Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 46, 29.2 vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim /
MBh, 1, 63, 22.1 śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ /
MBh, 1, 151, 1.38 ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim /
MBh, 3, 65, 13.2 patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva //
MBh, 3, 126, 8.2 pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ //
MBh, 3, 126, 12.1 śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhṛśaṃ nṛpaḥ /
MBh, 3, 126, 13.1 tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā /
MBh, 3, 170, 59.2 śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram //
MBh, 3, 186, 59.1 yacca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata /
MBh, 3, 281, 76.2 asminn adya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan /
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 10, 44.2 bhūmiḥ pradhvastasaṃkāśā nirvṛkṣā śuṣkakānanā /
MBh, 5, 34, 67.2 śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
MBh, 5, 36, 38.2 arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā //
MBh, 6, 3, 32.3 patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ //
MBh, 6, 91, 7.1 tanme dahati gātrāṇi śuṣkavṛkṣam ivānalaḥ /
MBh, 7, 1, 26.1 vidhaveva varārohā śuṣkatoyeva nimnagā /
MBh, 7, 18, 23.2 uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva //
MBh, 7, 54, 4.1 śuṣkāśanyaśca niṣpetuḥ sanirghātāḥ savidyutaḥ /
MBh, 7, 61, 46.1 himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān /
MBh, 7, 68, 53.1 bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam /
MBh, 7, 70, 32.2 abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā //
MBh, 7, 95, 7.3 vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam //
MBh, 7, 172, 77.2 nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā //
MBh, 9, 3, 34.2 nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā //
MBh, 9, 23, 61.2 bhūridrumaṃ śuṣkalatāvitānaṃ bhṛśaṃ samṛddho jvalanaḥ pratāpī //
MBh, 9, 27, 61.1 vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca /
MBh, 9, 29, 33.2 kiṃ no māṃsena śuṣkeṇa parikliṣṭena śoṣiṇā //
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 11, 3, 10.2 ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi vā //
MBh, 12, 74, 23.3 śuṣkeṇārdraṃ dahyate miśrabhāvān na miśraḥ syāt pāpakṛdbhiḥ kathaṃcit //
MBh, 12, 104, 9.2 viramecchuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet //
MBh, 12, 115, 5.3 sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati //
MBh, 12, 137, 67.2 te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā //
MBh, 12, 138, 56.1 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret /
MBh, 12, 142, 29.2 yathāśuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau //
MBh, 12, 142, 30.2 tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so 'bhyadīdipat //
MBh, 12, 142, 38.1 ityuktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam /
MBh, 12, 170, 14.2 tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ //
MBh, 12, 188, 18.1 kiṃcit snigdhaṃ yathā ca syācchuṣkacūrṇam abhāvitam /
MBh, 13, 5, 12.2 pṛcche tvā śuṣkam etaṃ vai kasmānna tyajasi drumam //
MBh, 13, 5, 16.1 niṣpatram aphalaṃ śuṣkam aśaraṇyaṃ patatriṇām /
MBh, 13, 84, 31.2 gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati /
MBh, 13, 107, 85.2 varjayecchuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat //
MBh, 14, 22, 17.1 kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ /