Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 41, 4.0 atha yad dvitīyam upamārṣṭi tena grahāṃś ca pitṝṃś ca prīṇāti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 81, 18.0 adhvaryur āgrayaṇaṃ grahaṃ gṛhṇan hiṃkaroti //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 116, 2.0 marutvantaṃ grahaṃ gṛhṇanti //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 346, 1.0 aindravāyavāgrān grahān gṛhṇanti //
JB, 1, 347, 1.0 maitrāvaruṇāgrān grahān gṛhṇanti //
JB, 1, 352, 23.0 athāgrayaṇasya grahasyāścotayet //
JB, 1, 353, 2.0 yady āgrayaṇo grahaḥ pravartetetarebhyo 'bhyutpūrayet //
JB, 1, 353, 3.0 ātmā vā āgrayaṇo grahaḥ //
JB, 1, 353, 13.0 mārjayitvā camasaṃ yenādhvaryur graheṇa pratiṣṭheta tasya lipseta //
JB, 1, 353, 15.0 prāṇo vai grahaḥ //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //