Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 11.1 tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ /
AHS, Sū., 1, 12.1 snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ /
AHS, Sū., 1, 17.1 uṣṇaśītaguṇotkarṣāt tatra vīryaṃ dvidhā smṛtam /
AHS, Sū., 3, 6.1 meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale /
AHS, Sū., 3, 7.2 balinaḥ śītasaṃrodhāddhemante prabalo 'nalaḥ //
AHS, Sū., 3, 23.2 dakṣiṇānilaśīteṣu parito jalavāhiṣu //
AHS, Sū., 3, 26.1 guruśītadivāsvapnasnigdhāmlamadhurāṃs tyajet /
AHS, Sū., 3, 51.2 taptaṃ taptāṃśukiraṇaiḥ śītaṃ śītāṃśuraśmibhiḥ //
AHS, Sū., 3, 56.2 śaradvasantayo rūkṣaṃ śītaṃ gharmaghanāntayoḥ //
AHS, Sū., 4, 11.1 tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ /
AHS, Sū., 5, 1.4 tanv avyaktarasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam //
AHS, Sū., 5, 15.2 śītaṃ madātyayaglānimūrchāchardiśramabhramān //
AHS, Sū., 5, 35.2 navanītaṃ navaṃ vṛṣyaṃ śītaṃ varṇabalāgnikṛt //
AHS, Sū., 5, 39.1 snehānām uttamaṃ śītaṃ vayasaḥ sthāpanaṃ param /
AHS, Sū., 5, 43.1 vṛṣyaḥ śīto 'srapittaghnaḥ svādupākaraso rasaḥ /
AHS, Sū., 6, 13.1 koradūṣaḥ paraṃ grāhī sparśaḥ śīto viṣāpahaḥ /
AHS, Sū., 6, 13.2 rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛd yavaḥ //
AHS, Sū., 6, 15.2 vṛṣyaḥ śīto guruḥ snigdho jīvano vātapittahā //
AHS, Sū., 6, 16.2 pathyā nandīmukhī śītā kaṣāyamadhurā laghuḥ //
AHS, Sū., 6, 55.2 tatra baddhamalāḥ śītā laghavo jāṅgalā hitāḥ //
AHS, Sū., 6, 62.1 śītā mahāmṛgās teṣu kravyādaprasahāḥ punaḥ /
AHS, Sū., 6, 63.2 nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam //
AHS, Sū., 6, 78.1 kaṭhillaṃ kembukaṃ śītaṃ sakośātakakarkaśam /
AHS, Sū., 6, 84.1 snigdhaṃ śītaṃ guru svādu bṛṃhaṇaṃ śukrakṛt param /
AHS, Sū., 6, 90.1 bālaṃ pittaharaṃ śītaṃ vidyāt pakvam ato 'nyathā /
AHS, Sū., 6, 135.1 svādv amlaṃ śītam uṣṇaṃ ca dvidhā pālevataṃ guru /
AHS, Sū., 6, 158.1 tadvad āmalakaṃ śītam amlaṃ pittakaphāpaham /
AHS, Sū., 6, 161.2 śleṣmalā svāduśītārdrā gurvī snigdhā ca pippalī //
AHS, Sū., 9, 6.2 dravaśītagurusnigdhamandasāndrarasolbaṇam //
AHS, Sū., 9, 17.1 uṣṇaṃ śītaṃ dvidhaivānye vīryam ācakṣate 'pi ca /
AHS, Sū., 9, 29.0 uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ //
AHS, Sū., 10, 20.2 pīḍano ropaṇaḥ śītaḥ kledamedoviśoṣaṇaḥ //
AHS, Sū., 10, 36.1 kaṣāyaṃ prāyaśaḥ śītaṃ stambhanaṃ cābhayāṃ vinā /
AHS, Sū., 11, 16.1 pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ /
AHS, Sū., 12, 20.1 śītena kopam uṣṇena śamaṃ snigdhādayo guṇāḥ /
AHS, Sū., 12, 20.2 śītena yuktās tīkṣṇādyāś cayaṃ pittasya kurvate //
AHS, Sū., 12, 21.1 uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ /
AHS, Sū., 12, 21.2 śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam //
AHS, Sū., 12, 27.2 cīyate snigdhaśītābhir udakauṣadhibhiḥ kaphaḥ //
AHS, Sū., 12, 53.1 śleṣmaṇaḥ snehakāṭhinyakaṇḍūśītatvagauravam /
AHS, Sū., 13, 4.1 pittasya sarpiṣaḥ pānaṃ svāduśītair virecanam /
AHS, Sū., 13, 5.1 sugandhiśītahṛdyānāṃ gandhānām upasevanam /
AHS, Sū., 13, 8.1 śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ /
AHS, Sū., 13, 34.2 atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ //
AHS, Sū., 16, 1.3 guruśītasarasnigdhamandasūkṣmamṛdudravam /
AHS, Sū., 20, 21.2 mūrchāyāṃ śītatoyena siñcet pariharan śiraḥ //
AHS, Sū., 21, 5.1 dhūmo 'kāle 'tipīto vā tatra śīto vidhir hitaḥ /
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 22, 9.1 tad evālavaṇaṃ śītaṃ mukhaśoṣaharaṃ param /
AHS, Sū., 23, 2.1 uṣṇaṃ vāte kaphe koṣṇaṃ tacchītaṃ raktapittayoḥ /
AHS, Sū., 23, 11.1 ropaṇaṃ tiktakair dravyaiḥ svāduśītaiḥ prasādanam /
AHS, Sū., 23, 19.2 śītasātmyā dṛg āgneyī sthiratāṃ labhate punaḥ //
AHS, Sū., 26, 56.2 srutāsṛjaḥ pradehādyaiḥ śītaiḥ syād vāyukopataḥ //
AHS, Sū., 27, 4.2 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ //
AHS, Sū., 27, 47.1 śītopacārapittāsrakriyāśuddhiviśoṣaṇaiḥ /
AHS, Sū., 27, 52.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitam annapānam /
AHS, Sū., 29, 2.1 suśītalepasekāsramokṣasaṃśodhanādibhiḥ /
AHS, Sū., 29, 9.1 pakvaliṅgaṃ tato 'spaṣṭaṃ yatra syācchītaśophatā /
AHS, Sū., 29, 24.1 śastre 'vacārite vāgbhiḥ śītāmbhobhiśca rogiṇam /
AHS, Sū., 29, 58.1 śītoṣṇaṃ tulāsaṃtānakārpāsasnāyuvalkajam /
AHS, Sū., 29, 66.2 abaddho daṃśamaśakaśītavātādipīḍitaḥ //
AHS, Sū., 30, 8.1 vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine /
AHS, Sū., 30, 19.2 avatārya tadā śīto yavarāśāvayomaye //
AHS, Sū., 30, 32.1 nirvāpayet tataḥ sājyaiḥ svāduśītaiḥ pradehayet /
AHS, Sū., 30, 39.1 amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ /
AHS, Sū., 30, 45.1 sudagdhaṃ ghṛtamadhvaktaṃ snigdhaśītaiḥ pradehayet /
AHS, Sū., 30, 50.2 durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam //
AHS, Śār., 1, 68.2 vātaghnapattrabhaṅgāmbhaḥ śītaṃ snāne 'nvahaṃ hitam //
AHS, Śār., 2, 7.1 āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam /
AHS, Śār., 2, 23.1 mṛte 'ntarudaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśavyatham /
AHS, Śār., 3, 38.1 gauryaḥ snigdhāḥ sthirāḥ śītāḥ saṃsṛṣṭaṃ liṅgasaṃkare /
AHS, Śār., 3, 85.2 śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ //
AHS, Śār., 3, 92.2 āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam //
AHS, Śār., 5, 26.2 śīteṣu bhṛśam auṣṇyaṃ vā svedaḥ stambho 'pyahetukaḥ //
AHS, Śār., 5, 27.1 yo jātaśītapiṭikaḥ śītāṅgo vā vidahyate /
AHS, Śār., 5, 27.1 yo jātaśītapiṭikaḥ śītāṅgo vā vidahyate /
AHS, Śār., 5, 28.1 urasyūṣmā bhaved yasya jaṭhare cātiśītatā /
AHS, Nidānasthāna, 2, 19.1 nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ /
AHS, Nidānasthāna, 2, 22.2 aṅgeṣu śītapiṭikās tandrodardaḥ kaphodbhave //
AHS, Nidānasthāna, 2, 77.2 vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ //
AHS, Nidānasthāna, 3, 34.2 akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
AHS, Nidānasthāna, 5, 34.2 kaphāt snigdhaṃ ghanaṃ śītaṃ śleṣmatantugavākṣitam //
AHS, Nidānasthāna, 5, 51.1 śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā /
AHS, Nidānasthāna, 5, 55.1 uṣṇaklāntasya sahasā śītāmbho bhajatas tṛṣam /
AHS, Nidānasthāna, 7, 12.1 bhṛśaṃ śītāmbusaṃsparśāt pratatātipravāhaṇāt /
AHS, Nidānasthāna, 10, 8.2 acchaṃ bahu sitaṃ śītaṃ nirgandham udakopamam //
AHS, Nidānasthāna, 10, 39.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
AHS, Nidānasthāna, 11, 25.1 kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk /
AHS, Nidānasthāna, 11, 28.1 vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ /
AHS, Nidānasthāna, 11, 34.1 karśito vātalānyatti śītaṃ vāmbu bubhukṣitaḥ /
AHS, Nidānasthāna, 12, 19.2 cirābhivṛddhi kaṭhinaṃ śītasparśaṃ guru sthiram //
AHS, Nidānasthāna, 15, 47.1 śītoṣṇadravasaṃśuṣkagurusnigdhair niṣevitaiḥ /
AHS, Nidānasthāna, 15, 49.2 tadā skabhnāti tenorū stabdhau śītāvacetanau //
AHS, Nidānasthāna, 16, 13.2 śītadveṣānupaśayau stambhavepathusuptayaḥ //
AHS, Nidānasthāna, 16, 16.1 kaphe staimityagurutāsuptisnigdhatvaśītatāḥ /
AHS, Nidānasthāna, 16, 25.2 samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ //
AHS, Nidānasthāna, 16, 32.1 kaṭukoṣṇāmlalavaṇair vidāhaḥ śītakāmatā /
AHS, Nidānasthāna, 16, 35.2 calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣvarocakaḥ //
AHS, Cikitsitasthāna, 1, 13.2 viparītam ataḥ śītaṃ doṣasaṃghātavardhanam //
AHS, Cikitsitasthāna, 1, 16.1 śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham /
AHS, Cikitsitasthāna, 1, 79.1 tāni kvathitaśītaṃ ca vāri madyaṃ ca sātmyataḥ /
AHS, Cikitsitasthāna, 1, 108.2 saṃskṛtaṃ śītam uṣṇaṃ vā tasmāddhāroṣṇam eva vā //
AHS, Cikitsitasthāna, 1, 129.1 yathopaśayasaṃsparśān śītoṣṇadravyakalpitān /
AHS, Cikitsitasthāna, 1, 132.1 śītavīryair himasparśaiḥ kvāthakalkīkṛtaiḥ pacet /
AHS, Cikitsitasthāna, 1, 140.2 anyaiśca tadvidhair dravyaiḥ śīte tailaṃ jvare pacet //
AHS, Cikitsitasthāna, 1, 147.2 vītaśītaṃ ca vijñāya tās tato 'panayet punaḥ //
AHS, Cikitsitasthāna, 1, 151.1 śītoṣṇasnigdharūkṣādyair jvaro yasya na śāmyati /
AHS, Cikitsitasthāna, 2, 19.1 jāṅgalāni ca māṃsāni śītavīryāṇi sādhayet /
AHS, Cikitsitasthāna, 2, 20.1 śītāḥ saśarkarākṣaudrās tadvan māṃsarasān api /
AHS, Cikitsitasthāna, 2, 29.1 palāśavalkakvātho vā suśītaḥ śarkarānvitaḥ /
AHS, Cikitsitasthāna, 2, 33.1 suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit /
AHS, Cikitsitasthāna, 2, 43.1 tatpuṣpagarbhaṃ tacchītaṃ sakṣaudraṃ pittaśoṇitam /
AHS, Cikitsitasthāna, 2, 49.2 kalpayecchītavargaṃ ca pradehābhyañjanādiṣu //
AHS, Cikitsitasthāna, 3, 36.2 tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram //
AHS, Cikitsitasthāna, 3, 37.1 sādhitāṃ tena peyāṃ vā suśītāṃ madhunānvitām /
AHS, Cikitsitasthāna, 3, 66.1 darvīlepini śīte ca pṛthag dvikuḍavaṃ kṣipet /
AHS, Cikitsitasthāna, 3, 97.2 prasthārdhaṃ madhunaḥ śīte śarkarārdhatulārajaḥ //
AHS, Cikitsitasthāna, 3, 109.1 siddhaśīte sitākṣaudraṃ dviprasthaṃ vinayet tataḥ /
AHS, Cikitsitasthāna, 3, 116.1 avatāritaśīte ca dattvā kṣaudraṃ ghṛtārdhakam /
AHS, Cikitsitasthāna, 3, 130.1 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt /
AHS, Cikitsitasthāna, 3, 139.1 śīte prasthadvayaṃ kṣaudrāt pippalīkuḍavaṃ kṣipet /
AHS, Cikitsitasthāna, 4, 19.2 madhurasnigdhaśītādyair hidhmāśvāsān upācaret //
AHS, Cikitsitasthāna, 4, 50.1 sakṛd uṣṇaṃ sakṛcchītaṃ vyatyāsāt sasitāmadhu /
AHS, Cikitsitasthāna, 4, 56.2 śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ //
AHS, Cikitsitasthāna, 6, 6.2 bhuktamātrasya sahasā mukhe śītāmbusecanam //
AHS, Cikitsitasthāna, 6, 13.1 mṛdbhṛṣṭaloṣṭaprabhavaṃ suśītaṃ salilaṃ pibet /
AHS, Cikitsitasthāna, 6, 15.1 kvāthaḥ kṣaudrayutaḥ pītaḥ śīto vā viniyacchati /
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena vā śītaṃ piben mudgadalāmbu vā /
AHS, Cikitsitasthāna, 6, 18.2 āragvadhādiniryūhaṃ śītaṃ kṣaudrayutaṃ pibet //
AHS, Cikitsitasthāna, 6, 48.2 śītaṃ samadhu tacceṣṭaṃ svāduvargakṛtaṃ ca yat //
AHS, Cikitsitasthāna, 6, 60.2 sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ //
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 6, 63.1 vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ /
AHS, Cikitsitasthāna, 6, 64.1 śītena śītavīryaiśca dravyaiḥ siddhena bhojanam /
AHS, Cikitsitasthāna, 6, 64.1 śītena śītavīryaiśca dravyaiḥ siddhena bhojanam /
AHS, Cikitsitasthāna, 6, 66.1 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ /
AHS, Cikitsitasthāna, 6, 68.2 rasāśca bṛṃhaṇāḥ śītā vidāryādigaṇāmbu ca //
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā /
AHS, Cikitsitasthāna, 7, 16.1 surabhir lavaṇā śītā nirgadā vācchavāruṇī /
AHS, Cikitsitasthāna, 7, 20.2 suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam //
AHS, Cikitsitasthāna, 7, 27.1 dadyād drākṣārasaṃ pānaṃ śītaṃ doṣānulomanam /
AHS, Cikitsitasthāna, 7, 34.1 śītaṃ śuṇṭhīsthirodīcyaduḥsparśānyatamodakam /
AHS, Cikitsitasthāna, 7, 96.1 śītopacārair vividhair madhurasnigdhaśītalaiḥ /
AHS, Cikitsitasthāna, 7, 101.1 śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ /
AHS, Cikitsitasthāna, 7, 106.1 durālabhāṃ vā mustaṃ vā śītena salilena vā /
AHS, Cikitsitasthāna, 8, 29.2 śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati //
AHS, Cikitsitasthāna, 8, 114.1 sasitāmadhu pātavyaṃ śītatoyena tena vā /
AHS, Cikitsitasthāna, 8, 123.2 śītopacāraḥ kartavyaḥ sarvathā tatpraśāntaye //
AHS, Cikitsitasthāna, 8, 134.1 vyatyāsān madhurāmlāni śītoṣṇāni ca yojayet /
AHS, Cikitsitasthāna, 10, 38.2 guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut //
AHS, Cikitsitasthāna, 10, 48.2 droṇaśeṣaṃ śṛtaṃ śītaṃ madhvardhāḍhakasaṃyutam //
AHS, Cikitsitasthāna, 10, 51.2 kṣaudrapādayutaṃ śītaṃ pūrvavat saṃnidhāpayet //
AHS, Cikitsitasthāna, 13, 17.2 tacchītaṃ śarkarākṣaudrapādikaṃ pūrvavad guṇaiḥ //
AHS, Cikitsitasthāna, 14, 69.2 dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ //
AHS, Cikitsitasthāna, 14, 118.1 tato 'gnivege śamite śītair vraṇa iva kriyā /
AHS, Cikitsitasthāna, 15, 81.2 hṛtadoṣaṃ tu śītāmbusnātaṃ taṃ pāyayet payaḥ //
AHS, Cikitsitasthāna, 16, 31.1 śītān madhuprasthayutāllihyāt pāṇitalaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 34.1 snehaprāyaṃ pavanaje tiktaśītaṃ tu paittike /
AHS, Cikitsitasthāna, 16, 42.2 pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā //
AHS, Cikitsitasthāna, 16, 46.1 rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ /
AHS, Cikitsitasthāna, 18, 13.2 padminīkardamaḥ śītaḥ piṣṭaṃ mauktikam eva vā //
AHS, Cikitsitasthāna, 18, 19.2 atyarthaśītās tanavas tanuvastrāntarāsthitāḥ //
AHS, Cikitsitasthāna, 18, 21.2 secayed ghṛtamaṇḍena śītena madhukāmbunā //
AHS, Cikitsitasthāna, 19, 90.2 śītāḥ pradehasekā vyadhanavirekau ghṛtaṃ tiktam //
AHS, Cikitsitasthāna, 21, 18.2 śītāḥ pradehā raktasthe vireko raktamokṣaṇam //
AHS, Cikitsitasthāna, 22, 27.2 sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam //
AHS, Cikitsitasthāna, 22, 53.2 vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām //
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā /
AHS, Kalpasiddhisthāna, 3, 8.1 śītair vā stabdham āme vā samutkleśyāharanmalān /
AHS, Kalpasiddhisthāna, 3, 27.1 vamanasyātiyoge tu śītāmbupariṣecitaḥ /
AHS, Kalpasiddhisthāna, 4, 71.1 uṣṇārtānāṃ śītāñchītārtānāṃ tathā sukhoṣṇāṃśca /
AHS, Kalpasiddhisthāna, 5, 1.4 śīto 'lpasnehalavaṇadravyamātro ghano 'pi vā //
AHS, Kalpasiddhisthāna, 5, 12.2 mūrchāvikāraṃ dṛṣṭvāsya siñcecchītāmbunā mukham //
AHS, Kalpasiddhisthāna, 5, 27.1 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām /
AHS, Kalpasiddhisthāna, 5, 29.1 śīto 'lpo vādhike vāte pitte 'tyuṣṇaḥ kaphe mṛduḥ /
AHS, Utt., 2, 16.1 śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ /
AHS, Utt., 2, 44.2 atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ //
AHS, Utt., 2, 71.2 śṛtaśītaṃ ca śītāmbuyuktam antarapānakam //
AHS, Utt., 3, 23.1 pārśvasyaikasya śītatvam uṣṇatvam aparasya ca /
AHS, Utt., 5, 34.1 śītena vāriṇā piṣṭaṃ nāvanāñjanayor hitam /
AHS, Utt., 6, 11.1 śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā /
AHS, Utt., 6, 45.2 śītāni cānnapānāni madhurāṇi laghūni ca //
AHS, Utt., 10, 28.1 animittoṣṇaśītācchaghanāsrasrucca tat tyajet /
AHS, Utt., 12, 26.2 uṣṇataptasya sahasā śītavārinimajjanāt //
AHS, Utt., 13, 18.2 pāyasaṃ vā varāyuktaṃ śītaṃ samadhuśarkaram //
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 13, 73.2 raktaje pittavat siddhiḥ śītaiścāsraṃ prasādayet //
AHS, Utt., 13, 91.2 snigdhaṃ virecayecchītaiḥ śītair dihyācca sarvataḥ //
AHS, Utt., 13, 91.2 snigdhaṃ virecayecchītaiḥ śītair dihyācca sarvataḥ //
AHS, Utt., 15, 2.1 śuṣkālpā dūṣikā śītam acchaṃ cāśru calā rujaḥ /
AHS, Utt., 15, 17.1 vikūṇanaviśuṣkatvaśītecchāśūlapākavat /
AHS, Utt., 15, 19.1 aśrūṣṇaśītaviśadapicchilācchaghanaṃ muhuḥ /
AHS, Utt., 16, 13.2 kvāthaḥ saśarkaraḥ śītaḥ secanaṃ raktapittajit //
AHS, Utt., 17, 4.1 śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram /
AHS, Utt., 17, 8.1 paryāyād uṣṇaśītecchaṃ jāyate śrutijāḍyavat /
AHS, Utt., 18, 6.2 varjayecchirasā snānaṃ śītāmbhaḥpānam ahnyapi //
AHS, Utt., 20, 11.2 pariṣekān pradehāṃśca śītaiḥ kurvīta śītalān //
AHS, Utt., 21, 6.1 śītāsahau gurū śūnau savarṇapiṭikācitau /
AHS, Utt., 21, 11.2 vātād uṣṇasahā dantāḥ śītasparśe 'dhikavyathāḥ //
AHS, Utt., 21, 12.2 dantaharṣe pravātāmlaśītabhakṣākṣamā dvijāḥ //
AHS, Utt., 21, 55.1 sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt /
AHS, Utt., 21, 59.1 jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā /
AHS, Utt., 22, 11.2 svinnasya śītadantasya pālīṃ vilikhitāṃ dahet //
AHS, Utt., 22, 27.1 eṣām apyuddhṛtau snigdhasvāduśītakramo hitaḥ /
AHS, Utt., 22, 51.2 gharṣaṇaṃ kavaḍaḥ śītakaṣāyamadhurauṣadhaiḥ //
AHS, Utt., 22, 93.1 padmakailāsamaṅgāśca śīte tasmiṃstathā pālikāṃ pṛthak /
AHS, Utt., 23, 9.2 svedo 'kṣidahanaṃ mūrchā niśi śītaiśca mārdavam //
AHS, Utt., 23, 10.1 aruciḥ kaphaje mūrdhno gurustimitaśītatā /
AHS, Utt., 23, 19.2 avyavasthitaśītoṣṇasukhā śāmyatyataḥ param //
AHS, Utt., 24, 5.1 kṣīrāvaśiṣṭaṃ tacchītaṃ mathitvā sāram āharet /
AHS, Utt., 24, 12.1 śītāḥ śiromukhālepasekaśodhanavastayaḥ /
AHS, Utt., 25, 3.1 atyutsannāvasannatvam atyauṣṇyam atiśītatā /
AHS, Utt., 25, 24.2 kuryācchītopacāraṃ ca śophāvasthasya saṃtatam //
AHS, Utt., 25, 27.1 hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ /
AHS, Utt., 25, 46.1 nirvāpayed bhṛśaṃ śītaiḥ pittaraktaviṣolbaṇān /
AHS, Utt., 26, 7.2 kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ //
AHS, Utt., 26, 35.2 nābheradhastācchītatvaṃ khebhyo raktasya cāgamaḥ //
AHS, Utt., 26, 37.1 tatrāntarlohitaṃ śītapādocchvāsakarānanam /
AHS, Utt., 27, 18.2 nyagrodhādikaṣāyeṇa tataḥ śītena secayet //
AHS, Utt., 29, 5.1 śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sraved ghanam /
AHS, Utt., 34, 1.4 śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ //
AHS, Utt., 34, 35.2 śītāḥ pittajitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca //
AHS, Utt., 34, 38.1 siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam /
AHS, Utt., 35, 17.1 prathame viṣavege tu vāntaṃ śītāmbusecinam /
AHS, Utt., 35, 22.2 eṣāṃ yavāgūṃ niryūhe śītāṃ saghṛtamākṣikām //
AHS, Utt., 35, 37.1 prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ /
AHS, Utt., 36, 27.1 gātrabhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrvavad vadet /
AHS, Utt., 36, 33.1 stabdhajihvo muhur mūrchan śītocchvāso na jīvati /
AHS, Utt., 36, 52.2 bhavanti tān jayecchītair vījeccāromaharṣataḥ //
AHS, Utt., 36, 76.2 ṣaṣṭhapañcamayoḥ śītair digdhaṃ siktam abhīkṣṇaśaḥ //
AHS, Utt., 37, 14.1 karoti sekam aṅgānāṃ daṃśaḥ śītāmbuneva ca /
AHS, Utt., 37, 69.1 suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ /
AHS, Utt., 37, 70.1 sekalepāstataḥ śītā bodhiśleṣmātakākṣakaiḥ /
AHS, Utt., 39, 31.1 varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi /
AHS, Utt., 39, 76.1 jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam /
AHS, Utt., 39, 114.1 snigdhaśuddhatanuḥ śītamadhuropaskṛtāśayaḥ /
AHS, Utt., 39, 120.1 śītāmbusekaḥ sahasā vamimūrchāyayor mukhe /
AHS, Utt., 39, 121.1 vidāhaparihārāya paraṃ śītānulepanaḥ /
AHS, Utt., 39, 145.1 śītodakaṃ payaḥ kṣaudraṃ ghṛtam ekaikaśo dviśaḥ /
AHS, Utt., 39, 158.1 dine dine kṛṣṇatilaprakuñcaṃ samaśnatāṃ śītajalānupānam /
AHS, Utt., 40, 54.2 vṛddhasya kṣīraghṛte mūrchāṃ śītāmbumārutacchāyāḥ //