Occurrences

Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 7, 49, 2.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
Kāṭhakasaṃhitā
KS, 19, 7, 10.0 gnās tveti cchandāṃsi vai gnāḥ //
KS, 19, 7, 10.0 gnās tveti cchandāṃsi vai gnāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 49.0 gnās tvākṛntan //
MS, 2, 7, 6, 32.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhe //
MS, 3, 1, 8, 15.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhā iti //
MS, 3, 1, 8, 16.0 chandāṃsi vai gnā devīr viśvadevyavatīḥ //
Mānavagṛhyasūtra
MānGS, 1, 22, 3.3 yāś ca gnā devyo 'ntān abhito 'tatananta /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 9.0 gnās tvā 'kṛntann apaso 'tanvata vayitryo 'vayan //
Taittirīyasaṃhitā
TS, 5, 1, 7, 20.1 gnās tveti āha //
TS, 5, 1, 7, 21.1 chandāṃsi vai gnāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 61.5 gnās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 44.1 gnās tvā devīr iti pacyamānām anumantrayate /
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 7.1 gnāstvā devīḥ /
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
Ṛgveda
ṚV, 1, 61, 8.1 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ /
ṚV, 5, 46, 2.2 ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta //
ṚV, 5, 46, 8.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
ṚV, 6, 50, 15.2 gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ //
ṚV, 6, 68, 4.1 gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ /
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //