Occurrences

Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 36.0 ṛtasya hi śurudhaḥ santi pūrvīr iti sūktamukhīye satyena camasān bhakṣayanti //
Ṛgveda
ṚV, 1, 72, 7.1 vidvāṁ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ /
ṚV, 1, 169, 8.1 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
ṚV, 3, 38, 5.1 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ /
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 6, 3, 3.2 heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ //
ṚV, 6, 49, 8.2 sa no rāsacchurudhaś candrāgrā dhiyaṃ dhiyaṃ sīṣadhāti pra pūṣā //
ṚV, 7, 23, 2.1 ayāmi ghoṣa indra devajāmir irajyanta yacchurudho vivāci /
ṚV, 7, 62, 3.1 vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ /
ṚV, 9, 70, 5.2 vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ //
ṚV, 10, 122, 1.2 sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam //
Ṛgvedakhilāni
ṚVKh, 1, 10, 4.2 yena vājān vahataṃ spārhavīrān uruśriyaḥ śurudho 'śvāṃś ca mādhvī //