Occurrences

Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 10, 37.1 śūdrāputro 'pyanapatyasya śuśrūṣuś cellabhate vṛttimūlam antevāsividhinā //
Jaiminīyabrāhmaṇa
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
Taittirīyabrāhmaṇa
TB, 2, 3, 11, 4.13 tasmācchuśrūṣuḥ putrāṇāṃ hṛdyatamaḥ /
Buddhacarita
BCar, 12, 84.1 viśeṣamatha śuśrūṣur udrakasyāśramaṃ yayau /
Mahābhārata
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 62, 2.5 janma karma ca śuśrūṣustan me śaṃsitum arhasi /
MBh, 1, 111, 2.1 śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ /
MBh, 1, 160, 14.1 śuśrūṣur anahaṃvādī śuciḥ pauravanandanaḥ /
MBh, 3, 122, 27.1 agnīnām atithīnāṃ ca śuśrūṣur anasūyikā /
MBh, 3, 132, 6.3 śuśrūṣur ācāryavaśānuvartī dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra //
MBh, 3, 144, 27.1 smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ /
MBh, 3, 197, 41.1 mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ /
MBh, 3, 245, 10.1 tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ /
MBh, 5, 88, 35.2 bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā //
MBh, 5, 134, 13.1 ahaṃ hi vacanaṃ tvattaḥ śuśrūṣur aparāparam /
MBh, 10, 5, 1.2 śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ /
MBh, 10, 5, 3.1 śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ /
MBh, 12, 60, 34.1 yaśca kaścid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet /
MBh, 12, 61, 18.2 ekasmin eva ācārye śuśrūṣur malapaṅkavān //
MBh, 12, 73, 17.2 śuśrūṣur anahaṃvādī kṣatradharmavrate sthitaḥ //
MBh, 12, 118, 17.2 śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ //
MBh, 12, 243, 2.1 sarvān vedān adhīyīta śuśrūṣur brahmacaryavān /
MBh, 12, 283, 2.1 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate /
MBh, 13, 74, 39.2 na ca paśyeta narakaṃ guruśuśrūṣur ātmavān //
MBh, 15, 28, 6.1 viduraḥ kimavasthaśca bhrātuḥ śuśrūṣur ātmavān /
MBh, 17, 2, 9.1 yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ /
Manusmṛti
ManuS, 2, 109.1 ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ /
ManuS, 2, 218.2 tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati //
ManuS, 9, 331.1 śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ /
Rāmāyaṇa
Rām, Ay, 18, 20.1 śuśrūṣur jananīṃ putra svagṛhe niyato vasan /
Harivaṃśa
HV, 4, 23.3 ekāgraḥ prayataś caiva śuśrūṣur janamejaya //
Kūrmapurāṇa
KūPur, 1, 1, 121.2 śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya //
KūPur, 2, 14, 39.1 ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ /
Matsyapurāṇa
MPur, 7, 50.2 vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ //
MPur, 95, 4.3 nārado'pi hi śuśrūṣurapṛcchannandikeśvaram /
MPur, 167, 63.1 śuśrūṣurmama dharmāṃśca kukṣau cara sukhaṃ mama /
MPur, 167, 67.1 sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam /
MPur, 171, 11.2 śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
Viṣṇupurāṇa
ViPur, 1, 12, 84.2 mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ //
ViPur, 1, 21, 35.2 śuśrūṣustām athāgacchad vinayād amarādhipaḥ //
Viṣṇusmṛti
ViSmṛ, 28, 46.1 tadabhāve 'gniśuśrūṣur naiṣṭhiko brahmacārī syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 17.1 śūdro 'pi dvijaśuśrūṣustoṣayitvā maheśvaram /