Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayāṇāṃ pākānāṃ lakṣaṇam āha rasair iti // (1) Par.?
asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ // (2) Par.?
madhurasya rasasya kāryaṃ dṛṣṭvā madhuraḥ pāko lakṣaṇīyaḥ // (3) Par.?
evamamlasyāmlaḥ kaṭukasya kaṭukaḥ // (4) Par.?
dravyādīnāṃ pṛthak prayojakatvamāha tatra dravyam iti // (5) Par.?
guṇāntareṇa rasād vyatiriktena gurvādinā guṇena // (6) Par.?
etadeva rasādīnāmapi guṇatvaṃ jñāpayati // (7) Par.?
tena palāṇḍus taduṣṇair nyūnaḥ ityādiprayogā upapannāḥ // (8) Par.?
prabhāveṇa ātmanaiva // (9) Par.?
dravyasyātmaprabhāvaḥ // (10) Par.?
tathā ca suśrutaḥ tad dravyamātmanā kiṃcit kiṃcid vīryeṇa sevitam / (11.1) Par.?
kiṃcid rasavipākābhyāṃ doṣaṃ hanti karoti ca // (11.2) Par.?
iti // (12) Par.?
śubhaṃ doṣaśamanaṃ karma aśubhaṃ doṣakopanam // (13) Par.?
kiṃcid aparaṃ kiṃcaneti trayaṃ kartṛkarmaviśeṣaṇam // (14) Par.?
yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam // (15) Par.?
etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt // (16) Par.?
tadyathā kṣīramadirāmaricādīnām // (17) Par.?
rasādisaṃkareṇa tv anyathātvam // (18) Par.?
yathā madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākitayā sakaṣāyatvād raukṣyācca vātaṃ janayati śītavīryatvāc ca // (19) Par.?
tathā yavo 'pi // (20) Par.?
ānūpaudakapiśitaṃ śītamapi pittaṃ karoti uṣṇavīryatvāt // (21) Par.?
tathā tailaṃ kaṭuvipākitayā ca vipākata eva baddhaviṇmūtram // (22) Par.?
amlaṃ kāñjikaṃ kaphaṃ jayati tīkṣṇoṣṇatvāt // (23) Par.?
kapitthaṃ tu raukṣyāt kaphaṃ pittaṃ ca śītavīryatvāt // (24) Par.?
āmalakaṃ pittaṃ śītavīryatvāt svādupākitayā ca kaphaṃ raukṣyāl lāghavāc ca śaityaraukṣyalāghavais tu na vātam // (25) Par.?
lavaṇaṃ saindhavaṃ svādupākatayā pittaṃ jayati lāghavāt kapham // (26) Par.?
kaṭukāpi śuṇṭhī snehauṣṇyasvādupākatayā vātaṃ jayati pippalī ca laśuno 'pi snehauṣṇyagauravaiḥ palāṇḍuś ca // (27) Par.?
sa tu snehagauravābhyāṃ janayati śleṣmāṇam vṛddhaṃ ca mūlakaṃ svādupākatayā // (28) Par.?
tiktā pittaṃ jayati // (29) Par.?
tiktā api vyāghrīviśalyārkavāruṇya uṣṇavīryatvāt pittaṃ janayanti // (30) Par.?
kaṣāyatiktaṃ mahat pañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt // (31) Par.?
kaṣāyāḥ kulatthāścāmlapākatayā ca // (32) Par.?
ity etan nidarśanamātram uktam // (33) Par.?
iti // (34) Par.?
Duration=0.067309856414795 secs.