Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 41.2 mardayettaptakhalve tat śulbaṃ sūtacaturthakam //
ĀK, 1, 4, 43.1 pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam /
ĀK, 1, 4, 261.2 athavā mārayecchulbamūrdhvādho gandhakaṃ samam //
ĀK, 1, 4, 293.1 mṛtaśulbaśilāsūtasnuhyarkakṣīrahiṅgulaiḥ /
ĀK, 1, 4, 294.2 mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulbaṃ tīkṣṇaṃ ca vā mṛtam //
ĀK, 1, 4, 412.2 suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ //
ĀK, 1, 4, 449.2 tasmindrute tāpyacūrṇaṃ mṛtaśulbaṃ kramādvahet //
ĀK, 1, 5, 2.3 kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet //
ĀK, 1, 5, 3.1 śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate /
ĀK, 1, 5, 5.2 gandhakena hataṃ śulbaṃ mākṣikaṃ daradāyasam //
ĀK, 1, 5, 19.1 tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet /
ĀK, 1, 6, 31.2 ayaḥśulbābhratāpyebhyaḥ pātito māritaḥ kramāt //
ĀK, 1, 6, 53.2 brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ //
ĀK, 1, 6, 60.2 śulbāraṃ vaṅgaghoṣaṃ ca tatsvedāt tāratā bhavet //
ĀK, 1, 6, 70.1 bhasmanaḥ śulbajīrṇasya palena brāhmamāyuṣam /
ĀK, 1, 6, 118.1 medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ /
ĀK, 1, 6, 121.1 śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
ĀK, 1, 7, 59.2 puṭitaṃ hema śulbaṃ ca drāvayecca samīkṛtam //
ĀK, 1, 15, 32.1 bhuñjīta śulbapātre ca lavaṇāmlādivarjitam /
ĀK, 1, 15, 138.1 tasya mūtrapurīṣābhyāṃ śulbaṃ svarṇaṃ bhaveddhruvam /
ĀK, 1, 15, 165.1 suvarṇai rajataiḥ śulbair vaṅgair nāgaistathāyasaiḥ /
ĀK, 1, 15, 167.2 paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam //
ĀK, 1, 15, 291.2 kuryādvahnau pratapanaṃ tacchulbaṃ kāñcanaṃ bhavet //
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
ĀK, 1, 23, 257.2 tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam //
ĀK, 1, 23, 281.1 tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam /
ĀK, 1, 23, 284.2 tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet //
ĀK, 1, 23, 325.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 339.1 śulbapatraṃ viliptaṃ tu bhaveddhema puṭatrayāt /
ĀK, 1, 23, 352.1 mardayetsaptarātraṃ tu tena śulbaṃ ca vedhayet /
ĀK, 1, 23, 362.1 ekaviṃśativāreṇa śuddhaṃ śulbaṃ bhaviṣyati /
ĀK, 1, 23, 384.1 śulbaṃ ca pañcabhāgaṃ ca bījasyaikaṃ ca yojayet /
ĀK, 1, 23, 395.1 praliptaśulbapatrāṇi puṭetkṣiptvā vipācayet /
ĀK, 1, 23, 400.2 mūrchayed bandhayetkṣipraṃ śulbaṃ hema karoti ca //
ĀK, 1, 23, 405.2 śuddhaśulbaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam //
ĀK, 1, 23, 431.2 ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet //
ĀK, 1, 23, 462.1 tasya mūtramalasvedaiḥ śulbaṃ bhavati kāñcanam /
ĀK, 1, 23, 468.1 tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam /
ĀK, 1, 23, 469.2 śulbaṃ ca mardayetsarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu //
ĀK, 1, 23, 471.1 śulbaṃ ca jāyate hema taruṇādityavarcasam /
ĀK, 1, 23, 474.2 krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam //
ĀK, 1, 23, 477.1 yāvatpalaṃ tasya malaiḥ śulbaṃ bhavati kāñcanam /
ĀK, 1, 23, 521.1 tena tāraṃ ca śulbaṃ ca kāṃcanaṃ bhavati dhruvam /
ĀK, 1, 23, 552.2 ardhaṃ śulbaṃ vibhāgena gulikāmarasundarī //
ĀK, 1, 23, 570.2 tārahemavaraśulbasūtakairgolakaṃ varaṇakāṣṭhayantritam //
ĀK, 1, 23, 656.1 śatāṃśena tu tenaiva śulbamadhye pradāpayet /
ĀK, 1, 23, 659.1 tatastaṃ rañjayetpaścāttīkṣṇaśulbakapālinā /
ĀK, 1, 23, 668.1 sāraṇātrayayogena śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 673.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 23, 674.1 tacchulbaṃ jāyate tāraṃ śaṅkhakundendusannibham /
ĀK, 1, 23, 680.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 716.1 taṃ khoṭaṃ rañjayet paścācchulbābhrakakapālinā /
ĀK, 1, 23, 716.2 punastāṃ rañjayetpaścāttīkṣṇaśulbakapālinā //
ĀK, 1, 23, 723.2 tattulyaṃ mārayecchulbaṃ gṛhakanyārasena ca //
ĀK, 1, 23, 726.1 tenaiva vedhayecchulbaṃ śulbaṃ tāreṇa yojayet /
ĀK, 1, 23, 726.1 tenaiva vedhayecchulbaṃ śulbaṃ tāreṇa yojayet /
ĀK, 1, 24, 10.2 śulbaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam //
ĀK, 1, 24, 44.2 tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet //
ĀK, 1, 24, 45.1 tena śulbaśatāṃśena tāraṃ vidhyati kāñcanam /
ĀK, 1, 24, 49.1 tena nāgena viddhaṃ tu śulbaṃ guñjāruṇaṃ bhavet /
ĀK, 1, 24, 49.2 tena śulbena tāraṃ tu viddhaṃ bhavati kāñcanam //
ĀK, 1, 24, 61.2 śataśo rañjayetpaścācchulbābhrakakapālinā //
ĀK, 1, 24, 62.1 śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
ĀK, 1, 24, 63.2 sāritaḥ śulbatārair ghoṣaṃ vidhyati sūtakaḥ //
ĀK, 1, 24, 89.2 tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam //
ĀK, 1, 24, 90.2 mārayetpātanāyantre śulbaṃ tanmriyate kṣaṇāt //
ĀK, 1, 24, 92.2 nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet //
ĀK, 1, 24, 92.2 nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet //
ĀK, 1, 24, 98.1 vaṅgaṃ tāraṃ ca śulbaṃ ca kramaśo vedhayedrasaḥ /
ĀK, 1, 24, 112.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 24, 150.1 hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam /
ĀK, 1, 26, 200.1 śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate /
ĀK, 2, 1, 121.1 vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet /
ĀK, 2, 4, 1.2 tāmraṃ mlecchamukhaṃ śulbaṃ tapaneṣṭamudumbaram /
ĀK, 2, 4, 56.2 śulbatulyena sūtena balinā tatsamena ca //