Occurrences

Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Agnipurāṇa
Amarakośa
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Paramānandīyanāmamālā
Rājanighaṇṭu
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa

Baudhāyanagṛhyasūtra
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 12, 3.1 śukraś ca śuciś ca graiṣmā ṛtū /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 6.1 śukraś ca śuciś ca graiṣmāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ /
Mahābhārata
MBh, 2, 11, 16.3 kṣamā dhṛtiḥ śuciścaiva prajñā buddhiḥ smṛtir yaśaḥ /
MBh, 3, 3, 20.1 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ /
MBh, 3, 61, 121.2 sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ //
MBh, 13, 4, 53.1 aṅghriko naikabhṛccaiva śilāyūpaḥ sitaḥ śuciḥ /
MBh, 13, 17, 149.1 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ /
MBh, 13, 85, 36.2 cyavano vajraśīrṣaśca śucir aurvastathaiva ca //
Agnipurāṇa
AgniPur, 20, 16.1 pāvakaḥ pavamāno 'bhūcchuciḥ svāhāgnijo 'bhavat /
Amarakośa
AKośa, 1, 66.1 śucirappittamaurvastu vāḍabo vaḍabānalaḥ /
AKośa, 1, 142.2 vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam //
Harivaṃśa
HV, 7, 17.2 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca /
Kāvyālaṃkāra
KāvyAl, 2, 29.2 pravāsināṃ ca cetāṃsi śucirantaṃ ninīṣati //
Kūrmapurāṇa
KūPur, 1, 12, 15.1 pāvakaḥ pavamānaśca śuciragniśca te trayaḥ /
KūPur, 1, 12, 16.1 yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
KūPur, 1, 12, 17.1 pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ /
KūPur, 1, 13, 8.1 ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ /
Liṅgapurāṇa
LiPur, 1, 6, 1.2 pavamānaḥ pāvakaś ca śuciragniś ca te smṛtāḥ /
LiPur, 1, 6, 2.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te /
LiPur, 1, 55, 22.1 madhuś ca mādhavaścaiva śukraś ca śucireva ca /
LiPur, 1, 59, 10.2 yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ //
LiPur, 1, 98, 33.2 viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ //
Matsyapurāṇa
MPur, 9, 12.1 īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca /
MPur, 128, 7.1 yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 6, 1.0 nāḍīti raśmiḥ saviturdvau raśmī śuciśca śukraśca //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 2.0 śucir apa ādatte śukreṇa vṛddhiṃ karoti //
Viṣṇupurāṇa
ViPur, 1, 13, 5.1 kuruḥ puruḥ śatadyumnas tapasvī satyavāñchuciḥ /
ViPur, 2, 8, 81.1 tapastapasyau madhumādhavau ca śukraḥ śuciścāyanam uttaraṃ syāt /
ViPur, 3, 2, 42.2 śucirindraḥ suragaṇāstatra pañca śṛṇuṣva tān //
ViPur, 3, 2, 44.1 agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca /
ViPur, 4, 5, 30.1 sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya tu śuciḥ tasmāccorjanāmā putro jajñe //
Abhidhānacintāmaṇi
AbhCint, 2, 68.1 jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 4.1 pāvakaḥ pavamānaśca śucirityagnayaḥ purā /
Garuḍapurāṇa
GarPur, 1, 87, 9.2 vinītaśca suketuśca sumitraḥ subalaḥ śuciḥ //
GarPur, 1, 87, 61.1 agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ /
GarPur, 1, 87, 63.1 śucirindro mahādaityo ripuhantā hariḥ svayam /
GarPur, 1, 138, 52.2 śatadyumno bhānumataḥ śatadyumnācchuciḥ smṛtaḥ //
GarPur, 1, 139, 45.1 pṛthurvipṛthuścitrasya tvandhakasya śuciḥ smṛtaḥ /
GarPur, 1, 141, 10.1 śrutaṃjayaḥ senajicca bhūriścaiva śucistathā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 216.2 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 5.1 jvalano jāgṛvirbarhiḥ kṛṣṇavartmānalau śuciḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 66.0 āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 1.0 śuciḥ jyeṣṭhaḥ śukrastu āṣāḍhaḥ saha āgrahāyaṇaḥ sahasyaḥ pauṣaḥ //
Śukasaptati
Śusa, 23, 12.2 sevyamāno 'pi madhuraḥ śucirjayati nānyathā //
Haribhaktivilāsa
HBhVil, 4, 201.3 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //