Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 5, 74.3 dhānyātpañca ghṛtācchuṇṭhyāḥ karṣaḥ kṣīraṃ caturguṇam //
Amarakośa
AKośa, 2, 624.2 kustumburu ca dhānyākamatha śuṇṭhī mahauṣadham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 35.2 ṛte 'mṛtāpaṭolībhyāṃ śuṇṭhīkṛṣṇārasonataḥ //
AHS, Cikitsitasthāna, 1, 15.2 ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam //
AHS, Cikitsitasthāna, 1, 26.2 prāg lājapeyāṃ sujarāṃ saśuṇṭhīdhānyapippalīm //
AHS, Cikitsitasthāna, 1, 27.2 sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṃ himām //
AHS, Cikitsitasthāna, 1, 45.2 mustayā parpaṭaṃ yuktaṃ śuṇṭhyā duḥsparśayāpi vā //
AHS, Cikitsitasthāna, 1, 61.1 vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṃyutaḥ /
AHS, Cikitsitasthāna, 1, 62.1 pathyākustumburīmustāśuṇṭhīkaṭtṛṇaparpaṭam /
AHS, Cikitsitasthāna, 1, 77.1 saṃskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ /
AHS, Cikitsitasthāna, 1, 109.2 payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam //
AHS, Cikitsitasthāna, 1, 114.1 siddhaṃ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ /
AHS, Cikitsitasthāna, 2, 7.1 upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ /
AHS, Cikitsitasthāna, 2, 40.1 vaṭaprarohaiḥ śuṅgair vā śuṇṭhyudīcyotpalairapi /
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 16.2 mastunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukām //
AHS, Cikitsitasthāna, 3, 94.2 jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā //
AHS, Cikitsitasthāna, 3, 115.1 khaṇḍācchataṃ kaṇāśuṇṭhyor dvipalaṃ jīrakād api /
AHS, Cikitsitasthāna, 3, 141.2 pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale //
AHS, Cikitsitasthāna, 3, 145.2 śuṇṭhyāḥ karṣaṃ dadhitthasya madhyāt pañca palāni ca //
AHS, Cikitsitasthāna, 3, 174.1 pathyāśuṇṭhīghanaguḍair guṭikāṃ dhārayen mukhe /
AHS, Cikitsitasthāna, 4, 32.1 bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam /
AHS, Cikitsitasthāna, 5, 45.2 bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet //
AHS, Cikitsitasthāna, 6, 8.2 saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu vā payaḥ //
AHS, Cikitsitasthāna, 6, 9.2 snigdhaṃ ca bhojanaṃ śuṇṭhīdadhidāḍimasādhitam //
AHS, Cikitsitasthāna, 6, 28.2 śuṇṭhīvayaḥsthālavaṇakāyasthāhiṅgupauṣkaraiḥ //
AHS, Cikitsitasthāna, 6, 30.2 dāḍimaṃ kṛṣṇalavaṇaṃ śuṇṭhīhiṅgvamlavetasam //
AHS, Cikitsitasthāna, 6, 31.2 puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ //
AHS, Cikitsitasthāna, 6, 36.1 laghunā pañcamūlena śuṇṭhyā vā sādhitaṃ jalam /
AHS, Cikitsitasthāna, 6, 48.1 saśuṇṭhīśaivalās tābhiḥ sakṣīraṃ vipaced ghṛtam /
AHS, Cikitsitasthāna, 6, 52.1 puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt /
AHS, Cikitsitasthāna, 6, 52.2 kvāthaṃ tathābhayāśuṇṭhīmādrīpītadrukaṭphalāt //
AHS, Cikitsitasthāna, 7, 17.1 śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam /
AHS, Cikitsitasthāna, 7, 34.1 śītaṃ śuṇṭhīsthirodīcyaduḥsparśānyatamodakam /
AHS, Cikitsitasthāna, 7, 38.1 prabhūtaśuṇṭhīmaricaharitārdrakapeśikam /
AHS, Cikitsitasthāna, 8, 86.2 dhānyena dhānyaśuṇṭhībhyāṃ kaṇṭakārikayāthavā //
AHS, Cikitsitasthāna, 8, 102.1 sakaphe 'sre pibet pākyaṃ śuṇṭhīkuṭajavalkalam /
AHS, Cikitsitasthāna, 8, 102.2 kirātatiktakaṃ śuṇṭhīṃ dhanvayāsaṃ kucandanam //
AHS, Cikitsitasthāna, 8, 115.2 yavānīndrayavāḥ pāṭhā bilvaṃ śuṇṭhī rasāñjanam //
AHS, Cikitsitasthāna, 9, 6.1 bhūtikapippalīśuṇṭhīvacādhānyaharītakīḥ /
AHS, Cikitsitasthāna, 9, 7.2 śuṇṭhīghanavacāmādrībilvavatsakahiṅgu vā //
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 9, 43.2 ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṃ dvābhyāṃ granthyagnisaindhavāt //
AHS, Cikitsitasthāna, 9, 58.1 pāṭhāvatsakabījatvagdārvīgranthikaśuṇṭhi vā /
AHS, Cikitsitasthāna, 9, 59.2 samadhvativiṣāśuṇṭhīmustendrayavakaṭphalam //
AHS, Cikitsitasthāna, 9, 105.2 pāṭhāgnivatsakagranthitiktāśuṇṭhīvacābhayāḥ //
AHS, Cikitsitasthāna, 10, 16.2 kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam //
AHS, Cikitsitasthāna, 14, 36.1 hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ /
AHS, Cikitsitasthāna, 14, 41.2 śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇatilāt palam //
AHS, Cikitsitasthāna, 14, 48.2 citrakagranthikairaṇḍaśuṇṭhīkvāthaḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 14, 94.2 kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale //
AHS, Cikitsitasthāna, 15, 49.1 vṛścikālīvacāśuṇṭhīpañcamūlapunarnavāt /
AHS, Cikitsitasthāna, 15, 71.1 śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 15, 104.2 pippalī pippalīmūlaṃ śuṇṭhī lavaṇapañcakam //
AHS, Cikitsitasthāna, 15, 128.2 madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ //
AHS, Cikitsitasthāna, 16, 30.1 dvipalaṃ madhukaṃ śuṇṭhīṃ tvakkṣīrīṃ ca vicūrṇitam /
AHS, Cikitsitasthāna, 17, 2.2 athavā vijayāśuṇṭhīdevadārupunarnavam //
AHS, Cikitsitasthāna, 17, 30.1 mātuluṅgāgnimanthena śuṇṭhīhiṃsrāmarāhvayaiḥ /
AHS, Cikitsitasthāna, 21, 37.1 hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmlavetasam /
AHS, Kalpasiddhisthāna, 3, 15.1 pippalīdāḍimakṣārahiṅguśuṇṭhyamlavetasān /
AHS, Utt., 2, 25.1 pāṭhāśuṇṭhyamṛtātiktatiktādevāhvaśārivāḥ /
AHS, Utt., 2, 66.1 tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ /
AHS, Utt., 9, 21.1 pothakīr likhitāḥ śuṇṭhīsaindhavapratisāritāḥ /
AHS, Utt., 13, 69.1 kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam /
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 22, 31.1 sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ /
AHS, Utt., 22, 33.1 yaṣṭyāhvasvarjikāśuṇṭhīsaindhavaiḥ pratisāraṇam /
AHS, Utt., 22, 53.2 kaṇāśuṇṭhīśṛtaṃ pānam amlair gaṇḍūṣadhāraṇam //
AHS, Utt., 22, 104.1 paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām /
AHS, Utt., 30, 10.1 jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam /
AHS, Utt., 34, 47.1 śuṇṭhīmadhūkamācīkaraktacandanakaṭphalam /
AHS, Utt., 37, 83.1 rajanīghanasarpalocanākaṇaśuṇṭhīkaṇamūlacitrakāḥ /
AHS, Utt., 37, 84.1 bilvacandananatotpalaśuṇṭhīpippalīniculavetasakuṣṭham /
AHS, Utt., 39, 104.1 śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca /
AHS, Utt., 39, 146.1 guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā /
Suśrutasaṃhitā
Su, Sū., 44, 19.1 trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunāpnuyāt /
Su, Sū., 46, 365.2 pippalīśuṇṭhimaricaguḍasarpiḥ samanvitam //
Su, Sū., 46, 512.2 prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṃprāśya hitaṃ hitārthī //
Su, Śār., 10, 64.2 kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam //
Su, Śār., 10, 65.1 sakṣīrā vā hitā śuṇṭhī madhukaṃ suradāru ca /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 15, 20.2 kṛṣṇātanmūlaśuṇṭhyelāhiṅgubhārgīḥ sadīpyakāḥ //
Su, Cik., 16, 33.1 pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca /
Su, Cik., 19, 57.2 kaṭukāmamṛtāṃ śuṇṭhīṃ viḍaṅgaṃ dāru citrakam //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Ka., 7, 17.2 cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī madhu //
Su, Ka., 8, 45.1 kṣīramajjavasāsarpiḥ śuṇṭhīpippalidāruṣu /
Su, Utt., 9, 20.2 saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam //
Su, Utt., 11, 6.1 svedaṃ vidadhyāt athavānulepaṃ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ /
Su, Utt., 17, 90.2 dārupadmakaśuṇṭhībhirevam eva kṛto 'pi vā //
Su, Utt., 40, 37.1 mustaṃ parpaṭakaṃ śuṇṭhī vacā prativiṣābhayā /
Su, Utt., 40, 104.2 dārvītvakpippalīśuṇṭhīlākṣāśakrayavair ghṛtam //
Su, Utt., 40, 132.2 sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam //
Su, Utt., 40, 154.1 pāṭhājamodākuṭajotpalaṃ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ /
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 43, 12.2 sauvarcalamatho śuṇṭhīmajamodāṃ ca cūrṇitam //
Su, Utt., 44, 30.2 saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī //
Su, Utt., 47, 38.2 uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ //
Su, Utt., 50, 22.1 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā /
Su, Utt., 51, 21.2 śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ //
Su, Utt., 52, 16.1 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm /
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Su, Utt., 55, 45.1 devadārvagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṅkaṣām /
Su, Utt., 60, 43.1 śirīṣabījaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ vacām /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 27.0 kaṭukāpi śuṇṭhī snehauṣṇyasvādupākatayā vātaṃ jayati pippalī ca laśuno 'pi snehauṣṇyagauravaiḥ palāṇḍuś ca //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 7.0 rāsnāpaṭolapicumandapayobhir ādau śuṇṭhyāṭarūṣakaphalatrayavāribhir vā //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 33.1 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam /
Garuḍapurāṇa
GarPur, 1, 167, 59.1 śatāvarī guḍūcyagniḥ śuṇṭhī mūṣalikā balā /
GarPur, 1, 169, 30.2 śuṇṭhīmaricapippalyaḥ kaphavātajito matāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.1 grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvanaddhāmbare sārddhaṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame /
MPālNigh, Abhayādivarga, 41.3 vātāsram ugraṃ rubutailamiśrā śuṃṭhyāmavātaṃ śamayed guḍūcī //
MPālNigh, 2, 2.1 śuṇṭhī viśvauṣadhaṃ viśvaṃ kaṭu bhadraṃ kaṭūtkaṭam /
MPālNigh, 2, 3.1 śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ /
Rasahṛdayatantra
RHT, 19, 6.2 śuṇṭhīpippalyor api cūrṇaṃ tridinaṃ prayuñjīta //
RHT, 19, 54.1 piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ /
Rasamañjarī
RMañj, 6, 164.1 vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /
RMañj, 6, 262.2 bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //
RMañj, 6, 341.2 gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //
RMañj, 6, 343.1 śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam /
RMañj, 9, 10.1 khasapalaṃ śuṇṭhīkvāthaḥ ṣoḍaśāṃśena guḍena niśi pītaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 60.2 saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //
RPSudh, 6, 58.2 śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //
RPSudh, 8, 31.1 jātīpattrī devapuṣpaṃ ca śuṇṭhī kaṅkollaṃ cec caṃdanaṃ kuṃkumaṃ ca /
RPSudh, 13, 10.1 jātīphalārkakarahāṭalavaṅgaśuṇṭhīkaṅkolakeśarakaṇāharicandanāni /
RPSudh, 13, 15.1 postakaṃ palamekaṃ vai śuṃṭhīkarṣaḥ sitā palaikā ca /
Rasaratnasamuccaya
RRS, 3, 121.0 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //
RRS, 13, 64.1 rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam /
RRS, 13, 86.1 trikaṇṭakasya mūlāni śuṇṭhīṃ saṃkṣudya nikṣipet /
RRS, 14, 12.1 jayapālarajobhirvā śuṇṭhyā gavyaghṛtāktayā /
RRS, 15, 79.1 mṛtaṃ lohaṃ cendrayavaṃ śuṇṭhībhallātacitrakam /
RRS, 16, 15.2 vicūrṇya bhāvayedbhūyaḥ śuṇṭhīkvāthena saptadhā //
RRS, 16, 75.2 vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā //
RRS, 16, 100.1 vahniśuṃṭhībiḍaṃ bilvaṃ lavaṇaṃ peṣayetsamam /
RRS, 16, 145.3 pratikarṣaṃ guḍaṃ śuṃṭhī hyanupānaṃ ca dīpanam //
RRS, 16, 156.2 pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayetsadā //
Rasaratnākara
RRĀ, R.kh., 2, 16.1 vajravallī balā śuṇṭhī kaṭutumbyardhacandrikā /
RRĀ, Ras.kh., 1, 19.1 śuṇṭhīsaindhavacūrṇaṃ vā mātuluṅgāmlakair lihet /
RRĀ, Ras.kh., 2, 37.1 rātrau śuṇṭhīṃ kaṇāṃ khāded varṣaikād amaro bhavet /
RRĀ, Ras.kh., 7, 50.2 yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam //
RRĀ, V.kh., 3, 14.2 eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā //
RRĀ, V.kh., 7, 39.2 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //
RRĀ, V.kh., 19, 65.1 palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum /
RRĀ, V.kh., 19, 97.2 navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //
Rasendracintāmaṇi
RCint, 8, 99.1 pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ /
Rasendracūḍāmaṇi
RCūM, 8, 43.1 pathyā śuṇṭhī śilā muṇḍī nirguṇḍī ca viḍaṅgakam /
Rasārṇava
RArṇ, 16, 6.1 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /
RArṇ, 17, 22.2 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //
Rājanighaṇṭu
RājNigh, Pipp., 24.1 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam /
RājNigh, Pipp., 26.1 śuṇṭhī kaṭūṣṇā snigdhā ca kaphaśophānilāpahā /
RājNigh, Miśrakādivarga, 2.1 pippalī maricaṃ śuṇṭhī trayametadvimiśritam /
RājNigh, Miśrakādivarga, 62.1 ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 29.1 masūro'pyatha viśvāyāṃ śuṇṭhī prativiṣā tathā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 10.0 tathā kaṭuko rasaḥ śuṇṭhyārdrakapippalyādistho madhuraṃ pacyate //
SarvSund zu AHS, Utt., 39, 105.2, 1.0 śuṇṭhyādīn pṛthageva pippalīr iva lohopaliptān upayujya varṣaśataṃ rogajarārahito jīvati //
Ānandakanda
ĀK, 1, 6, 84.2 payasā hemaśuṇṭhībhyāṃ nasyaṃ krāmaṇamuttamam //
ĀK, 1, 15, 150.2 śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām //
ĀK, 1, 15, 177.2 atha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam //
ĀK, 1, 15, 437.1 śuṇṭhī harītakī tulye tatsamā ca jayā tathā /
ĀK, 1, 15, 442.2 marīcaṃ pippalī śuṇṭhī tvagelāṃ patrakaṃ samam //
ĀK, 1, 15, 453.1 āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā /
ĀK, 1, 15, 613.1 punarnavā varī śuṇṭhī māgadhī rajanīdvayam /
ĀK, 1, 19, 87.2 amadyapastu śuṇṭhyambu mustāmbu kṣaudravāri vā //
ĀK, 1, 24, 202.1 śuṇṭhī bhṛṅgī varā kṣaudrī chāgakṣīraghṛtaṃ gavām /
Āryāsaptaśatī
Āsapt, 2, 263.1 tasmin gatārdrabhāve vītarase śuṇṭhiśakala iva puruṣe /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 2.0 ārdrakamiti viśeṣaṇaṃ śuṇṭhīvyāvṛttyarthaṃ śuṇṭhīguṇaścāhārasaṃyogivarge bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 177.2, 2.0 ārdrakamiti viśeṣaṇaṃ śuṇṭhīvyāvṛttyarthaṃ śuṇṭhīguṇaścāhārasaṃyogivarge bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 66.2 śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //
ŚdhSaṃh, 2, 12, 70.2 madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //
ŚdhSaṃh, 2, 12, 139.1 gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /
ŚdhSaṃh, 2, 12, 141.1 daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā /
ŚdhSaṃh, 2, 12, 169.1 rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam /
ŚdhSaṃh, 2, 12, 220.2 bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam //
ŚdhSaṃh, 2, 12, 240.1 śigrujvālāmukhīśuṇṭhībilvebhyas taṇḍulīyakān /
ŚdhSaṃh, 2, 12, 258.2 vahniṃ śuṇṭhīṃ biḍaṃ bilvaṃ lavaṇaṃ cūrṇayet samam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 4.0 mustaṃ śuṇṭhī ca ṣaḍbhāgayojitaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 6.0 mākṣikaṃ svarṇamākṣikaṃ vyoṣaṃ śuṇṭhīmaricapippalīsaṃjñakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 12.0 tryūṣaṇaṃ trikaṭukaṃ tacca śuṇṭhīmaricapippalīsaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 6.0 trikaṭu śuṇṭhīmaricapippalīkam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 9.0 tryūṣaṃ tryūṣaṇaṃ tacca śuṇṭhīmaricapippalīsaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.2 pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayet sadā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 17.0 trikaṭoḥ tryūṣaṇasya śuṇṭhīmaricapippalyas trikaṭus tryūṣaṇaṃ smṛtam iti //
Abhinavacintāmaṇi
ACint, 1, 78.1 kalkadravyapalaṃ śuṇṭhī pippalī cārdhakārṣikī /
ACint, 1, 100.1 pippalī maricaṃ śuṇṭhī tryūṣaṇam ucyate //
ACint, 1, 103.1 śuṇṭhī snigdhā śothaśūlānilaghnī coṣṇā kaṭvī śleṣmadoṣān nihanti /
Bhāvaprakāśa
BhPr, 6, 2, 34.1 sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt /
BhPr, 6, 2, 45.1 śuṇṭhī viśvā ca viśvaṃ ca nāgaraṃ viśvabheṣajam /
BhPr, 6, 2, 46.1 śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ /
BhPr, 6, 2, 48.2 saṃgṛhṇāti malaṃ tattu grāhi śuṇṭhyādayo yathā //
BhPr, 6, 2, 51.2 ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 9.0 vahniścitrakaṃ śuṇṭhī biḍaṃ biḍalavaṇaṃ saindhavaṃ etadanupānaṃ pibet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.2 śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
Rasasaṃketakalikā
RSK, 1, 50.1 tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /
RSK, 4, 40.1 ghṛtaṃ śuṇṭhyā ca guñjaikaṃ śītodaṃ sasitaṃ hyanu /
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 269.1 pippalī maricaṃ śuṇṭhī bhārgī ca madhunā saha /