Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16313
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi dhruvaḥ pravarteta saṃlikhya nyubjya yacchuddhaṃ tenābhyutpūrayet // (1) Par.?
yady āgrayaṇo grahaḥ pravartetetarebhyo 'bhyutpūrayet // (2) Par.?
ātmā vā āgrayaṇo grahaḥ // (3) Par.?
prāṇā itare // (4) Par.?
prāṇebhyo vā ātmā sambhavaty ātmano vā prāṇāḥ // (5) Par.?
sa eṣa sarvāṇi savanāni pariśaye yajñasyaivāriṣṭyai // (6) Par.?
yadi pṛṣadājyaṃ pravartetābhyutpūrya punar gṛhṇīyāt // (7) Par.?
yadi śvāvalihyād ahaviṣyaṃ vā syāt tad uttaravedyāṃ ninīya mārjayitvā srucam anyad gṛhṇīyāt // (8) Par.?
yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya // (9) Par.?
tam antarā paridhīṃś ca bhasma ca ninayet // (10) Par.?
hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti // (11) Par.?
tūṣṇīm eveti ha smāha śāṭyāyaniḥ // (12) Par.?
mārjayitvā camasaṃ yenādhvaryur graheṇa pratiṣṭheta tasya lipseta // (13) Par.?
prāṇaṃ vā etasyopadāsayanti yasya camasam upadāsayanti // (14) Par.?
prāṇo vai grahaḥ // (15) Par.?
prāṇenaivainaṃ tat samardhayanti // (16) Par.?
yadi paryunnayeran punaḥ samavanayadhvam iti brūyād atha tam evānūnnayeran // (17) Par.?
yady udgāyeyur api teṣām eva sampracchindyuḥ // (18) Par.?
yadi paribhakṣayeyur upahavam iccheta // (19) Par.?
yadi bahirvedi carantam abhy astam iyād api vā śrāvayeyur gṛhapatāv upahavam iccheta // (20) Par.?
prajāpatir vai gṛhapatiḥ // (21) Par.?
prajāpatinaivainaṃ tad upahvayate // (22) Par.?
yadi grāvā viśīryeta dyutānasya mārutasya brahmasāmnā stuvīran // (23) Par.?
yadi vā anyo grāvā syāt tenābhiṣuṇuyuḥ // (24) Par.?
yadi taṃ na vindeyur audumbaraṃ vā pālāśaṃ vā kṛtvā tenābhiṣuṇuyuḥ // (25) Par.?
saiva tatra prāyaścittiḥ // (26) Par.?
Duration=0.047505140304565 secs.