ, V.kh., 17, 62.2 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //
RRĀ, V.kh., 20, 29.1 golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /
RRĀ, V.kh., 20, 128.1 tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /
Rasendracintāmaṇi
RCint, 6, 25.1 śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /
RCint, 8, 32.1 śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /
RCint, 8, 42.2 yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //
Rasendracūḍāmaṇi
RCūM, 5, 123.1 nirvaktragolakākārā puṭanadravyagarbhiṇī /
RCūM, 10, 47.2 sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike //
RCūM, 12, 60.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
RCūM, 13, 43.2 vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret //
Rasendrasārasaṃgraha
RSS, 1, 130.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
RSS, 1, 137.1 tataścottaravāruṇyāḥ pañcāṅgaṃ golake kṣipet /
RSS, 1, 137.2 ruddhvā mūṣāpuṭe pācyaṃ uddhṛtya golake punaḥ //
RSS, 1, 255.1 śuddhasūtasamaṃ svarṇaṃ khalle kṛtvā tu golakam /
Rasādhyāya
RAdhy, 1, 292.2 tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //
RAdhy, 1, 306.2 kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //
RAdhy, 1, 330.2 piḍyāṃ piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 8.0 evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 294.2, 3.0 evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
Rasārṇava
RArṇ, 6, 111.1 ekatra peṣayettattu kāntagolakaveṣṭitam /
RArṇ, 11, 28.0 golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ //
RArṇ, 11, 54.2 ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //
RArṇ, 12, 61.2 rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //
RArṇ, 12, 92.1 mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
RArṇ, 12, 215.1 tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /
RArṇ, 12, 319.2 golakaṃ kārayitvā tu vārimadhye nidhāpayet //
RArṇ, 12, 369.2 śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //
RArṇ, 12, 370.1 kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /
RArṇ, 12, 380.1 kardamaṃ ca kumāryāśca rasena kṛtagolakam /
RArṇ, 14, 54.1 golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /
RArṇ, 14, 58.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 59.1 mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /
RArṇ, 14, 93.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 103.1 taptakhalle tu saṃmardya golako bhavati kṣaṇāt /
RArṇ, 14, 109.2 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 111.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 114.0 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 134.1 mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam /
RArṇ, 15, 125.2 golakaṃ kārayettena mardayitvā drutaṃ kṛtam //
RArṇ, 15, 127.1 sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
RArṇ, 15, 130.2 saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /
RArṇ, 15, 132.1 viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /
RArṇ, 15, 143.1 yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /
RArṇ, 15, 151.1 yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /
RArṇ, 15, 186.0 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
RArṇ, 16, 6.3 amlavargasamāyuktaṃ golakaṃ kārayet priye //
RArṇ, 16, 56.2 mākṣikakalkabhāgaikaṃ catvāro golakasya ca /
RArṇ, 16, 101.1 vaṅgatārābhrarasakasnukkṣīrakṛtagolakam /
RArṇ, 18, 69.2 tatsūtagolakarajo gatadehaṃ vimardayet //
RArṇ, 18, 70.1 punastadgolakarajo bālavatsapurīṣakaiḥ /
RArṇ, 18, 75.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
RArṇ, 18, 85.3 mardayettaptakhallena golako bhavati kṣaṇāt //
RArṇ, 18, 90.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
RArṇ, 18, 91.1 golakasya pale dve ca mṛtakāntasya tatsamam /
RArṇ, 18, 184.1 tridaṇḍīmarditaṃ sūtamekīkṛtya ca golakam /
RArṇ, 18, 195.2 samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam //
RArṇ, 18, 196.2 saptajambīratoyena mardayedgolakasya ca //
RArṇ, 18, 199.1 sūtagolakajātasya phalaṃ vaktuṃ na śakyate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
Tantrāloka
TĀ, 16, 94.1 yathāyogolako yāti gururevaṃ śivātmatām /
Ānandakanda
ĀK, 1, 4, 141.1 tadabhrakaprabhāvena golakaḥ siddhido bhavet /
ĀK, 1, 4, 217.1 dravaistadgolakaṃ kṛtvā vaṅgapatreṇa veṣṭayet /
ĀK, 1, 4, 231.2 mardayedgolakaṃ kṛtvā śeṣayeccaikabhāgakam //
ĀK, 1, 4, 232.2 amlena mardayetpiṣṭiṃ kṛtvā tadgolakam //
ĀK, 1, 4, 474.1 mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam /
ĀK, 1, 4, 475.1 amlena mardayet piṣṭiṃ kṛtvā tadvajragolakam /
ĀK, 1, 5, 80.2 caturtho golakākāraḥ pañcame dahanaprabhaḥ //
ĀK, 1, 7, 21.2 stanyena golake kṣiptvā mūṣāyāṃ nikṣipet tataḥ //
ĀK, 1, 11, 12.2 teṣāṃ ca golakānkṛtvā ṣaḍrasaṃ sthāpayetpṛthak //
ĀK, 1, 23, 67.1 tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet /
ĀK, 1, 23, 87.2 mardayettāṃ dinānte ca kuryāttadgolakaṃ tataḥ //
ĀK, 1, 23, 121.1 mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake /
ĀK, 1, 23, 126.2 sūtaṃ nirguṇḍikāṃ mardya dinaṃ tadgolakaṃ punaḥ //
ĀK, 1, 23, 136.1 avatārya svāṅgaśītamāharetsvarṇagolakam /
ĀK, 1, 23, 159.2 divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam //
ĀK, 1, 23, 160.2 svarasair vajramūṣāntar lepayetpūrvagolakam //
ĀK, 1, 23, 221.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
ĀK, 1, 23, 226.2 jayantyā mardayed drāvairdinamekaṃ tu golakam //
ĀK, 1, 23, 227.2 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu //
ĀK, 1, 23, 291.2 rase māsaṃ tato dattvā mardanād golakaṃ kuru //
ĀK, 1, 23, 321.1 drutagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
ĀK, 1, 23, 429.2 tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati //
ĀK, 1, 23, 520.2 golakaṃ kārayitvā tu vārimadhye vinikṣipet //
ĀK, 1, 23, 568.2 śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā //
ĀK, 1, 23, 569.1 kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam /
ĀK, 1, 23, 641.2 svedayeddevadeveśi yāvadbhavati golakaḥ //
ĀK, 1, 23, 644.2 golakaṃ dhārayedvaktre varṣamekaṃ yadā priye //
ĀK, 1, 23, 649.2 mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 676.1 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam /
ĀK, 1, 23, 676.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ //
ĀK, 1, 23, 692.2 mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt //
ĀK, 1, 23, 694.2 mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt //
ĀK, 1, 24, 117.2 golakaṃ kārayettena mardayitvā dṛḍhaṃ kṛtam //
ĀK, 1, 24, 119.1 sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
ĀK, 1, 24, 123.1 saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam /
ĀK, 1, 24, 133.1 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ /
ĀK, 1, 24, 142.2 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ //
ĀK, 1, 24, 174.2 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
ĀK, 1, 24, 180.2 ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ //
ĀK, 1, 24, 187.2 tatastu golakaṃ kṛtvā mūṣāyāṃ saṃnirodhayet //
ĀK, 1, 26, 174.1 nirvaktrā golakākārā puṭanadravyagarbhiṇī /
ĀK, 2, 2, 26.2 śuddhasūtasamaṃ svarṇaṃ khalve kuryācca golakam //
ĀK, 2, 3, 29.2 haridrāgolake kṣiptvā golaṃ hayapurīṣake //
ĀK, 2, 6, 11.2 śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam //
ĀK, 2, 8, 71.1 arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet /
ĀK, 2, 8, 73.1 uttarāvāruṇīdugdhaistatkṛte golake kṣipet /
ĀK, 2, 8, 74.2 vaṭakṣīreṇa tatkᄆpte golake pūrvavatpacet //
ĀK, 2, 8, 88.2 golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet //
ĀK, 2, 8, 93.2 tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham //
ĀK, 2, 8, 98.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
ĀK, 2, 8, 105.2 snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet //
ĀK, 2, 8, 120.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
ĀK, 2, 8, 133.1 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet /
ĀK, 2, 8, 183.1 tataścottaravāruṇyāḥ pañcāṅgair golake kṣipet /
ĀK, 2, 8, 183.2 ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake //
ĀK, 2, 8, 196.1 ekaścūrṇākṛtirjñeyo dvitīyo golakātmakaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 5.2 tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //
ŚdhSaṃh, 2, 11, 6.1 golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe /
ŚdhSaṃh, 2, 11, 8.1 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam /
ŚdhSaṃh, 2, 11, 8.2 golakena samaṃ gandhaṃ dattvā caivādharottaram //
ŚdhSaṃh, 2, 11, 30.1 gandhakenāmlaghṛṣṭena tasya kuryācca golakam /
ŚdhSaṃh, 2, 11, 31.2 dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //
ŚdhSaṃh, 2, 11, 34.1 dinaikaṃ golakaṃ kuryādardhagandhena lepayet /
ŚdhSaṃh, 2, 11, 87.1 tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet /
ŚdhSaṃh, 2, 12, 40.1 dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 5.0 golakasyopari cādhaśca gandhakaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 23.0 tasya kuryācca golakamiti tasya tāmramayadravyasya mīnākṣī machechī śabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 9.0 tataḥ paścāt vaikrāntaṃ meṣadugdhaṃ tasya pañcāṅgaṃ tasya golakaṃ kṛtvā tatra vaikrāntaṃ melayitvā paścānmūṣāpuṭe saṃrudhyāgnau pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.3 tataścottaravāruṇyā pañcāṅgaṃ golakaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.4 ruddhvā mūṣāpuṭe paścātpaceduddhṛtya golakāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 9.0 taṃ rasādijanitagolakaṃ samyagavarodhayet mūṣāyām iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 16.2 dinānte golakaṃ kṛtvā ruddhvā gajapuṭe pacet //
Bhāvaprakāśa
BhPr, 6, 8, 120.1 golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /
BhPr, 7, 3, 6.2 tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //
BhPr, 7, 3, 7.1 golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /
BhPr, 7, 3, 8.2 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //
BhPr, 7, 3, 9.0 golakena samaṃ gandhaṃ dattvā caivādharottaram //
BhPr, 7, 3, 13.1 nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /
BhPr, 7, 3, 61.1 gandhakenāmlaghṛṣṭena tasya kuryācca golakam /
BhPr, 7, 3, 62.2 dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //
BhPr, 7, 3, 180.2 dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike /
BhPr, 7, 3, 223.2 tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //
BhPr, 7, 3, 246.1 śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 tadgolakasamaṃ gandhakam adharottaraṃ dadyāt ūrdhvādhaḥ sa eva madhye mudrayitvā triṃśadvanopalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 taccūrṇayitvā amlena ghṛṣṭvā golakaṃ kṛtvā samaṃ gandhakam ūrdhvādhaḥ śarāvasaṃpuṭe pūrvavat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.3 kāñjikena parimardya golakaṃ mūṣayā ca pariveṣṭya pācayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 3.0 kena golakamukhena //
MuA zu RHT, 3, 16.2, 4.0 golakaśca mukhaviśeṣaḥ tena viḍasya golakenetyarthaḥ //
MuA zu RHT, 3, 16.2, 4.0 golakaśca mukhaviśeṣaḥ tena viḍasya golakenetyarthaḥ //
MuA zu RHT, 3, 17.2, 8.2 grasate tatkṣaṇāt sūto golakastu vidhīyate //
MuA zu RHT, 14, 8.1, 20.0 sa ca sukhādhmātaḥ san golakavadbhavati vajramūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 19, 77.2, 4.0 kena kṛtvā rasavādo'nantaḥ dravagolakakalkānāṃ pratyekamanantatvāt rasavādo'pyanantaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 23.1 tadvat parastriyāḥ putrau dvau smṛtau kuṇḍagolakau /
ParDhSmṛti, 4, 23.2 patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ //
Rasakāmadhenu
RKDh, 1, 1, 195.1 nirvakrā golakākārā puṭanadravyagarbhiṇī /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
Rasasaṃketakalikā
RSK, 1, 40.1 vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet /
RSK, 2, 7.1 amlena mardayitvā tu kṛtvā tasya ca golakam /
RSK, 2, 7.2 gandhakaṃ golakasamaṃ vinikṣipyādharottaram //
Rasārṇavakalpa
RAK, 1, 124.2 rasagrāsaṃ tato dattvā marditaṃ golakaṃ kuru //
RAK, 1, 149.2 mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam //
RAK, 1, 392.1 tatkalkaṃ golakaṃ kṛtvā bījapūrarasena ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 9.1 kunakhī vṛṣalī steyī vārddhuṣyaḥ kuṇḍagolakau /
SkPur (Rkh), Revākhaṇḍa, 103, 91.1 kadambagolakākāraṃ triguṇaṃ parimaṇḍalam /
Yogaratnākara
YRā, Dh., 10.2 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam //
YRā, Dh., 11.1 golakena samaṃ gandhaṃ dattvā caivādharottaram /
YRā, Dh., 65.1 kumāryadbhirdinaṃ paścādgolakaṃ rubupatrakaiḥ /
YRā, Dh., 177.1 saṃśoṣya golakaṃ tasya kuryāttacca viśoṣayet /
YRā, Dh., 178.1 tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet /
YRā, Dh., 305.1 tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
YRā, Dh., 312.1 tatastu meṣadugdhyāstu pañcāṅge golakaṃ kṣipet /
YRā, Dh., 399.2 mahiṣīmalasaṃmiśrānvidhāyāsyātha golakān //