Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 42, 10.2 saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare //
GarPur, 1, 43, 7.1 dvādaśyāṃ viṣṇave kāryaṃ śukle kṛṣṇe 'thavā hara /
GarPur, 1, 52, 20.1 ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
GarPur, 1, 52, 21.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
GarPur, 1, 61, 1.3 śuklapakṣe dvitīyastu pañcamo navamastathā //
GarPur, 1, 66, 8.2 prabhavo vibhavaḥ śuklaḥ pramodo 'tha prajāpatiḥ //
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 105, 69.1 tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasaṃmitān /
GarPur, 1, 122, 4.1 kārtikāśvinayorviṣṇo dvādaśyoḥ śuklayoraham /
GarPur, 1, 123, 4.1 tataḥ śreṣṭhavrataṃ śuklasyaikādaśyāṃ samācaret /
GarPur, 1, 127, 1.2 māghamāse śuklapakṣe sūryarkṣeṇa yutā purā /
GarPur, 1, 129, 19.1 mārgaśīrṣe tathā śuklacaturthyāṃ pūjayed gaṇam /
GarPur, 1, 129, 21.1 yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ /
GarPur, 1, 131, 1.2 brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ /
GarPur, 1, 132, 2.1 śuklāṣṭamyāṃ pauṣamāse mahārudreti sādhu vai /
GarPur, 1, 133, 3.2 śuklāṣṭamyāmāśvayuje uttarāṣāḍhayā yutā /
GarPur, 1, 135, 1.2 navamyāmāśvine śukle ekabhaktena pūjayet /
GarPur, 1, 135, 2.2 caitre śuklanavamyāṃ ca devīṃ damanakairyajet /
GarPur, 1, 137, 2.1 caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /