Occurrences

Ayurvedarasāyana

Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 10.1 kaṣāyā grāhiṇī śītā dhātakī na harītakī /
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 1.0 āpyaṃ lakṣayati dravaśīteti //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 1.0 pūrvamatāparitoṣān matāntaraṃ darśayati uṣṇaṃ śītamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 2.0 anye suśrutādayaḥ uṣṇaṃ śītaṃ ceti dvividham eva vīryam ācakṣate vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 6.0 gurvādīn apyuṣṇaśītau //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 4.0 śītaṃ lakṣayati śiśiramiti hlādanam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 5.0 yat hlādanādīn karoti tacchītavīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 19.0 yathā madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākitayā sakaṣāyatvād raukṣyācca vātaṃ janayati śītavīryatvāc ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 24.0 kapitthaṃ tu raukṣyāt kaphaṃ pittaṃ ca śītavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 25.0 āmalakaṃ pittaṃ śītavīryatvāt svādupākitayā ca kaphaṃ raukṣyāl lāghavāc ca śaityaraukṣyalāghavais tu na vātam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 9.0 saṃgrahe tu dūrvānantāmocarasamañjiṣṭhāparipelavakālākālīyakakadalīkandalīpayasyātmaguptānarikelakharjū radrākṣāvidārībadarībalānāgabalānāgapuṣpāśatāvarīśītapākyodanapākītṛṇaśūlyāṃśumatīdvayāriṣṭakāṭarūṣaketkaṭapriyaṅgu dhātakīdhavadhanvanasyandanakhadirakadarapriyālatālaśālasarjatiniśāśvakarṇagundrāvānīrapadmāpadmakapadmabījamṛṇālakumudanalinasaugandhikapuṇḍarīkaśatapattraśevālakahlārotpalakākolyutpalikāśālūkaśṛṅgāṭakakaserukakrauñcādanaprabhṛtīni śītavīryāṇi //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 1.0 tatra snehanaṃ dravyam āha guruśīteti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 3.0 saṃskārasyānuvartanāt yathā śītaiḥ saṃskṛtaṃ śītatām uṣṇaiḥ saṃskṛtam uṣṇatāṃ bhajate ityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 3.0 saṃskārasyānuvartanāt yathā śītaiḥ saṃskṛtaṃ śītatām uṣṇaiḥ saṃskṛtam uṣṇatāṃ bhajate ityādi //