Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 24.2 vistāritaṃ vyāsaśiṣyaiḥ śukena ca jagattraye //
BhāMañj, 5, 144.2 pāṇḍityametaducitaṃ śukapāṭhastato 'nyathā //
BhāMañj, 7, 70.1 nakulaḥ sahadevaśca śukatittirisaprabhaiḥ /
BhāMañj, 13, 932.1 purā śukena bhagavānvyāsaḥ pṛṣṭo 'bravīdidam /
BhāMañj, 13, 1021.1 meṣeṣu pittabhedaṃ ca hikkāśvāsaṃ śukeṣu ca /
BhāMañj, 13, 1106.1 rājñā śukasya vairāgyaṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1106.2 yaduvāca śukaṃ putraṃ parāśarasuto muniḥ //
BhāMañj, 13, 1117.1 śrutvetyavāptanirvedaḥ śukastyaktvā svamāśrayam /
BhāMañj, 13, 1118.2 rājñā śukakathāṃ pṛṣṭaḥ punarāha pitāmahaḥ //
BhāMañj, 13, 1123.1 araṇyā garbhasambhūtaḥ so 'bhūdvyāsasutaḥ śukaḥ /
BhāMañj, 13, 1141.2 tamāmantrya kṛtī prāyācchukastuhinabhūdharam //
BhāMañj, 13, 1144.1 śuko 'tha tatra pitaraṃ śiṣyānvinayaśālinaḥ /
BhāMañj, 13, 1145.2 te vyāsaśiṣyāḥ pramadātpariṣasvajire śukam //
BhāMañj, 13, 1147.1 eka eva śukastasthau tatra dhyānaparāyaṇaḥ /
BhāMañj, 13, 1148.1 atha pravāti pavane kṛte cādhyayane śukaḥ /
BhāMañj, 13, 1170.2 pradakṣiṇīkṛtya guruṃ gantumabhyudyayau śukaḥ //
BhāMañj, 13, 1183.2 vītarāgaṃ śukaṃ dṛṣṭvā tasthurvismayaniścalāḥ //
BhāMañj, 13, 1186.2 avāptaḥ śuddhacinmātro bhoḥśabdamakarocchukaḥ //
BhāMañj, 13, 1188.1 līne tataḥ pare dhāmni śuke tanayavatsalaḥ /
BhāMañj, 13, 1284.2 eka eva śukastasthau satāṃ prītiracañcalā //
BhāMañj, 13, 1285.2 sthitaṃ tatra śukaṃ vīkṣya śakro 'bhyetya tamabravīt //
BhāMañj, 13, 1287.1 athovāca śukaḥ śakraṃ nedaṃ sadṛśamucyate /
BhāMañj, 13, 1290.1 ānṛśaṃsyātsa ca śukaḥ prayayau paramāṃ gatim /